________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૧૩
त्यागो यद्वसुवारिवारितजगद्दारिद्रयदावानलश्वेतः कण्टककुट्टनैकर सिकं वर्णाश्रमेष्वन्वहम् । सङ्ग्रामश्च समग्रवैरिविपदाम द्वैत वैतण्डिक
स्तन्मन्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वीरो रसः ॥ १७ ॥
आश्चर्यं वसुवृष्टिभिः कृतमनः कौतूहला कृष्टिभि र्यस्मिन् दानघनाघने तत इतो वर्षत्यपि प्रत्यहम् । दूरे दुर्दिनसंकथाsपि सुदिनं तत् किञ्चिदासीत् पुनयेनोर्वीवलयेऽत्र कोऽपि कमलोल्लासः परं निर्मितः ॥ १८ ॥
साक्षाद् ब्रह्मपरम्परां गतमिव श्रेयोविवर्तैः सतां
तेजःपाल इति प्रतीतमहिमा तस्यानुजन्मा जयी । यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं
यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् ॥ १९ ॥ सङग्रामः क्रतुभूमिरत्र सततोद्दीप्रः प्रतापानलः
श्रूयन्ते स्म समन्ततः श्रुतिसुखोद्द्वारा द्विजानां गिरः । मन्त्रीशोऽयमशेषकर्म निपुणः कर्मोपदेष्टा द्विषो
होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः ॥ २० ॥
श्लाघ्यो न वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम- नयाविव मूर्त्तिमन्तौ । श्रीवस्तुपाल इति वीरलला मतेजः पालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥ २१ ॥
Jain Education International
अनन्तप्रागल्भ्यः स जयति बली वीरधवलः सशैलां साम्भोधिं भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रिष्ठौ कमठपति - कोलाचिपकलामदभ्रां बिभ्राणौ मुदमुदयिनीं यस्य तनुतः ॥ २२ ॥
युद्धं वारिधिरेष वीरधवलक्ष्मा शक्रदोर्विक्रमः
पोतस्तत्र महान् यशः सितपटाटोपेन पीनद्युतिः । सोऽयं सारमरुद्भिरञ्चतु परं पारं कथं न क्षणाद्
यत्राss श्रान्तमरित्रतां कलयतस्तावेव मन्त्री श्वरौ १ ॥ २३ ॥
रं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्त्तिर्दिवं पातालं च महीतलं च जलधेरन्तश्च नक्तन्दिवम् । धीसिद्धान निर्मलं विजयते श्रीवस्तुपालाख्यया तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः ॥ २४ ॥
श्रीमन्त्री श्वरवस्तुपालयशसामुच्चावचैर्वी चिभिः
सर्वस्मिन्नपि लम्भिते घवलतां कल्लोलिनीमण्डले । गङ्गैवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीधार्मिकाः ॥ २५ ॥
हो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं ! शृणु भ्रातः ! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते ।
For Private & Personal Use Only
www.jainelibrary.org