________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૧૧ જેના ગુણોએ જેની કીર્તિને ત્રણ જગતમાં વ્યાપ્ત કરી છે તે આ તેજપાલના પુત્ર લૂણસિંહના ગુણોની સર્વ કોઈ પ્રશંસા કરે છે. (૬)
ભગવાન શ્રીઆદિનાથ અને કપશ્ર્વિક્ષની કૃપાથી આ પ્રશસ્તિ વસ્તુપાલના વંશનું કલ્યાણ કરનારી
थायो. (७)
મહામાત્ય શ્રીવસ્તુપાલની આ પ્રશસ્તિ સ્તંભતીર્થ(ખંભાત)નિવાસી ધ્રુવ જગતસિંહે લખી અને સૂત્રધાર કુમારસિંહે કોતરી. કલ્યાણ હો !
*
હવે મહામાત્ય શ્રીવસ્તુપાલ સંબંધિત અદ્યાવધિ અપ્રસિદ્ધ દશ પ્રશસ્તિલેખોનો અક્ષરશઃ પાઠે અને તે લેખોનો ટૂંક પરિચય આપવામાં આવે છે :
प्रशस्तिलेखाङ्क -१
स्वस्ति श्रीवल्लिशालायां वस्तुपालाय मन्त्रिणे । यद्यशः शशिनः शत्रुदुष्कीर्त्या शर्वरीयितम् ॥ १॥ शौण्डीरोऽपि विवेकवानपि जगत्त्राताऽपि दाताऽपि वा,
सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालश्रिते । स्वज्योतिर्दहनाहुतीकृततमस्तोमस्य तिग्मद्युतेः,
कः शीतांशुपुरःसरोऽपि पदवीमन्वेतुमुत्कन्धरः १ ॥ २ ॥
श्रीवस्तुपालसचिवस्य यशःप्रकाशे, विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाव्य हंसं देवः स पद्मवसतिश्चलितः समाधेः ॥ ३ ॥
वास्तवं वस्तुपालस्य वेत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥ ४ ॥ शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदयाः,
खेलन्ति स्म दवानलच्छलभृतो यस्य प्रतापाद्मयः । जृम्भन्ते स्म च पर्वगर्वित सितज्योतिः समुत्सेकित
ज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः ॥ ५ ॥ कुन्दं मन्दप्रतापं, गिरिशगिरिरपाहंकृतिः, सासु बिन्दुः
पूर्णेन्दुः सिद्धसिन्धुर्विधृतविधुरिमा, पञ्चजन्यः समन्युः । शेषाहिर्निर्विशेषः, कुमुदमपमदं, कौमुदी निष्प्रसादा,
क्षीरोदः सापनोदः, क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात् ॥ ६ ॥ यस्योर्वीतिलकस्य किन्नर गणोद्गीतैर्यशोभिर्मुहुः
स्मेर द्विस्मय लोलमौलिविगलच्चन्द्रामृतोज्जीविनाम् । पृष्टभवदीदृशी मम न मे नो मेऽप्यवाप्येति गां मुण्डखक्परिणद्धधातृशिरसां शम्भुः परं पिप्रिये ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org