________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૦૫
ખીા શિલાલેખમાં આવતી શત્રુંજય ઉપર પોળ કરાવ્યાની હકીકત સિવાયની અન્ને શિલાલેખોની હકીકતો વસ્તુપાલના સંબંધમાં રચાયેલા સાહિત્યમાં અને પ્રશસ્તિલેખોમાં મળી આવે છે; એટલું જ નહિ પણ આ શિલાલેખોમાં જેનો ઉલ્લેખ નથી તેવી વસ્તુપાલસંબંધી હકીકતો આજે મોટા પ્રમાણમાં મળી આવે છે. તેનો સંક્ષિપ્ત નિર્દેશ કરતાં પહેલાં પ્રસ્તુત બન્ને શિલાલેખોનો ભાવાર્થસહિત અક્ષરશઃ પાઠ અને વસ્તુપાલને લગતા અદ્યાવધિ અપ્રસિદ્ધ દસ પ્રશસ્તિલેખો અને તેનો ટૂંક પરિચય આપવો ઉચિત લાગે છે.
૩૦૨૦૨૦
Jain Education International
शिलालेखाक - १
[१] ॥ ६० ॥ ॐ नमः श्रीसर्वज्ञाय || विश्वस्थितिप्रथमनाटकसूत्रधारो
ब्राह्मं महो धृतम......... .नम्रकिरीटकोटि
शक्र......... सुरा स युगा [२] दिदेवः ॥ १॥ स्वैरं भ्राम्यतु नाम वीरधवलक्षोणीं दुकीर्त्तिर्दिवं
पातालं च महीतलं च जलधेरन्तश्च नक्तं दिवं । धीसिद्धांजन निर्मलं विजयते श्रीवस्तुपालाख्यया
तेजःपाल[३]समाह्वयाभवदिदं यस्या द्वयं नेत्रयोः ॥ २ ॥ देव स्वर्नाथ ! कष्टं, ननु क इव भवान् ? नंदनोद्यानपालः, खेदस्तत्कोऽद्य ? केनाप्यहह ! हृत इतः काननात् कल्पवृक्षः । हुं मा वा [४] दस्तदेतत्किमपि करुणया मानवानां मयैव
प्रीत्यादिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन ॥ ३ ॥ विश्वेऽस्मिन् कस्य चेतो दस्य विश्वासमुच्चैः प्रौढ-[५] श्वेतांशुचिः प्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु. ..यते गह्वरेषु सर्वोत्संगा.........जल ( १ )
. याति पातालमूलम् ॥ ४
स एष निः- [ ६ ] शेष विपक्षकालः श्रीवस्तुपालः [ पदमद्भुतानाम् ] | यः शंकरोपि प्रणयिव्रजस्य
विभाति लक्ष्मीपरिरम्भरम्यः ॥ ५ ॥
किं ब्रू.........ह....नीर नि मुष्य श्रीवस्तुपालसचिवस्य [७] गुणप्ररोहम् ।
दैन्या गिरो नेक
प्रीतिस्पृशः किमपि यत्र दृशः पतन्ति ॥ ६ ॥
......
श्लाघ्यो न वीरधवलः क्षितिपावतंसः
कैर्नाम विक्रम - नयाविव मूर्त्तिमंतौ । श्री [८] [वस्तुपाल] इति वीरललाम तेज:पालश्च बुद्धि निलयः सचिवौ यदीयौ ॥ ७ ॥
For Private & Personal Use Only
www.jainelibrary.org