________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિ લેખો : ૩૨૩
ईदृक्किञ्चनदानविक्रमधरोद्धारैत्रिरादय॑ते __ शुद्धं साधु च वस्तुपालसचिवेनेवेति देवो हरिः। श्रीकान्तोऽपि जितासुरोऽपि अगतां धुर्योऽप्ययं वर्णिका
त्वत्कीर्तेरिव दर्शयत्यभिसम हस्तात्तकम्बुच्छलात् ॥ ४॥ श्रीमन्त्रीश! वसन्तवत् तव यशो लक्ष्मीसखीषु स्वयं
गायन्तीषु जगन्निवेरुदरभूः पातालपाता स्मितः । श्रोतुं नाभिपथे बिभर्ति निभृतं देवः सहस्रस्फट __शङ्के शुक्सहस्रपत्रमिषतो मूर्ना तमक्षिश्रवाः ॥५॥ स्वत्कीर्तिच्छन्नमूोर्गिरिश-गिरिजयोर्योगभाजोः कराग्र
स्पर्श भूयोवियोगव्यसनचकितयोरर्द्धनारीशभावः । जज्ञे श्रीवस्तुपाल ! ध्रुवमयमनयोस्त्वत्प्रतापानिकीला. लीलाभिस्तारकार्तस्वरवरवपुषोः सन्धिबन्धाभिरामः ॥६॥
सुरस्त्रीणां वक्त्रैः शुचिभिरभिभूतोऽपि महसा___ महङ्काराद्वैतं यदकृत कलङ्की हिमकरः। मुदा तेजःपालाग्रज ! तदपि माष्टुं स्मयमय
रमीभिर्गायद्भिर्दिशि विदिशि तेने तव यशः ॥७॥ यदि विदितचरित्रैरस्ति साम्यस्तुतिस्ते कृतयुगकृतिभिस्तैरस्तु तद वस्तुपाल!। चतुर ! चतुरुदन्वद्वन्धुरायां धरायां त्वमिव पुनरिदानी कोविदः को विदग्धः? ॥८॥ मय्येवं जागरूके शरणमुपगतो मत्प्रभुप्रौढकीर्ति__ स्पर्धाबद्धापराधस्त्रिभुवनविभुना हुँ किमेतेन पाल्यः। इत्याक्रम्यातितीव्र प्रथमममुमुमाकान्तमर्चिष्मदक्षि
च्छमा संशोष्य दीनं शशिनमनमयद् वस्तुपालप्रतापः ॥९॥ पाताले त्वदरातिभूपतिवधूनेत्राम्बुपूरः पतन्
पाथोनाथपथैः कदर्थयतु मा पीयूषकुण्डानि नः । इत्यब्धेरमुमुद्धरन्ति विबुधाः श्यामेन सोमायने
कुम्भेनेव सकजलं जलमिदं तल्लक्ष्मलक्ष्यादिह ॥ १० ॥ अस्मत्प्रभुप्रभवतीव्रतरप्रतापस्पोद्धतः कथमनेन धृतोऽयमौर्वः ।।
यात्रोत्सवे तव वसन्त ! महीरजोभिरित्थं क्रुधेव पिदधुर्जलराशिमश्वाः ॥ ११ ॥ श्रीमन्त्रीशवतंस ! नूतनभवत्कीर्तिप्रबन्धावली
नित्यन्यालिखनेन तालतरुषु च्छिन्नच्छदश्रेणिषु । कः स्यादस्य निसर्गदुर्गतकविस्त्रीमण्डलस्य श्रुते
राकल्पः क्षितिकल्पवृक्ष ! न यदि स्वर्णानि दद्याः सदा ॥१२॥ ॥ एते ठ० लूणसीह सुत ठकर अरासिंहस्य ॥ छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org