Book Title: Rajimati Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
Catalog link: https://jainqq.org/explore/600415/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ GPLA08605800000000000000 0000000000000000000000000000000000RRRRRRRESTE भार RNMENT HASpaingaaaaaaaaaaaaaasTRIOTaaaaaaaaaaaaaaaaa39133aashaapaana R aaaaaaaaaaaaaaaaaaaaaaa ॥श्रीजिनाय नमः // PROM // श्रीराजीमतीचरित्रम् // ( कर्ता-श्रीशुभशीलगणी) HB9000000000000003306660000-6000cce like 3322:00200303143348066secresceBY DK *929092260saaaaaasaas इदं पुस्तकं जामनगरवास्तव्य पं. हीरालाल हंसराजेन स्वकीये श्रीजैनभास्करोदयमुद्रणालये मुद्रितव्यम् वीर सं. 2463 विक्रम सं. 1993 किं. रु. 0-4-0 सने 1937 BREASESEEEEEEEEEEERB ARAIGARDECEFa99990RRPeeseces2 . E EEEEEEEEEEEEEEEED SeartB Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ राजीमती // श्रीराजीमतीचरित्रम् // निचरित्रम् IN GoanaSEEEEEEEasaaraaaaODI कुमागें पतितो जीवो। रक्षणीयः प्रयत्नतः ॥राजीमत्येव सद्वाचा / रथनेमिरिव व्रती॥१॥ तथाहिमथराख्यायां नगर्यामग्रसेनाभिधो राजा राज्यं करोतिस्म. तस्य च शीलादिभूरिगुणालंकृता धारिण्यभिधाना राज्ञी बभूव. अथैकदा तयोद॑पत्योः संसारसुखानि विलसतोरपराजितविमानाच्च्युतः कश्चिद्देवः सुस्वप्नसूचनपुरस्सरं तस्या धारिण्या राड्याः कुक्षौ कन्यात्वेन समुत्पन्नः. अथ समये संपूर्णेसा राज्ञी रूपनिर्जितसुरांगनामेकां सुतामसूत. महताडंबरेण च जन्मोत्सवं विधाय पितरौ तस्या राजीमतोत्यभिधानं कृतवतो. इतः स उग्रसेनराजा निजपरिवारयुतो यादवैः सह मथुरानगरोतो द्वारिकानगर्यामागत्य निवासमकरोत्. क्रमेण पितृभ्यां लाल्यमाना सा राजीमतो कन्या देवांगनेव मनोहररूपधारिणी बाल्यकालमुल्लं- | घ्य सकलकलाकलापनिपुणा बभूव. एवं च क्रमेण साऽनुपमरूपधरा यौवनं प्राप्ता, यतः-कन्यारत्नमिदं | | चारु-प्रकृत्या संस्कृतं पुनः // तारुण्यमणिकारेणा-ऽनय त्रिभुवनेऽप्यभृत्. // 1 // निःसीमरूपकारोऽयं / DDDD NEo aad Halala ETE DETE OF MEDDI Page #4 -------------------------------------------------------------------------- ________________ चरित्रम् // 2 // राजीमती | जीयाद्यौवनसूत्रभृत् // ब्रह्मक्लुप्तात्मरूपाणि | विशेषयति यस्तथा // 2 // अथ तत्र द्वारिकायां नगर्यो a] दशदशार्णानां शिरोमणिः श्रीसमद्रविजयाभिधो राजा राज्यं करोतिस्म. तस्य च शिवाख्या शीलादिग्रण-11 विभूषिता राज्ञी वर्ततेस्म. अन्येयुस्तया शिवाराझ्या चतुर्दशमहास्वप्नसूचितो भावितीर्थंकरः श्रोनेमिनाथाख्यः पुत्रः प्रसूतः. अनुक्रमेण च यौवनं प्राप्तं तं कुमारं शिवाराज्ञी परिणयनार्थमाग्रहं करोतिस्म, परं स नेमिकुमारस्तां कथयति, यदहं योग्यां कन्यां निरीक्ष्य परिणेष्यामि. इतोऽन्यदा स नेमिकुमारः समवयोभिरन्यै राजकुमारैः सह क्रीडां कुर्वाणः कृष्णस्यायुधशालायां गतः, तत्र चायुधशालापालकेन वार्यमाणोऽपि स नेमिकुमारश्चक्रं निजहस्ते गृहीत्वा कुलालचक्रमिव भ्रामयामास, ततोऽसौ शा.धनुरपि मृणा| लनालमिव नामयामास, कौमुदकी गदां चापि कमलमिव हस्ते धृत्वा निजस्कंधे धारयामास. ततोऽसौ पांचजन्यं शंखमपि निजमुखे धृत्वा पूरयामास. तच्छंखनादेन पृथ्वी कंपितुं लग्ना, कुलपर्वता अपि चञ्चलीभूय मुकुटानीव निजशिखराणि पातयामासुः. एवंविधं निजशंखनादं सभास्थितः कृष्णःश्रुत्वा रोषाक्रांतः / मम शंखो वादितः ? इत्युक्त्वा कमपि वैरिणमागतं ध्यात्वा यावत् स は自国日間回回回回回同日の回EE回回回回回回同 an alia Daala MEETE aaaa प्राह. अरे! कन मरणच्छनाय मम शखा पारित.. Page #5 -------------------------------------------------------------------------- ________________ चरित्रम् सकलसैन्यमेलनाय सेनापतिमादिशति, तावदायुधशालापालकेन तत्रागत्य नतिपूर्वकं श्रीकृष्णवासुदेराजीमती वाय विज्ञप्तं भो स्वामिन् ! एतत्सर्व नेमिकुमारस्यैव बालक्रीडाचेष्टितं ज्ञेयं. तेन भवतां चक्रादिसर्वायु| धानि धारितानि, पांचजन्यः शंखोऽपि तेनैव पूरितोऽस्ति. तत् श्रुत्वा प्रशांतकोपः कृष्णो दध्यौ, नूनमयं / नेमिकुमार एव विष्णुर्भावी, अहं पुनर्न, एवं यावत् स ध्यायति तावत्स नेमिकुमारोऽपि क्रीडन् तत्रैव स. भायामागतः. अथ शंकितेन कृष्णेन बलपरीक्षार्थ नेमिकुमाराय प्रोक्तं, भो नेमिकुमार! मम तव बलवि| लोकनेच्छा वर्तते, अतस्त्वं प्रथमं ममोर्वीकृतां भुजलतां वालय ? तत् श्रुत्वा तेन नेमिकुमारेण लीलयैव कमलनालवत् कृष्णस्य भुजलता नामिता. ततः प्रलंबितां नेमिकुमारभुजलतां कृष्णो निजसर्वबलेनापि वालयितुं समथों नाभृत्, प्रत्युत तरुशाखायां कपिरिव तत्र निजशरीरमांदोलयामास. तद् दृष्ट्वा | - म्लानमुखकमलः कृष्णो दध्यौ, नूनमयं नेमिकुमारो निजबलेन मदीयं राज्यं लास्यति. अथैवं म्लानास्यं न | कृष्णं निरीक्ष्य बलभद्रो जगौ, हे भ्रातः ! अयं नेमिकुमारो राज्यार्थी न, इतोऽकस्मायोनि स्थितः कश्चिद् नि देवो जगौ--एष नेमिकुमारो न / राज्यार्थी तीर्थकृत्पुनः // त्रैलोक्यपूजनीयश्च भविता मोक्षशर्मभा। 1 / MaMERIMEROEMजिन IED MEMOID Om Daaaaaaa aahe aaaaaaa Page #6 -------------------------------------------------------------------------- ________________ MOR MORE राजीमती | तत् श्रुत्वा हर्षेण स्वस्थीभृतः कृष्णो नेमिकुमारेण समं परमां प्रीतिमकरोत्. अथैकदा शिवादेव्या कृ. चरित्रम् ष्णाय प्रोक्तं, भो कृष्ण ! अयं नेमिकुमारो मया बहु प्रोक्तोऽपि विवाहाय न मन्यते, अतस्त्वं केनाप्यु॥४॥ पायेन तं विवाहाय साभिलाषं कुरु ? तत् श्रुत्वा कृष्णस्तदा ग्रीष्मसमये नेमिकुमारमत्यंतमभ्यर्थ्य स्फ // 4 // टिकरत्नमय्यां जलपर्णायां दीर्घिकायां निजप्रियाभिः सममनयत. ____तत्र जलक्रीडां कुर्वतीभिः सत्यभामादिभिः कृष्णप्रियाभिर्देवरत्वेन हास्यतया नेमिकुमारंप्रति प्रोक्तं, | | भो नेमिकुमार! त्वं कस्या अपि प्रियायाः पाणिग्रहणं कथं न करोषि? तवायं भ्राता द्वात्रिंशत्सहस्रकन्यानां | पाणिग्रहणं स्वीचकार, त्वं किमेकस्या अपि प्रियायाः पाणिग्रहणकृते समर्थो नासि ? पूर्व सर्वेऽपि तीर्थंकराः / / परिणीताः संति, आत्मीयवंशे श्रीमुनिसुव्रतजिनेंद्रेणापि पाणिग्रहणं कृतमस्ति, इत्यादिवचनयुक्तिभिस्ताभिः / | स तीर्थंकरोऽपि नेमिकुमारः पाणिग्रहणं कर्तुमंगीकारितः, यतः-कुंकुमककलंकितदेहा / गोरपयोधरकंपिन तहारा // नूपुरहंसरणत्पदपद्मा / कं न वशं कुरुते भुवि रामा // 1 // स्मितेन भावेन मदेन लजया / परांमखेरर्धकटाक्षवीक्षितैः // वचोभिरिाकलहेन लीलया / समंतपाशं खल बंधनं स्त्रियः // 2 // ततः DEESED DERRIED @ MEETI SEE EEEEEENo Page #7 -------------------------------------------------------------------------- ________________ INDIA राजीमतीन न कृष्णेन समुद्रविजयनृपशिवादेव्योरग्रे गत्वा प्रोक्तं, सत्यभामादिभिर्जलक्रोडावसरे कथंचिन्नेमिकुमारः पा.. चरित्रम् | णिग्रहणमंगीकारितोऽस्ति. तत् श्रुत्वा हृष्टाभ्यां ताभ्यां प्रोक्तं, भो कृष्ण ! अथ त्वं तस्याथै कस्याश्चिन्म नोहराया राजकन्याया गवेषणं कुरु ? तदा तत्रस्थितया सत्यभामया प्रोक्तं, उग्रसेनभूपस्य राजीमत्यभिधा a पुत्री रूपनिर्जितसुरांगमा सर्वोत्कृष्टगुणसंपन्ना चास्ति, मा मे जामिनूनमस्य नेमिकुमारस्य योग्यैवास्ति. एवं तस्या राजीमत्या रूपादिवर्णनमाकर्ण्य शिवादेव्याद्यनुमत्या कृष्णः स्वयं तस्योग्रसेनस्य गृहे गत्वा श्रीनेमिकुमारार्थ तां राजीमती याचतेस्म. तत् श्रुत्वात्यंतं दृष्ट उग्रसेनः कृष्णस्य भूरिसन्मानं विधाय तस्मै नेमिकमाराय निजां पुत्री राजीमती ददो. ततः समद्रविजयकृष्णादयो यादवाः क्रोष्टकिगणकमा। हय लग्नार्थ शुभदिवसं पप्रच्छुः. तदा स क्रोष्टकिरपि ज्योतिःशास्त्रं विलोक्य प्राह, हे राजन् ! तयोर्वरकव न्योर्विवाहाय श्रावणसितषष्ठीदिने शुभं लग्नमस्ति. एवं विवाहलग्नं निश्चित्योभे पक्षी विवाहाय सर्वसामग्री प्रगुणीकर्तु लग्नौ. ततः श्रावणसितषष्ठीदिने श्रीनेमिकुमारो रथारूढः समुद्रविजयकृष्णायनेकनरेंद्रश्रेणिपरिवृतः श्रीशिवादेवीसत्यभामारुक्मिण्यादि भृरिप्रमदाभिगीयमानगुणश्छत्रधरधृतातपत्रो महता aieniwal जिज I aaja EET D E F ale Da Hoon [ Page #8 -------------------------------------------------------------------------- ________________ राजीमती डम्बरेण श्रीउग्रसेनगृहसमीपे प्राप्तः. तदा प्रभुणा सारथेरग्रे प्रोक्तं, भो सारथे! कस्येदं धवलगृहं विलो. चरित्रम क्यते? सारथिरपि निजांगुल्यग्रेण दर्शयन् प्राह, हे स्वामिन् ! इदं हि भवदीयश्वशुरस्योग्रसेनभूपस्य धवलगृहं वर्तते, इतस्तत्र गवाक्षस्था दिव्यालंकारधारिणी राजोमती समागच्छन्तं श्रीनेमिकुमारं विलोकयतिस्म. तत्र तत्पावस्थितास्तत्सख्यः परस्परं जगुः-सखि राजीमती नून-मेकैव महिला वरा // यास्य नेमिकुमार. - स्य। प्रिया भाग्याद्भविष्यति // 1 // चन्द्रानना जगौ-नूनं नेमिरयं शस्यो / लब्धा येनेदृशी प्रिया // राजीमती | स्वरूपेण / तिरस्कृतसुरांगना // 2 // अथ राजीमत्यपि स्वस्वामिनं नेमिकुमारं विलोकयंती हर्षभृतहृदया / निजचेतसि विचिंतयति-किं पातालकुमारः। किंवा मकरध्वजोऽथवा भानुः // विधिनाऽनुपम एष / विनिमितो नेमिनाथोऽयं // 1 // अहो जगति खलु धन्या / अहमेवास्मि पुराणपुण्यगणा // लब्धस्त्रिलोकनाथो | ययैष भर्ता सुकर्मयोगेन // 2 // इतःस नेमिनाथः पशूनामात स्वरं श्रुत्वा सारथिं पप्रच्छ, भो सारथे! | कोऽयं दारुणः स्वरः श्रूयते? तत् श्रुत्वा सारथिः प्राह-स्वजनस्य तवोद्वाहे / गौरवं कर्तुमामिषैः // अत्रैते / मेलिताः संति / वानेयाः पशवः प्रभो // 1 // एतेषां पशूनामेष / मृगाद्यानां स्वरः खलु // श्रूयतेऽत्र FEREILETEEEEEEEEEEartesea Download aate IEDEO HENDED Page #9 -------------------------------------------------------------------------- ________________ राजीमती भयार्तानां / पक्षिणां स्वरमिश्रितः / / 2 // तत् श्रुत्वा स नेमिकुमारो निजहृदि चिंतयामास-अहह श्री चरित्रम् | तुमशक्यं / चरित्रमपवित्रचित्तवृत्तीनां // ये कुर्वति निजोत्सव-मनुत्सबरपरजंतूनां // 1 // इतो विह्वला / a राजीमती निजसखोभ्यः प्राह, भो सख्यः! इदानी मे दक्षिणं चक्षुः कथं स्फुरति ? तत् श्रुत्वा सख्यः / प्रोचुः, हे सखि ! इदममंगलं प्रतिहतं भवतु, इत्युक्त्वा ताभिस्थुत्कारः कृतः. इतो नेमिकुमारः सारथिं प्राह, भो सारथे! त्वमित एव रथं पश्चान्निवर्तय ? तावत्तत्रैका हरिणी तं नेमिकुमारं पश्यन्तो दीनवदना स्थितासीत्, तदा तस्याः स्वामी हरिणः स्वग्रीवया निजप्रियाग्रीवां पिधाय नेमिकुमारंप्रति वक्तुमिव व्यलोकयत्, यथा-स्वामिन्नियं हरिणी मे। प्राणेभ्योप्यतिवल्लभा // प्रसद्य मयि याचेऽहं / रक्ष तां प्राणदानतः // 1 // तत् श्रुत्वा सा हरिण्यपि निजस्वामिनंप्रति दत्तनयनेत्थं वदंतीव दृग्गोचरीभृता, यथा-एष प्रसन्नवदन-स्त्रिभुवनस्वामी अकारणो बन्धुः / तेन त्वं तं कथय / रक्षार्थ सर्वजीवानां // 1 // अथैवं हरिणादोनां सर्वेषां पशूनां करुणस्वरं श्रुत्वा नेमिकुमारस्तत्पशवाटकारक्षान प्राह-भवत्स्वामी ममोद्वाहे / तावदेतान हनिष्यति // विवाहं नो करिष्येऽह-मेतान मञ्चत DOREMEDIOMETEचिज जिजि SEE JODatai an IDDEDE ELSE MODE Page #10 -------------------------------------------------------------------------- ________________ // 8 // राजीमती | मुञ्चत // 1 // पशूनां रुधिरैः सिक्तो / यो दत्ते दुर्गतिं फलं // विवाहविषवृक्षेण / तेन कार्य न मेऽधुना चि॥ 1 // इत्युक्त्वा स नेमिकुमारस्तान् सर्वानपि पशुपक्षिणो वाटकान्मोचयामास. ततस्ते सर्वेऽपि प्राणिनो हर्षेण दत्तफाला अरण्यमध्ये पलायिताः. नेमिकुमारोक्तः सारथिरपि रथं पश्चाद्वालयामास. तद् दृष्ट्या | समुद्रविजयकृष्णादयस्तत्रागत्य रथं रोधुं लग्नाः, राजोमत्यपि निजस्वामिनं पश्चाद्वलितुं दृष्ट्वा मूर्छया भूमौ | a पतिता. सखीभिश्च शीतोपचारैः पुनः स्वस्थीकृता विलपितुं लग्ना, यथा-हा यादवकुलदिनकर / हा निरु प्रमबोधे जगच्छरण // हा करुणापरनाथ / मां मुक्त्वा त्वं कथं चलितः // 1 // शिवादेव्यपि सगद्गदं प्राह| हा जिन जननीवत्सल / वत्स त्वां प्रार्थयाम्यहं किंचित् // कृत्वा पाणिग्रहणं / त्वं मे दर्शय वधूवदनं // 1 // तत् श्रुत्वा नेमिकुमारः प्राह-मुश्चाग्रहममुं मात-मनुष्यां न हि मे मनः॥ मुक्तिस्त्रीसंगमोत्कंठं दीक्षायै परिधावति // 1 // तत् श्रुत्वा राजमती जगौ-यदि सिद्धेर्भुक्तायां / धूर्त रक्तोऽसि मुक्तिगणिकायां / तच्चैवं परिणयना-रंभेण विडम्बिता किमहं // 1 // अथ सख्यस्तां राजमतीप्रति जगुः-सखि प्रेमरहितेऽस्मिन् / स्वामिनि रज्यसे कथं // प्रेमपात्रमथो कंचि-करिष्यामो वरं परं // 1 // एवंविधं सखीवचनमाकर्ण्य राजी INEEM बन जिन जि जि बानिया मिलिनिय जन / | Dial for RIDE EMERGED aaor aaooo Page #11 -------------------------------------------------------------------------- ________________ चरित्रम् राजीमती मतो निजकर्णी पिधाय प्राह-जई कहवि पच्छिमाए। उदयं पावेई दिणयरो तहवि / / मुत्तूण नेमिनाहं / करेमि नाहं वरं अन्नं // 1 // यद्यपि करो न ग्रहितः / संप्रति विभुना मम स्वहस्तेन // तदपि हि // 9 // दीक्षासमये / शीर्षे मे तत्करो भवतु // 2 // ततः समुद्रविजयोऽपि प्रभुं प्राह-वत्साऽमलतमस्वांत | पूरयास्मन्मनोरथान् // नाभेयायाः कृतोद्वाहा / मुक्तिं जग्मुर्जिनोत्तमाः // 1 // ततोऽप्युच्चैः पदं ते स्यात् / कुमार ब्रह्मचारिणः // अन्यन्महोदयान्नास्ति / पदमुच्चस्तरं क्वचित् // 2 // युग्मं // तत् श्रुत्वा नेमिकुमारः प्राहएकस्त्रीसंग्रहेऽनंत-जन्तुसंतानघातके // भवतां भवतांडतेस्मिन् / विवाहे कोऽयमाग्रहः // 1 // ततः कृष्णो | जगौ-एकवारं प्रसद्य त्वं / मातापित्रोर्मनोरथं / विवाहकरणादद्य / पूरयोत्तमशेखर // 2 // तत श्रुत्वा नेमिः प्राह, भो बांधव ! पूर्व मातापित्रोस्तवाग्रहाच्च मया मनोविनापि विवाहकरणमंगीकृतं, अथात्र विवाहकरणे भूरिजीवानां संहारं दृष्ट्वा मम हृदयमुद्विग्नमस्ति, तत एतद्विषये भवता न वक्तव्यं. अथैवंविधानि भग-ज वद्वचनानि श्रुत्वा समुद्रविजयादयः सर्वेऽपि मौनमाश्रित्य स्थिताः. अथ यावत स नेमिकुमारस्ततो नित्य जन पश्चाद्गृहे समागतस्तावत् सारखतादयो लोकांतिकदेवास्तदग्रेऽभ्येत्यैवमुचुः-जय निर्जितकंदर्प / जन्तु- | BREAKER जिला DORE Page #12 -------------------------------------------------------------------------- ________________ जिन लजाल जिन चरित्रम् // 10 // | जाताभयप्रद // नित्योत्सवावतारार्थ / नाथ तीर्थ प्रवर्तय // 1 // राजीमती इति विज्ञप्य ते देवाः स्वामिनं च प्रणम्य शोकसागरे पतितान् समुद्रविजयादियादवान् प्रतिबो। धयामासुः, यदयं भगवान् तोर्थ प्रवर्तयित्वा त्रैलोक्याधिपतिर्भविष्यति, ततो हर्षस्थाने भवतां कोऽयं शोकावकाशः? ततःप्रभृति प्रभुर्वार्षिकदानं दातुं लग्नः, एवं वर्ष यावद्दानं दत्वोजयंताद्रो गत्वा तत्र सह साम्रवने दीक्षां जग्राह, कियत्कालानंतरं च केवलज्ञानमाप्तवान्. तदा तत्र सदेवैरिंद्रैः समवसरणं कृतं, + अनेक देवा नृपाः कृष्णादयो यादवाश्च भगवतो धर्मदेशनां श्रोतुमुपाययुः. प्रभुणापि धर्मदेशना प्रारब्धा / यथा-भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं / बली कालश्चौरो नियतमसिता मोहरजनी // गृहीत्वा ध्यानासिं विरतिफलकं शोलकवचं। समाधानं कृत्वा स्थिरतरहशो जागृत जनाः॥१॥ संसारांबनिधौ सत्व कमोर्मिपरिघट्टिताः // संयुज्यंते वियुज्यंते / तत्र कः कस्य बांधवः // 2 // इत्यादि धर्मोपदेशं श्रुत्वा वर- दत्तादयो बहवो राजानो दीक्षां जगहुः. प्रभुणापि तेषां वरदत्तादिमुनीनां गणधरपदवी दत्ता. तदा राजी मत्यपि समुत्थाय प्रभुं प्रणम्य च दीक्षां याचतेस्म.प्रभुणा नेमिनाथेनापि स्वहस्तेन तस्यै दीक्षा विश्राणिता. Page #13 -------------------------------------------------------------------------- ________________ NI ITED // 11 // - ततः सा राजीमती साध्व्यपि नानाविधतपांसि कुर्वाणा शुद्धं संयम पालयामास. अथैकदा प्रभुधर्मोपदेराजीमती चरित्रम् " शेन प्रतिबुद्धः श्रीनेमिनाथस्य लघुभ्राता रथनेमिरपि कथंचिन्मातापित्रोराज्ञां लब्ध्वा वैराग्यवासितह॥ दयो भगवतः पावें दीक्षा जग्राह. ततोऽन्येद्युः सा राजीमती साध्वी प्रभु वंदितुमुज्जयंतगिरौ गंतुं लग्ना. अत्रांतरेऽकस्मान्मेघो वर्षितुं लग्नः. मेघेऽधिकं वर्षति जलाईवस्त्रा सैकस्यां तमोव्याप्तायां गुहायां प्रविष्टा, तत्र च तानि सर्वाणि जलार्द्रवस्त्राणि स्वशरीरादुत्तार्य सा मुत्कलानि चकार. तदैव तस्यामेव गुहायामकस्मात् श्रीनेमिनाथप्रभोर्लघुभ्राता स रथनेमिः साधुरपि समायातः. तत्र निरावरणां तां राजीमती = साध्वीं दृष्ट्वा रागांधीभूतनेत्रः कामबाणैनिहतो निर्जनं स्थानं विलोक्य प्राह, भो राजीमती ! त्वं मया / | सह भोगान् भुंव ? मम च भोगेच्छां पूरय ? भुक्तभोगावावां पुनव्रतं पालयिष्यावः. तत् श्रुत्वा निजव शीलभंगभयेन द्रुतं वस्त्राणि परिधाय सा तं रथनेमि तिरस्कृत्य दध्यौ, अहो ! अस्य मुनेरपि कियन्मूढः / | त्वमद्यापि विद्यते ? रांगांधितनेत्रा जीवाः प्रायेण कृत्याकृत्ये न विचारयन्ति, यतः-दृश्यं वस्तु परं न || म पश्यति जगत्यंधः पुरोऽवस्थितं / रागांधस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति॥ कुंदेंदीवरपूर्णचन्द्र IDIOID E fail ID la la to a total in a| Page #14 -------------------------------------------------------------------------- ________________ 12 // राजीमती / कलशश्रीमल्लतापल्लवा-नारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते // 1 // तावन्महत्त्वं पांडित्यं / कुली नत्वं विवेकिता // यावज्ज्वलति नांगेषु / हंत पंचेषुपावकः // 2 // विकलयति कलाकुशलं / हमति शुचि // 12 / / | पंडितं विडम्बयति // अधरयति धीरपुरुषं / क्षणेन मकरध्वजो देवः // 3 // दिवा पश्यति नो घूकः / a काको नक्तं न पश्यति // अपूर्वः कोऽपि कामांधो। दिवानक्तं न पश्यति // 1 // इति ध्यात्वा सा राजीमती / तं रथनेमिप्रति जगौ, भो महासत्व ! त्वयैवं कथं जल्प्यते ? यतः-आपदां कथितः पन्था। इन्द्रियाणाa मसंयमः // तज्जयः संपदा मागों / येनेष्ट तेन गम्यतां // 1 // दत्तस्तेन जगत्यकोर्तिपटहो गोत्रे मशीकू चक-श्चारित्रस्य जलांजलिगुणगणारामस्य दावानलः // संकेतः सकलापदां शिवपुरद्वारे कपाटदृढः / नि शोलं येन निजं विलुप्तमखिलं त्रैलोक्यचिंतामणिः // 2 // अतो भो महाभाग ! दुर्लभमेनं संयमचिंतामणिः - स्त्रोभोगेच्छापंके क्षिप्त्वा त्वं मा मलिनीकुरु ? इत्यादीनि राजीमत्या उपदेशवासि श्रुत्वा प्रतिबुद्धो भो.. | गेच्छायाश्च परिनिवृतस्तस्याः पादौ प्रणम्य प्राह, भो महासति ! नूनमद्याप्यहमभाग्यवानस्मि यन्मे मुनेरपि / मनस्येवंविधा भोगेच्छा समुत्पन्ना. अद्य त्वमेव मे गुरुतुल्या जातासि, इत्युक्त्वा तां च क्षमयित्वा स रथ MODIO DE DIDIO DDDDDDDDDDDDE MODE Page #15 -------------------------------------------------------------------------- ________________ चरित्रम् राजीमती a नेमिमुनिस्ततो निःसृत्य प्रभुपावें गत्वा निजापराधालोचनापूर्वकं तीवं तपस्तप्त्वा क्रमान्मोक्षं गतः. सा | राजीमती साध्व्यपि कर्मक्षयं कृत्वा क्रमेण मुक्तिं गता // // इति श्रीराजीमतीचरित्रं समाप्तम् // // 13 // श्रीरस्तु WOW MEETINDLONDORE Page #16 -------------------------------------------------------------------------- ________________ // इति श्रीराजीमतीचरित्रं समाप्तम् //