SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ चरित्रम् राजीमती मतो निजकर्णी पिधाय प्राह-जई कहवि पच्छिमाए। उदयं पावेई दिणयरो तहवि / / मुत्तूण नेमिनाहं / करेमि नाहं वरं अन्नं // 1 // यद्यपि करो न ग्रहितः / संप्रति विभुना मम स्वहस्तेन // तदपि हि // 9 // दीक्षासमये / शीर्षे मे तत्करो भवतु // 2 // ततः समुद्रविजयोऽपि प्रभुं प्राह-वत्साऽमलतमस्वांत | पूरयास्मन्मनोरथान् // नाभेयायाः कृतोद्वाहा / मुक्तिं जग्मुर्जिनोत्तमाः // 1 // ततोऽप्युच्चैः पदं ते स्यात् / कुमार ब्रह्मचारिणः // अन्यन्महोदयान्नास्ति / पदमुच्चस्तरं क्वचित् // 2 // युग्मं // तत् श्रुत्वा नेमिकुमारः प्राहएकस्त्रीसंग्रहेऽनंत-जन्तुसंतानघातके // भवतां भवतांडतेस्मिन् / विवाहे कोऽयमाग्रहः // 1 // ततः कृष्णो | जगौ-एकवारं प्रसद्य त्वं / मातापित्रोर्मनोरथं / विवाहकरणादद्य / पूरयोत्तमशेखर // 2 // तत श्रुत्वा नेमिः प्राह, भो बांधव ! पूर्व मातापित्रोस्तवाग्रहाच्च मया मनोविनापि विवाहकरणमंगीकृतं, अथात्र विवाहकरणे भूरिजीवानां संहारं दृष्ट्वा मम हृदयमुद्विग्नमस्ति, तत एतद्विषये भवता न वक्तव्यं. अथैवंविधानि भग-ज वद्वचनानि श्रुत्वा समुद्रविजयादयः सर्वेऽपि मौनमाश्रित्य स्थिताः. अथ यावत स नेमिकुमारस्ततो नित्य जन पश्चाद्गृहे समागतस्तावत् सारखतादयो लोकांतिकदेवास्तदग्रेऽभ्येत्यैवमुचुः-जय निर्जितकंदर्प / जन्तु- | BREAKER जिला DORE
SR No.600415
Book TitleRajimati Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy