________________ // 8 // राजीमती | मुञ्चत // 1 // पशूनां रुधिरैः सिक्तो / यो दत्ते दुर्गतिं फलं // विवाहविषवृक्षेण / तेन कार्य न मेऽधुना चि॥ 1 // इत्युक्त्वा स नेमिकुमारस्तान् सर्वानपि पशुपक्षिणो वाटकान्मोचयामास. ततस्ते सर्वेऽपि प्राणिनो हर्षेण दत्तफाला अरण्यमध्ये पलायिताः. नेमिकुमारोक्तः सारथिरपि रथं पश्चाद्वालयामास. तद् दृष्ट्या | समुद्रविजयकृष्णादयस्तत्रागत्य रथं रोधुं लग्नाः, राजोमत्यपि निजस्वामिनं पश्चाद्वलितुं दृष्ट्वा मूर्छया भूमौ | a पतिता. सखीभिश्च शीतोपचारैः पुनः स्वस्थीकृता विलपितुं लग्ना, यथा-हा यादवकुलदिनकर / हा निरु प्रमबोधे जगच्छरण // हा करुणापरनाथ / मां मुक्त्वा त्वं कथं चलितः // 1 // शिवादेव्यपि सगद्गदं प्राह| हा जिन जननीवत्सल / वत्स त्वां प्रार्थयाम्यहं किंचित् // कृत्वा पाणिग्रहणं / त्वं मे दर्शय वधूवदनं // 1 // तत् श्रुत्वा नेमिकुमारः प्राह-मुश्चाग्रहममुं मात-मनुष्यां न हि मे मनः॥ मुक्तिस्त्रीसंगमोत्कंठं दीक्षायै परिधावति // 1 // तत् श्रुत्वा राजमती जगौ-यदि सिद्धेर्भुक्तायां / धूर्त रक्तोऽसि मुक्तिगणिकायां / तच्चैवं परिणयना-रंभेण विडम्बिता किमहं // 1 // अथ सख्यस्तां राजमतीप्रति जगुः-सखि प्रेमरहितेऽस्मिन् / स्वामिनि रज्यसे कथं // प्रेमपात्रमथो कंचि-करिष्यामो वरं परं // 1 // एवंविधं सखीवचनमाकर्ण्य राजी INEEM बन जिन जि जि बानिया मिलिनिय जन / | Dial for RIDE EMERGED aaor aaooo