SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ राजीमती भयार्तानां / पक्षिणां स्वरमिश्रितः / / 2 // तत् श्रुत्वा स नेमिकुमारो निजहृदि चिंतयामास-अहह श्री चरित्रम् | तुमशक्यं / चरित्रमपवित्रचित्तवृत्तीनां // ये कुर्वति निजोत्सव-मनुत्सबरपरजंतूनां // 1 // इतो विह्वला / a राजीमती निजसखोभ्यः प्राह, भो सख्यः! इदानी मे दक्षिणं चक्षुः कथं स्फुरति ? तत् श्रुत्वा सख्यः / प्रोचुः, हे सखि ! इदममंगलं प्रतिहतं भवतु, इत्युक्त्वा ताभिस्थुत्कारः कृतः. इतो नेमिकुमारः सारथिं प्राह, भो सारथे! त्वमित एव रथं पश्चान्निवर्तय ? तावत्तत्रैका हरिणी तं नेमिकुमारं पश्यन्तो दीनवदना स्थितासीत्, तदा तस्याः स्वामी हरिणः स्वग्रीवया निजप्रियाग्रीवां पिधाय नेमिकुमारंप्रति वक्तुमिव व्यलोकयत्, यथा-स्वामिन्नियं हरिणी मे। प्राणेभ्योप्यतिवल्लभा // प्रसद्य मयि याचेऽहं / रक्ष तां प्राणदानतः // 1 // तत् श्रुत्वा सा हरिण्यपि निजस्वामिनंप्रति दत्तनयनेत्थं वदंतीव दृग्गोचरीभृता, यथा-एष प्रसन्नवदन-स्त्रिभुवनस्वामी अकारणो बन्धुः / तेन त्वं तं कथय / रक्षार्थ सर्वजीवानां // 1 // अथैवं हरिणादोनां सर्वेषां पशूनां करुणस्वरं श्रुत्वा नेमिकुमारस्तत्पशवाटकारक्षान प्राह-भवत्स्वामी ममोद्वाहे / तावदेतान हनिष्यति // विवाहं नो करिष्येऽह-मेतान मञ्चत DOREMEDIOMETEचिज जिजि SEE JODatai an IDDEDE ELSE MODE
SR No.600415
Book TitleRajimati Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy