SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ राजीमती डम्बरेण श्रीउग्रसेनगृहसमीपे प्राप्तः. तदा प्रभुणा सारथेरग्रे प्रोक्तं, भो सारथे! कस्येदं धवलगृहं विलो. चरित्रम क्यते? सारथिरपि निजांगुल्यग्रेण दर्शयन् प्राह, हे स्वामिन् ! इदं हि भवदीयश्वशुरस्योग्रसेनभूपस्य धवलगृहं वर्तते, इतस्तत्र गवाक्षस्था दिव्यालंकारधारिणी राजोमती समागच्छन्तं श्रीनेमिकुमारं विलोकयतिस्म. तत्र तत्पावस्थितास्तत्सख्यः परस्परं जगुः-सखि राजीमती नून-मेकैव महिला वरा // यास्य नेमिकुमार. - स्य। प्रिया भाग्याद्भविष्यति // 1 // चन्द्रानना जगौ-नूनं नेमिरयं शस्यो / लब्धा येनेदृशी प्रिया // राजीमती | स्वरूपेण / तिरस्कृतसुरांगना // 2 // अथ राजीमत्यपि स्वस्वामिनं नेमिकुमारं विलोकयंती हर्षभृतहृदया / निजचेतसि विचिंतयति-किं पातालकुमारः। किंवा मकरध्वजोऽथवा भानुः // विधिनाऽनुपम एष / विनिमितो नेमिनाथोऽयं // 1 // अहो जगति खलु धन्या / अहमेवास्मि पुराणपुण्यगणा // लब्धस्त्रिलोकनाथो | ययैष भर्ता सुकर्मयोगेन // 2 // इतःस नेमिनाथः पशूनामात स्वरं श्रुत्वा सारथिं पप्रच्छ, भो सारथे! | कोऽयं दारुणः स्वरः श्रूयते? तत् श्रुत्वा सारथिः प्राह-स्वजनस्य तवोद्वाहे / गौरवं कर्तुमामिषैः // अत्रैते / मेलिताः संति / वानेयाः पशवः प्रभो // 1 // एतेषां पशूनामेष / मृगाद्यानां स्वरः खलु // श्रूयतेऽत्र FEREILETEEEEEEEEEEartesea Download aate IEDEO HENDED
SR No.600415
Book TitleRajimati Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy