________________ INDIA राजीमतीन न कृष्णेन समुद्रविजयनृपशिवादेव्योरग्रे गत्वा प्रोक्तं, सत्यभामादिभिर्जलक्रोडावसरे कथंचिन्नेमिकुमारः पा.. चरित्रम् | णिग्रहणमंगीकारितोऽस्ति. तत् श्रुत्वा हृष्टाभ्यां ताभ्यां प्रोक्तं, भो कृष्ण ! अथ त्वं तस्याथै कस्याश्चिन्म नोहराया राजकन्याया गवेषणं कुरु ? तदा तत्रस्थितया सत्यभामया प्रोक्तं, उग्रसेनभूपस्य राजीमत्यभिधा a पुत्री रूपनिर्जितसुरांगमा सर्वोत्कृष्टगुणसंपन्ना चास्ति, मा मे जामिनूनमस्य नेमिकुमारस्य योग्यैवास्ति. एवं तस्या राजीमत्या रूपादिवर्णनमाकर्ण्य शिवादेव्याद्यनुमत्या कृष्णः स्वयं तस्योग्रसेनस्य गृहे गत्वा श्रीनेमिकुमारार्थ तां राजीमती याचतेस्म. तत् श्रुत्वात्यंतं दृष्ट उग्रसेनः कृष्णस्य भूरिसन्मानं विधाय तस्मै नेमिकमाराय निजां पुत्री राजीमती ददो. ततः समद्रविजयकृष्णादयो यादवाः क्रोष्टकिगणकमा। हय लग्नार्थ शुभदिवसं पप्रच्छुः. तदा स क्रोष्टकिरपि ज्योतिःशास्त्रं विलोक्य प्राह, हे राजन् ! तयोर्वरकव न्योर्विवाहाय श्रावणसितषष्ठीदिने शुभं लग्नमस्ति. एवं विवाहलग्नं निश्चित्योभे पक्षी विवाहाय सर्वसामग्री प्रगुणीकर्तु लग्नौ. ततः श्रावणसितषष्ठीदिने श्रीनेमिकुमारो रथारूढः समुद्रविजयकृष्णायनेकनरेंद्रश्रेणिपरिवृतः श्रीशिवादेवीसत्यभामारुक्मिण्यादि भृरिप्रमदाभिगीयमानगुणश्छत्रधरधृतातपत्रो महता aieniwal जिज I aaja EET D E F ale Da Hoon [