________________ MOR MORE राजीमती | तत् श्रुत्वा हर्षेण स्वस्थीभृतः कृष्णो नेमिकुमारेण समं परमां प्रीतिमकरोत्. अथैकदा शिवादेव्या कृ. चरित्रम् ष्णाय प्रोक्तं, भो कृष्ण ! अयं नेमिकुमारो मया बहु प्रोक्तोऽपि विवाहाय न मन्यते, अतस्त्वं केनाप्यु॥४॥ पायेन तं विवाहाय साभिलाषं कुरु ? तत् श्रुत्वा कृष्णस्तदा ग्रीष्मसमये नेमिकुमारमत्यंतमभ्यर्थ्य स्फ // 4 // टिकरत्नमय्यां जलपर्णायां दीर्घिकायां निजप्रियाभिः सममनयत. ____तत्र जलक्रीडां कुर्वतीभिः सत्यभामादिभिः कृष्णप्रियाभिर्देवरत्वेन हास्यतया नेमिकुमारंप्रति प्रोक्तं, | | भो नेमिकुमार! त्वं कस्या अपि प्रियायाः पाणिग्रहणं कथं न करोषि? तवायं भ्राता द्वात्रिंशत्सहस्रकन्यानां | पाणिग्रहणं स्वीचकार, त्वं किमेकस्या अपि प्रियायाः पाणिग्रहणकृते समर्थो नासि ? पूर्व सर्वेऽपि तीर्थंकराः / / परिणीताः संति, आत्मीयवंशे श्रीमुनिसुव्रतजिनेंद्रेणापि पाणिग्रहणं कृतमस्ति, इत्यादिवचनयुक्तिभिस्ताभिः / | स तीर्थंकरोऽपि नेमिकुमारः पाणिग्रहणं कर्तुमंगीकारितः, यतः-कुंकुमककलंकितदेहा / गोरपयोधरकंपिन तहारा // नूपुरहंसरणत्पदपद्मा / कं न वशं कुरुते भुवि रामा // 1 // स्मितेन भावेन मदेन लजया / परांमखेरर्धकटाक्षवीक्षितैः // वचोभिरिाकलहेन लीलया / समंतपाशं खल बंधनं स्त्रियः // 2 // ततः DEESED DERRIED @ MEETI SEE EEEEEENo