SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सकलसैन्यमेलनाय सेनापतिमादिशति, तावदायुधशालापालकेन तत्रागत्य नतिपूर्वकं श्रीकृष्णवासुदेराजीमती वाय विज्ञप्तं भो स्वामिन् ! एतत्सर्व नेमिकुमारस्यैव बालक्रीडाचेष्टितं ज्ञेयं. तेन भवतां चक्रादिसर्वायु| धानि धारितानि, पांचजन्यः शंखोऽपि तेनैव पूरितोऽस्ति. तत् श्रुत्वा प्रशांतकोपः कृष्णो दध्यौ, नूनमयं / नेमिकुमार एव विष्णुर्भावी, अहं पुनर्न, एवं यावत् स ध्यायति तावत्स नेमिकुमारोऽपि क्रीडन् तत्रैव स. भायामागतः. अथ शंकितेन कृष्णेन बलपरीक्षार्थ नेमिकुमाराय प्रोक्तं, भो नेमिकुमार! मम तव बलवि| लोकनेच्छा वर्तते, अतस्त्वं प्रथमं ममोर्वीकृतां भुजलतां वालय ? तत् श्रुत्वा तेन नेमिकुमारेण लीलयैव कमलनालवत् कृष्णस्य भुजलता नामिता. ततः प्रलंबितां नेमिकुमारभुजलतां कृष्णो निजसर्वबलेनापि वालयितुं समथों नाभृत्, प्रत्युत तरुशाखायां कपिरिव तत्र निजशरीरमांदोलयामास. तद् दृष्ट्वा | - म्लानमुखकमलः कृष्णो दध्यौ, नूनमयं नेमिकुमारो निजबलेन मदीयं राज्यं लास्यति. अथैवं म्लानास्यं न | कृष्णं निरीक्ष्य बलभद्रो जगौ, हे भ्रातः ! अयं नेमिकुमारो राज्यार्थी न, इतोऽकस्मायोनि स्थितः कश्चिद् नि देवो जगौ--एष नेमिकुमारो न / राज्यार्थी तीर्थकृत्पुनः // त्रैलोक्यपूजनीयश्च भविता मोक्षशर्मभा। 1 / MaMERIMEROEMजिन IED MEMOID Om Daaaaaaa aahe aaaaaaa
SR No.600415
Book TitleRajimati Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy