SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ चरित्रम् // 2 // राजीमती | जीयाद्यौवनसूत्रभृत् // ब्रह्मक्लुप्तात्मरूपाणि | विशेषयति यस्तथा // 2 // अथ तत्र द्वारिकायां नगर्यो a] दशदशार्णानां शिरोमणिः श्रीसमद्रविजयाभिधो राजा राज्यं करोतिस्म. तस्य च शिवाख्या शीलादिग्रण-11 विभूषिता राज्ञी वर्ततेस्म. अन्येयुस्तया शिवाराझ्या चतुर्दशमहास्वप्नसूचितो भावितीर्थंकरः श्रोनेमिनाथाख्यः पुत्रः प्रसूतः. अनुक्रमेण च यौवनं प्राप्तं तं कुमारं शिवाराज्ञी परिणयनार्थमाग्रहं करोतिस्म, परं स नेमिकुमारस्तां कथयति, यदहं योग्यां कन्यां निरीक्ष्य परिणेष्यामि. इतोऽन्यदा स नेमिकुमारः समवयोभिरन्यै राजकुमारैः सह क्रीडां कुर्वाणः कृष्णस्यायुधशालायां गतः, तत्र चायुधशालापालकेन वार्यमाणोऽपि स नेमिकुमारश्चक्रं निजहस्ते गृहीत्वा कुलालचक्रमिव भ्रामयामास, ततोऽसौ शा.धनुरपि मृणा| लनालमिव नामयामास, कौमुदकी गदां चापि कमलमिव हस्ते धृत्वा निजस्कंधे धारयामास. ततोऽसौ पांचजन्यं शंखमपि निजमुखे धृत्वा पूरयामास. तच्छंखनादेन पृथ्वी कंपितुं लग्ना, कुलपर्वता अपि चञ्चलीभूय मुकुटानीव निजशिखराणि पातयामासुः. एवंविधं निजशंखनादं सभास्थितः कृष्णःश्रुत्वा रोषाक्रांतः / मम शंखो वादितः ? इत्युक्त्वा कमपि वैरिणमागतं ध्यात्वा यावत् स は自国日間回回回回回同日の回EE回回回回回回同 an alia Daala MEETE aaaa प्राह. अरे! कन मरणच्छनाय मम शखा पारित..
SR No.600415
Book TitleRajimati Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy