________________ राजीमती // श्रीराजीमतीचरित्रम् // निचरित्रम् IN GoanaSEEEEEEEasaaraaaaODI कुमागें पतितो जीवो। रक्षणीयः प्रयत्नतः ॥राजीमत्येव सद्वाचा / रथनेमिरिव व्रती॥१॥ तथाहिमथराख्यायां नगर्यामग्रसेनाभिधो राजा राज्यं करोतिस्म. तस्य च शीलादिभूरिगुणालंकृता धारिण्यभिधाना राज्ञी बभूव. अथैकदा तयोद॑पत्योः संसारसुखानि विलसतोरपराजितविमानाच्च्युतः कश्चिद्देवः सुस्वप्नसूचनपुरस्सरं तस्या धारिण्या राड्याः कुक्षौ कन्यात्वेन समुत्पन्नः. अथ समये संपूर्णेसा राज्ञी रूपनिर्जितसुरांगनामेकां सुतामसूत. महताडंबरेण च जन्मोत्सवं विधाय पितरौ तस्या राजीमतोत्यभिधानं कृतवतो. इतः स उग्रसेनराजा निजपरिवारयुतो यादवैः सह मथुरानगरोतो द्वारिकानगर्यामागत्य निवासमकरोत्. क्रमेण पितृभ्यां लाल्यमाना सा राजीमतो कन्या देवांगनेव मनोहररूपधारिणी बाल्यकालमुल्लं- | घ्य सकलकलाकलापनिपुणा बभूव. एवं च क्रमेण साऽनुपमरूपधरा यौवनं प्राप्ता, यतः-कन्यारत्नमिदं | | चारु-प्रकृत्या संस्कृतं पुनः // तारुण्यमणिकारेणा-ऽनय त्रिभुवनेऽप्यभृत्. // 1 // निःसीमरूपकारोऽयं / DDDD NEo aad Halala ETE DETE OF MEDDI