________________ NI ITED // 11 // - ततः सा राजीमती साध्व्यपि नानाविधतपांसि कुर्वाणा शुद्धं संयम पालयामास. अथैकदा प्रभुधर्मोपदेराजीमती चरित्रम् " शेन प्रतिबुद्धः श्रीनेमिनाथस्य लघुभ्राता रथनेमिरपि कथंचिन्मातापित्रोराज्ञां लब्ध्वा वैराग्यवासितह॥ दयो भगवतः पावें दीक्षा जग्राह. ततोऽन्येद्युः सा राजीमती साध्वी प्रभु वंदितुमुज्जयंतगिरौ गंतुं लग्ना. अत्रांतरेऽकस्मान्मेघो वर्षितुं लग्नः. मेघेऽधिकं वर्षति जलाईवस्त्रा सैकस्यां तमोव्याप्तायां गुहायां प्रविष्टा, तत्र च तानि सर्वाणि जलार्द्रवस्त्राणि स्वशरीरादुत्तार्य सा मुत्कलानि चकार. तदैव तस्यामेव गुहायामकस्मात् श्रीनेमिनाथप्रभोर्लघुभ्राता स रथनेमिः साधुरपि समायातः. तत्र निरावरणां तां राजीमती = साध्वीं दृष्ट्वा रागांधीभूतनेत्रः कामबाणैनिहतो निर्जनं स्थानं विलोक्य प्राह, भो राजीमती ! त्वं मया / | सह भोगान् भुंव ? मम च भोगेच्छां पूरय ? भुक्तभोगावावां पुनव्रतं पालयिष्यावः. तत् श्रुत्वा निजव शीलभंगभयेन द्रुतं वस्त्राणि परिधाय सा तं रथनेमि तिरस्कृत्य दध्यौ, अहो ! अस्य मुनेरपि कियन्मूढः / | त्वमद्यापि विद्यते ? रांगांधितनेत्रा जीवाः प्रायेण कृत्याकृत्ये न विचारयन्ति, यतः-दृश्यं वस्तु परं न || म पश्यति जगत्यंधः पुरोऽवस्थितं / रागांधस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति॥ कुंदेंदीवरपूर्णचन्द्र IDIOID E fail ID la la to a total in a|