SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 12 // राजीमती / कलशश्रीमल्लतापल्लवा-नारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते // 1 // तावन्महत्त्वं पांडित्यं / कुली नत्वं विवेकिता // यावज्ज्वलति नांगेषु / हंत पंचेषुपावकः // 2 // विकलयति कलाकुशलं / हमति शुचि // 12 / / | पंडितं विडम्बयति // अधरयति धीरपुरुषं / क्षणेन मकरध्वजो देवः // 3 // दिवा पश्यति नो घूकः / a काको नक्तं न पश्यति // अपूर्वः कोऽपि कामांधो। दिवानक्तं न पश्यति // 1 // इति ध्यात्वा सा राजीमती / तं रथनेमिप्रति जगौ, भो महासत्व ! त्वयैवं कथं जल्प्यते ? यतः-आपदां कथितः पन्था। इन्द्रियाणाa मसंयमः // तज्जयः संपदा मागों / येनेष्ट तेन गम्यतां // 1 // दत्तस्तेन जगत्यकोर्तिपटहो गोत्रे मशीकू चक-श्चारित्रस्य जलांजलिगुणगणारामस्य दावानलः // संकेतः सकलापदां शिवपुरद्वारे कपाटदृढः / नि शोलं येन निजं विलुप्तमखिलं त्रैलोक्यचिंतामणिः // 2 // अतो भो महाभाग ! दुर्लभमेनं संयमचिंतामणिः - स्त्रोभोगेच्छापंके क्षिप्त्वा त्वं मा मलिनीकुरु ? इत्यादीनि राजीमत्या उपदेशवासि श्रुत्वा प्रतिबुद्धो भो.. | गेच्छायाश्च परिनिवृतस्तस्याः पादौ प्रणम्य प्राह, भो महासति ! नूनमद्याप्यहमभाग्यवानस्मि यन्मे मुनेरपि / मनस्येवंविधा भोगेच्छा समुत्पन्ना. अद्य त्वमेव मे गुरुतुल्या जातासि, इत्युक्त्वा तां च क्षमयित्वा स रथ MODIO DE DIDIO DDDDDDDDDDDDE MODE
SR No.600415
Book TitleRajimati Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy