Page #1
--------------------------------------------------------------------------
________________ ||shrii----- श्रीयादिदेवमुरिविरचित प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। - प्रथमः परिच्छेदः । रागद्वेषविजेतारं ज्ञातारं vishvvstunH। शक्रपूज्यं गिरामीशं तीर्थेशं स्मृतिमानये ॥ 1 ॥ प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥ 1 ॥ स्वपरव्यपसायिज्ञानं प्रमाणम् ॥ 2 ॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणमतोज्ञानमेवेदम् ॥ 3 ॥ नवै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नंतस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥ 4 ॥ नखल्वस्य स्वनिर्णीतौ करणत्वं स्तंभादेरिवाचेतन
Page #2
--------------------------------------------------------------------------
________________ 2 प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। त्वात् नाप्यर्थनिश्चितौ स्वनिश्चितावकरणस्य कुंभादेरिवतत्राप्यकरणत्वात् ॥ 5 ॥ तव्यवसायस्वभावं स्मारोप्प्रिप्न्थित्वात्प्र्मान्न्त्वाद्वा॥ 6 ॥ atasmi~stadadhyavasAyaH स्मारोप्ः॥ 7 ॥ सविपर्ययसंशयानध्यवसायभेदात्रेधा ॥ 8 ॥ विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥ 9 ॥ यथा शुक्तिकायामिदं रजतमिति ॥ 10 ॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्शिज्ञानं संशयः ॥ 11 ॥ यथाऽयं स्थाणुर्वा पुरुषोवेति ॥ 12 ॥ किमित्यालोचनमात्रमनध्यवसायः ॥ 13 ॥ यथागच्छतस्तुणस्पर्शज्ञानम् ॥ 14 ॥ ज्ञानादन्योऽर्थः परः ॥ 15 ॥ स्वस्य व्यवसायःस्वाभिमुख्येन प्रकाशनं बाह्यस्ये. वतदाभिमुख्येन करिकलभकमहमात्मनाजानामीति ॥ 16 ॥
Page #3
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। कः खलुज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपितत्प्रकारं नाभिमन्यत मिहिरालोक्व्त्॥ ॥17॥ज्ञ्यान्स्य् प्रमेयाव्यभिचारित्वं प्रामान्न्य्म्॥18॥ तदितरत्त्वप्रामाण्यम् ॥ 19 ॥ तदुभयमुत्पत्तौ परतएव ज्ञप्तौ तु स्वतः परतश्चेति ॥ 20 ॥ श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्त्वालोकालङ्कारे प्रमाण स्वरूपनिर्णयो नाम प्रथमः परिच्छेदः ॥ 1 ॥ अथ द्वितीयः परिच्छेदः तद्विभेदं प्रत्यक्षं च परोक्षं च ॥ 1 ॥ स्पष्टं प्रत्यक्षम् ॥ 2 ॥ अनुमानाद्याधिक्येन विशेष प्रकाशनं स्प्स्स्त्त्त्व्म्॥3॥ तद्विप्रकारं सांव्यवहारिकं पारमार्थिकं च ॥ 4 ॥ तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥ 5 ॥
Page #4
--------------------------------------------------------------------------
________________ 4 प्रमाणनयतत्त्वालोकालङ्कारः । एतद्वितयमवग्रहेहावायधारणाभेदादेकंशश्चतुर्वि. कल्पकम् ॥ 6 ॥ विषयविषयिसन्निपातान्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥ 7 ॥ अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥ 8 ॥ ईहितविशेषनिर्णयोऽवायः ॥ 9 ॥ सएवढतमावस्थापन्नोधारणा ॥ 10 ॥ संशयपूर्वकत्वादीहायाः संशया दः ॥ 11 ॥ कथञ्चिभेदेपिपरिणाम विशेषादेषां व्यपदेशनेदः ॥ 12 ॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतया 'नुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥ 13 / / क्रमोप्यमीषामयमेव तथैवसंवेदनात् ॥ 14 ॥ evNkrmaavirbhuutnijkrmkssyopshmjnytvaac||15|| अन्यथाप्रमेयानवगतिप्रसङ्गः ॥ 16 ॥ 1 'एकैकश " इत्यपिपाठान्तरम् ।
Page #5
--------------------------------------------------------------------------
________________ प्रमाणनयतत्त्वालोकालङ्कारः । तथाहि नखल्वदृष्टमवगृह्यते नचानवगृहीतं सन्दिह्यते नचासन्दिग्धमीद्यते नचानीहितमवेयते नाप्यनवेतं धार्यते ॥ 17 ॥ क्वचित् क्रमस्यानुपलक्षणमेषमाशुत्पादादुत्पलपत्रशतव्यतिभेदक्रमवत् ॥ 18 ॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥ 19 ॥ तद्विकलं सकलं च ॥ 20 ॥ भवगुण तत्र विकलमवधिमनःपर्यायज्ञानरूपतयाद्वेधा ॥ 21 अवधिज्ञानावरणविलयविशेषसमुद्भवं प्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥ 22 ॥ संयमविशुद्धिनिबन्धनाद्विशिष्टावरण विच्छेदाजातं मनोद्रव्यपर्यायालम्बनं मनः पर्यायज्ञानम् ॥ 23 ॥ सकलंतुसामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ॥ 24 ॥ तद्वानईन्निर्दोषत्वात् ॥ 25 ॥ निर्दोषोसौ प्रमाणाविरोधिवाक्त्वात् ॥ 26 ॥ तदिष्टस्य प्रमाणेनाबाध्यमानत्वात् तद्वाच स्तेना विरोधसिद्धिः ॥ 27 ॥
Page #6
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। नच कवलाहारवत्वेन तस्यासर्वज्ञत्वं कवलाहारसर्वज्ञत्वयोरविरोधात् ॥ 28 ॥ इति प्रत्यक्षस्वरूपनिर्णयोनाम द्वितीयः परिच्छेदः ॥ 2 ॥ अथ तृतियः परिच्छेदः अस्पष्टं prokss।1॥smrnnprty bhijnyaantrkaanumaanaagmbhedtsttpshcprkaarN||2||ttrsNskaarprbodhsNbhuutmnubhuutaarthvissyN तदित्याकारं संवेदनं स्मरणम् ॥ 3 ॥ तत्तीर्थकरबिम्बमिति यथा ॥ 4 ॥ अनुभवस्मृतिहेतुकं तिर्यगुर्द्धतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ 5 ॥ यथातजातीयएवायं गोपिण्डो गोसदृशोगवयः स एवायं जिनदत्त इत्यादि ॥ 6 ॥ उपलम्भानुपलम्भसम्भवं त्रिकालीकलित साध्यसाधनसंबन्धाद्यालम्बनमिदमस्मिन् सत्येवभवतीत्याधाकारं संवेदनमूहापरनामा तर्कः ॥ 7 ॥ यथा यावान् कश्चित् धूमःस सर्वोवहौसत्येव भव
Page #7
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। तीति तस्मिन्नसत्यसौ नभवत्येवेति ॥ 8 ॥ अनुमानं द्विप्रकारं स्वार्थ परार्थ च ॥ 9 ॥ तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ॥ 10 ॥ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥ 11 ॥ नतु त्रिलक्षणकादिः ॥ 12 ॥ तस्य हेत्वाभासस्यापिसभ्वात् ॥ 13 ॥ अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥ 14 ॥ शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥ 15 ॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्रहणम् ॥ 16 ॥ अनभिमतस्यासाध्यत्व प्रतिपत्तयेऽभीप्सितपदोपादानम् ॥ 17 ॥ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्मएवान्यथा तदनुपपत्तेः ॥ 18 ॥ नहि यत्र यत्र धूमस्तत्र तत्रचित्रभानोरिव धरित्रीधरस्याप्यनुवृत्तिरस्ति । / 19 / /
Page #8
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धोधर्मी ॥ 20 ॥ धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतःक्वापि विकल्पप्रमाणाभ्याम् ॥ 21 ॥ यथा समस्तिसमस्तवस्तुवेदी क्षितिधरकन्धरेयंधूमध्वजवती ध्वनिः परिणतिमानिति ॥ 22 ॥ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥ 23 ॥ साध्यस्य प्रतिनियतमिसंबन्धिता प्रसिद्धये हेतोरुपसंहारवचनवत्पक्षप्रयोगोप्यवश्यमाश्रयितव्यः ॥24॥त्रिविध्ण् साधनमभिधायैव तत्समर्थनं विदधानः कः खलु न पक्षप्रयोगमङ्गीकुरुते ॥ 25 ॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायिवचनं परार्थ प्रत्यक्षं परप्रत्यक्षहेतुत्वात् ॥ 26 ॥ यथा पश्य पुरः स्फुर्त्किर्न्न्म्न्निख्न्न्द्द्म्न्न्द्दिताभ्र्न्न्भारिन्नीण्जिन्प्तिप्र्तिमामिति॥ 27 ॥ पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनम् ॥ 28 ॥
Page #9
--------------------------------------------------------------------------
________________ प्रनाणनयतत्त्वालोकालङ्कारः । हेतुप्रयोगस्तथो पपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥ 29 ॥ सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः । असति साध्ये हेतो र्नुप्प्त्तिरेवान्य्थानुप्प्त्तिः॥30॥ यथाकृशानुमानयंपाकप्रदेशः सत्येवकृशानुमत्त्वे धूमवत्त्वस्योपपत्तेरसत्यनुपपत्तेवेति ॥ 31 ॥ अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः ॥ 32 ॥ नदृष्टान्तवचनं परप्रतिपत्तये प्रभवति तस्यां पक्षहेतुवचनयोरेव व्यापारो प्ल्ब्धेः॥ 33 ॥ नच हेतोरन्यथानुपपत्तिनिर्णीतये यथोक्ततर्कप्रमाणादेव तदुपपत्तेः ॥ 34 ॥ नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापक्षायामनवस्थिते1निवारः समवतारः ॥ 35 ॥ नाप्यविनाभावस्मृतये प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः अन्त
Page #10
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। आप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिआतेरुद्भावनं व्यर्थम् ॥ 37 ॥ पक्षीकृतएवविषये साधनस्य साध्येन व्याप्तिरन्तयातिरन्यत्रतुबहियातिः यथाऽनैकान्तात्मकं वस्तु सत्त्वस्यतथैवोपपत्तेः । अग्निमानयं देशो धूमवत्वात् य एवं स एवं यथा पाकस्थानम् ॥ 38 ॥ नोपनयनिगमनयोरपिपरप्रतिपत्तौ सामर्थ्यपक्षहेतुप्रयागोदेव तस्याः सद्भावात् ॥ 39 ॥ समर्थनमेवपरंपरप्रतिपत्त्यङ्गमास्तां तदन्तरेणदृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥ 40 ॥ मन्दमतींस्तुव्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥ 41 ॥ प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ॥ 42 ॥ स द्वेधा साधर्म्यतो वैधयंतश्च । / 43 ॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ताप्रकाश्यते स साध्र्म्य्दृस्स्त्तान्त्ः॥ 44 ॥ यथा यत्र धूमस्तत्र वह्निर्यथा mhaansH॥45॥
Page #11
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। 11 यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्यते सवैधर्म्यदृष्टान्तः ॥ 46 ॥ यथाग्न्यभावे नभवत्येवधूमो यथा jlaashy॥47॥ हेतोः साध्यमिण्युपसंहरणमुपनयः ॥ 48॥ यथा धूमश्चात्र प्रदेशे ॥ 49 ॥ साध्यधर्मस्य पुनर्निगमनम् ॥ 50 ॥ यथा तस्मादग्निरत्र । / 51 ॥ एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥ 52 ॥ उक्तलक्षणो हेतुर्द्विप्रकारः उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् । / 53 ॥ उपलब्धिर्विधिनिषेधयोः सिद्धि निबन्धनमनुपब्धिश्च ॥ 54 ॥ विधि सदंशः ॥ 55 ॥ prtissedho'sdNshH|| 56 // सचतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावो. त्यन्ताभावश्च ॥ 57 ॥ यन्निवृत्तावेव कार्य्स्य्स्मुत्प्त्तिःसोस्य्प्राग्भाव्ः॥58
Page #12
--------------------------------------------------------------------------
________________ 12 प्रमाणनयतत्त्वालोकालङ्कारः । यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥ 59 ॥ यदुत्पतौ कार्यस्यावश्यं विपत्तिः सोस्य प्रध्वं. साभाव्ः॥60॥ यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥ 61 ॥ स्वरूपान्तरात् स्व्रूप्व्यावृत्तिरित्रेत्राभाव्ः॥62॥ यथा स्तंभस्वभावात् कुंभस्वभावव्यावृत्तिः ॥ 63 ॥ कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः 64 ॥ यथा चेतनाऽचेतनयोः ॥ 65 ॥ उपलब्धेरपि दैविध्यमविरूद्धोपलब्धिर्विरुद्धोपलब्धिश्च ॥ 66 ॥ तत्राऽविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ 67 ॥ साध्येनाविरुद्धानांव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिरिति ॥ 68 ॥ तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादकसान -
Page #13
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। 13 ग्र्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमत मेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यश्च ॥ 69 ॥ पूर्वचरोत्तरचरयोर्नस्वन्नावकार्यकारणभावौतयोः कालव्यवहितावनुपलम्नात् ॥ 70 ॥ नचातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं व्यवहितत्त्वेन नि आपारत्वात् ॥ 71 ॥ स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति ॥ 72 / / न च व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसक्तेः ॥ 73 ॥ परंपराव्यवहितानांपरेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥ 74 ॥ सहचारिणोः परस्परस्वरुपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेनतदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥ 75 ॥
Page #14
--------------------------------------------------------------------------
________________ 14 प्रमाणनयतत्त्वालोकालङ्कारः । ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात् यः प्रयत्नानन्तरीयकः स परिणतिमान् यथास्तम्भो यो वा न परिणतिमान् स न प्रयत्नानन्तरीयको यथा वान्ध्येयः प्रयत्नानन्तरीयकश्च ध्वनिस्तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्येण वैधयेण च ॥ 76 ॥ अस्त्यत्र गिरिनिकुळे धनञ्जयो धूमसमुपलम्भा. दिति कार्यस्य ॥ 77 ॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ॥ 7 ॥ उदेष्यति मुहुर्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥ 79 ॥ उदगुर्मुहूर्तात्पूर्वपूर्वफल्गुन्यउत्तरफल्गुनीनामुद्गमोपलब्धरित्युत्तरचरस्य ॥ 8 ॥ अस्तीह सहकारफले रूपविशेषः समास्वाद्यमानरसविशेषादिति सहचरस्य । / 81 ॥ विरुकोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ स्प्त्प्र्कारा॥82 तत्राद्या स्वभावविरुद्वोपब्धिर्यथा ॥ 83 / /
Page #15
--------------------------------------------------------------------------
________________ प्रमामनयतत्त्वालोकालङ्कारः । नास्त्येव स्र्व्थैकान्तोनेकान्त्स्योप्ल्म्भात्॥8॥ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥ 85 ॥ विरुद्वव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्तत्त्वेषु निश्चयस्तत्रसन्देहात् ॥ 86 ॥ विरुद्वकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधायुप. शान्तिर्वदनविकारादेः ॥ 87 ॥ विरुद्वकारणोपलब्धिर्यथा नास्य महर्षेरसत्यवचः समस्तिरागद्वेषकानुष्याकलङ्कितज्ञानसंपन्नत्वात् 88 विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहुर्तान्ते पुष्यतारा रोहिण्युद्गमात् ॥ 89 ॥ विरुद्धोत्तरचरोपलब्धियथा नोदगान् मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयात् ॥ 90 ॥ विरुद्वसहचरोपलब्धियथा नास्त्यस्य मिथ्या ज्ञानं सम्यग्दर्शनात् ॥ 91 ॥ अनुपलब्धेरपिद्वैरूप्यमविरुझानुपलब्धिर्विरुझानुपलब्धिश्च ॥ 92 ॥ तत्राविरुद्वानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा93
Page #16
--------------------------------------------------------------------------
________________ 16 प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपू. rvcrottrcrshcraannaamnuplbdhiriti|| 94 // स्वभावानुपलब्धिर्यथा नास्त्यत्र भृतले कुम्भ u. पलब्धिलक्षणप्राप्तस्य त्त्स्व्भाव्स्यानुप्ल्म्भात्॥ ॥95॥व्याप्कानुप्ल्ब्धिर्य्था नास्त्यत्रप्रदेशे पनसः पादपानुपलब्धेः ॥ 96 ॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजमकरानवलोकनात् ॥ 97 / / / कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयोभावास्तत्त्वार्थश्रद्धानाभावात् ॥ 98 ॥ पूर्वचरानुपलब्धिर्यथानोद्गमिष्यति मुहर्त्तान्तेस्वातिनक्षत्रं चित्रोदयादर्शनात् ॥ 99 ॥ उत्तरचरानुपलब्धिर्यथा नोदगमत् पूर्वभाद्रपदामुहू त्पूर्वमुत्तरभाद्रपदोद्गमानवगमात् ॥ 10 ॥ सहचरानुपलब्धिर्यथा नास्त्यस्यसम्यग्ज्ञानंसम्यग्दर्शनानुपलब्धेः ॥ 101 ॥ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥ 102 ॥
Page #17
--------------------------------------------------------------------------
________________ म्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। विरुद्ध कार्य कारण स्वजाव व्यापक shcraanuplmbhbhedaat|| 102 // विरुद्ध कार्यानुपलब्धिर्यथाऽत्रशशरिणि रोगातिशयः समस्ति निरोगव्यापारानुपलब्धेः ॥ 103 ॥ विरुद्वकारणानुपलब्धिर्यथा विद्यतेऽत्र प्राणिनि कष्टमिष्टसंयोगाभावात् ॥ 104 ॥ विरुद्धस्वभावानुपलब्धियथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भात् ॥ 105 ॥ विरुद्वव्यापकानुपलब्धिर्यथाऽस्त्यत्र च्छाया औष्ण्यानुपलब्धेः ॥ 106 ॥ विरुद्धसहचरानुपलब्धियथा 'स्त्यस्य मिथ्याज्ञानं smygdrshnaanuplbdheH|| 10 // इतिस्मरणप्रत्यभिज्ञानतर्वानुमानस्वरूपनिर्णयोनाम तृतीयः परिच्छेदः ॥ 3 ॥ आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥ 1 ॥ उपचारादाप्तवचनश्च ॥ यथा समस्त्यत्र प्रदेशे रत्ननिधानं स्न्तिर्त्न्सानुप्र्भृत्य्ः॥3॥
Page #18
--------------------------------------------------------------------------
________________ 18 प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। अभिधेयं वस्तु यथावस्थितं योजानीते यथाज्ञातश्चाभिधत्ते स आप्त्ः॥4॥ तस्य हि वचनमविसंवादि भवति ॥ 5 ॥ स च द्वेधा लौकिको, लोकोत्तरश्च ॥ 6 ॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थंकरादिः ॥ 7 ॥ वर्णपदवाक्यात्मकं वचनम् ॥ 8 ॥ अकारादिः पौगालिको वर्णः ॥ 9 ॥ वर्णानामन्योन्यापेक्षणां निरपेक्षा संहतिः पदं, पदानान्तु वाक्यम् ॥ 10 ॥ स्वभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः ॥ 11 ॥ अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवत् यथार्थत्वायथार्थत्वे पुनः पुरुषगुणदोषावनुसरतः ॥ 12 ॥ सर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥ 13 ॥ एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥ 14 ॥
Page #19
--------------------------------------------------------------------------
________________ प्रमाणनयतत्त्वालोकालङ्कारः । तद्यथा स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमोभङ्गः ॥ 15 ॥ स्यान्नास्त्येव सर्वमितिनिषेधकल्पनया द्वितीय्ः॥ 16 ॥ स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥ 17 ॥ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ॥ 18 ॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः ॥ 19 ॥ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्वधिनिषेधकल्पनया च षष्ठः ॥ 20 ॥ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतोविधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमैति ॥ 21 ॥ 19 विधिप्रधानएव ध्वनिरिति न साधुः ॥ 22 ॥ निषिधस्य तस्मादप्रतिपत्तिप्रसक्तेः ॥ 23 ॥ अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥ 24 ॥
Page #20
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। क्वचित्कदाचित्कथञ्चित्प्राधान्येनाप्रतिपन्नस्य त. स्याप्राधान्याऽनुपपत्तेः ॥ 25 ॥ निषेधप्रधानएव शब्द इत्यपि प्रायुक्तन्यायादपास्तम् ॥ 26 ॥ क्रमादुभयप्रधानएवायमित्यपि नसाधीयः ॥ 27 ॥ अस्य विधिनिषेधाऽन्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥ 28 ॥ युगपद्विधिनेषेधात्मनो ऽर्थस्यावाचक एवासौ इतिवचो न चतुस्त्रम् ॥ 29 ॥ तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ॥ 30 ॥ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगदवाचकएव स इत्येकान्तोऽपि नकान्तः ॥ 31 ॥ निषेधात्मनः सहद्वयात्मनश्चार्थस्य वाचकत्वावा. चकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥ 32 ॥ निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचकएवायमित्यप्यवधारणं न रमणीयम् ॥ 33 ॥ इतरथापि संवेदनात् ॥ 34 ॥ क्रमाक्रमाभ्यामुभयम्वभावस्य भावस्थ वाचकश्चा
Page #21
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। वाचकश्च ध्वनि न्यथा इत्यपि मिथ्या ॥ 35 ॥ विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः ॥ 36 ॥ एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्मा भ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ॥ 37 ॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तनङ्गीनामेव संभवात् ॥ 38 ॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥ 39 ॥ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् ॥ तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् ॥ 41 ॥ तस्याऽपिसप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥ 42 ॥ इयंसप्तनङ्गी प्रतिनङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥ 43 ॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥ 44 ॥
Page #22
--------------------------------------------------------------------------
________________ 22 प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। तद्विपरीतस्तु viklaadeshH॥ 45 // तद्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूपसामर्थ्यतः प्र्तिनिय्त्म्र्थ्म्व्द्योत्य्ति।46। न तदुत्पत्तितदाकारताभ्यां, तयोः पार्थ्यक्येन सामसत्येन च व्यभिचारोपलम्नात् ॥ 47 ॥ इति आगमाख्यप्रमाणस्वरूपनिर्णयोनाम चतुर्थः परिच्छेदः 4 तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥ 1 ॥ अनुगतविशिष्टाकारप्रतीतिविषयत्वात प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूपपरिणत्यार्थक्रियासामर्थ्यघटनाच ॥ 2 ॥ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्खता. सामान्यञ्च ॥ 3 ॥ प्रतिव्यक्तितुल्यापरिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिपिण्डेषु गोत्वं यथा ॥ 4 ॥ पूर्वापरपरिणामसाधारणं द्रव्यमूर्खतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ॥ 5 ॥
Page #23
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। 23 विशेषोपि द्विरूपो गुणः पर्यायश्च ॥ 6 ॥ गुणः सहभावीधर्मो यथात्मनि विज्ञानव्यक्तिशक्तयादिः ॥ 7 ॥ पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिवा इतिविषयस्वरुपनिर्णयो नामपश्चमः परिच्छेदः ॥ यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ 1 ॥ तद्विविधमानन्तर्येण पारम्पर्येण च ॥ 2 ॥ तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥ 3 ॥ पारम्पर्येण केवलज्ञानस्य ताव्त्फ्ल्मौदासीन्य्म्॥4॥ शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ॥ 5 ॥ तत्प्रमाणतः स्याद्भिन्नमनिन्नं च प्र्मान्न्फ्ल्त्वान्य्थानुप्प्त्तेः॥6॥ उपादानबुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतो निचार इति न विभावनीयम् ॥ 7 ॥
Page #24
--------------------------------------------------------------------------
________________ प्रमाणनयतत्त्वालोकालङ्कारः । तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः 8 प्रमाणतया परिणतस्यैवात्मनः फलतया 24 परिणतिप्रतीतेः ॥ 9 ॥ यः प्रमिमीते सएवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिजिरस्खलितमनुभवात् ॥ 10 ॥ इतरथा स्वपरयोः प्रमाणफलव्यवस्था विप्लवः प्रसज्येत ॥ 11 ॥ अज्ञाननिवृत्तिस्वरूपेण प्रमाणादनिन्नेनसाक्षात्फलेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥ 12 ॥ कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् ॥ 13 ॥ साध्यसाधन जावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥ ॥14॥ प्रमाणंहि करणाख्यं साधनं, स्वपरव्यवसितौ साधकतमत्वात् ॥ 15 ॥ स्वपरव्यवसितिक्रियारूपाऽज्ञाननिवृत्त्याख्यं फलंतु साध्यं, प्रमाणनिष्पाद्यत्वात् ॥ 16 ॥ प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः ॥ कर्तृक्रिययोः साध्यसाधक नावेनोपलम्नात् ॥ 18 ॥
Page #25
--------------------------------------------------------------------------
________________ प्रमाणनयतत्त्वालोकालङ्कारः । 25 कर्त्ता हि साधकः, स्वतन्त्रत्वात्; क्रियातु, साध्या कर्तृनिर्वत्यत्वात् ॥ 10 ॥ न च क्रिया क्रियावतः सकाशाद जिन्नेव, निन्नेव वा; प्रतिनियतक्रियाक्रियावद्भावनङ्गप्रसङ्गात् ॥ 20 ॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धि विरोधात् ॥ 21 ॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्त्तव्यः ॥ 22 ॥ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरुपाभासाः ॥24॥ यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनविपर्यसंशयानध्यवसायाः ॥ 25 ॥ तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥ 26 ॥ सांव्यवहारिक प्रत्यक्षमिव यदाभासते तत्तदा भासम् ॥ 27 ॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानञ्च ॥
Page #26
--------------------------------------------------------------------------
________________ 26 प्रमाणनयतत्त्वालोकालङ्कार पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥ यथाशिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् ॥ 30 ॥ अननुभूते वस्तुनि तदिति ज्ञानं स्म्र्न्नाभास्म्॥31॥ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा 32 तुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञाभासम् ॥ 33 ॥ यमलकजातवत् ॥ 34 ॥ असत्यामपि व्याप्तौ तदवभासः तर्काभासः ॥ 35 ॥ सश्यामो मैत्रतनयत्वात् इत्यत्र यावान् मैत्रतनयः स श्याम इति यथा ॥ 36 ॥ पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥ तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥ 38 ॥ प्रतीतसाध्यधर्माविशेषणो यथार्हातान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्तिजीव इत्यादिः॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलो
Page #27
--------------------------------------------------------------------------
________________ प्र्माम्न्य्त्त्त्वालोकाल्न्ग्कार्ः। 27 कस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥ 40 ॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा ॥ 41 ॥ अनुमाननिराकृत्साध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरगो वा ॥ 4 ॥ आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनै रजनीभोजनं भजनीयम् ॥ 3 ॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥ 44 ॥ स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥ 45 ॥ अनभीप्सितसाध्यधर्माविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक eva veti vdtH॥ 46 // असिद्धविरुद्धानकान्तिकास्त्रयो हेत्वाभासाः ॥ 47 ॥ यस्यान्यथानुपपत्तिःप्रमाणेन न प्रतीयते सोऽसिद्धः
Page #28
--------------------------------------------------------------------------
________________ 28 प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। ॥48॥स्द्विविध् ubhyaasiko'nytraasiddhshc||49|| उभयासिद्वो यथा परिणामी शब्दश्चाक्षुषत्वात् 50 अन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वात् ॥ 51 ॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥ 55 ॥ यथा नित्यएव पुरुषोऽनित्यएव वा प्रत्यभिज्ञानादिमत्वात् ॥ 53 ॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः 54 सद्वेधा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्चः ॥ 55 ॥ निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वात् ॥ 56 ॥ सन्दिग्धविपक्षवृत्तिको यथा विवादापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥ 57 ॥ साधम्र्येण दृष्टान्ताभासो नवप्रकारः ॥ 58 ॥ साध्यधर्मविकलः साधनधर्मविकलः उभयधर्म
Page #29
--------------------------------------------------------------------------
________________ म्नान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। 29 विकलः सन्दिग्धसाध्यधर्मा सन्धिग्धसाधनधर्मा संन्दिग्धोभयधा अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्चेति ॥ 59 ॥ तत्रापौरुषेयः शब्दोऽमुर्त्तत्वाद् दुःखवदिति साध्य. धर्मविकलः ॥ 1 ॥ 60 ॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः ॥ 1 ॥ 61 ॥ कलशवदित्युभयधर्मविकलः ॥ 1 ॥ 6 ॥ रागादिमानयं वक्तृत्वादेवदत्तवदिति सन्दिग्धसाध्यधर्मा ॥ 3 ॥ 63 ॥ मरणधर्मायं रागादिमत्वात् मैत्रवदिति सदिग्ध साधनधर्मा ॥ 5 ॥ 64 ॥ नायं सर्वदर्शीरागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोमयधर्मा ॥ 6 ॥ 65 ॥ रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः ॥ 7 ॥ 66 ॥ अनित्यः शब्दः कृतकत्वात् ghttvdityprdrshitaanvyH||8||67 //
Page #30
--------------------------------------------------------------------------
________________ ... .. / . . . . . प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। अनित्यः शब्दः कृतकत्वात् यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः ॥ 9 ॥ 68 ॥ vaidhaya'NApi दृष्टान्ताभासो नवधा ॥ 69 ॥ असिद्धसाध्यव्यतिरेकोऽसिङसाधनव्यतिरेकोऽसिडोभयव्यतिरेकः सन्दिग्धसाध्यव्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥ 7 ॥ तेषु ज्रान्तमनुमानं प्रमाणत्वात् यत्पुनान्तं न भवति न तत् प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेः ॥ 1 ॥ 71 ॥ निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात्यत्तु सविकल्पं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः ॥ 2 ॥ 7 ॥ नित्यानित्यः शब्दः सत्वात् यस्तु न नित्यानित्यः सन संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकःस्तम्भान्नित्यानित्यस्य सत्वस्य चाव्यावृत्तेः॥3॥73॥
Page #31
--------------------------------------------------------------------------
________________ प्रमाणनयतत्त्वालोकालङ्कारः । असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वातू यः सर्वज्ञ आप्तो वा सक्षणिकैकान्तवादी यथासुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्यधर्म्मयो व्यावृत्तेः सन्देहात् ॥ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा शोद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्वस्य निवृत्तेः संशयात् ॥ 75 ॥ 5 ॥ नवीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽनष्पितनिजपिशितशकलत्वात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पित निजापीशितशकलस्तद्यथातपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः तपनबन्धौवीतरागत्वाभावस्य करुणास्पदेष्वपि परमकृपयानष्पितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्देहात् ॥ 6 ॥ 76 ॥ न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वात् यः नर्वीतरागो न स वक्ता यथोपलखण्डैत्यव्यतिरेकः ॥ 77 ॥ 7 ॥ 31
Page #32
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शित व्य्तिरेक्ः॥ 78 ॥ 7 ॥ अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथा काशमिति विपरीतव्यतिरेकः ॥ 79 ॥ 9 ॥ उक्तलक्षणाङ्कनेनोपनयनिगमनयोर्वचने तदाभासौ ॥ 8 ॥ यथा परिणामीशब्दः कृतकत्वात् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ॥ 8 ॥ तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्दैति तस्मात्परिणामी कुम्भ इति च ॥ 82 ॥ अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥ 3 ॥ यथा मेकलकन्यकायाः कुले तालहिंतालयोर्मुलेसुलभाः पिण्मखर्जुराः सन्ति त्वरितं गच्छत 2 शावकाः ॥ 84 ॥ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्यानं तस्य संख्याभासम् ॥ 85 ॥
Page #33
--------------------------------------------------------------------------
________________ 33 प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। सामान्यमेव, विशेषएव, तद्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः ॥ 86 ॥ अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् ॥ 87 ॥ इति फलप्रमाणस्वरूपाद्याभासमिण सोनाम षष्ठः परिच्छेदः । / .... नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्याशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ॥ 1 ॥ स्वाभिप्रेतादशादितरांशापलापी पुन्र्न्याभास्ः॥2॥ स व्याससमासाभ्यान्दिप्रकारः ॥ 3 ॥ व्यासतोऽनेकविकल्पः ॥ 4 ॥ समासतस्तु द्विभेदो द्रव्यार्थिकः pryaayaarthikshc||5|| आयो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥ 6 ॥ धर्मयोधमिणोधर्मधमिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥ 7 ॥
Page #34
--------------------------------------------------------------------------
________________ प्रमाणनयतत्त्वालोकालङ्कारः । सच्चैतन्यमात्मनीतिधर्म्मयोः ॥ 8 ॥ वस्तुपर्यायवद् द्रव्यं इति धर्मिणोः ॥ 9 ॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥10॥ धर्मद्वयादीनामैकान्तिकपार्थक्यामिसन्धिगमाभासः ॥ 11 ॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥ 12 ॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥ 13 ॥ अयमुभयविकल्पः परोऽपरश्च ॥ 14 ॥ अशेषविशेषेष्वौदासीन्यम्भजमानः शुद्धद्रव्यं स न्मात्रमभिमन्यमानः परसंग्रहः ॥ 15 ॥ 34 विश्वमेकं सदविशेषादिति यथा ॥ 16 ॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्त दाभासः ॥ 17 ॥ यथासत्तैव तत्त्वम् ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ 18 ॥ द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु
Page #35
--------------------------------------------------------------------------
________________ प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ 19 ॥ धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥ 20 ॥ द्रव्यत्वादिकं प्रतिजाना नस्तद्विशेषान्निवानस्तदानासः ॥ 21 ॥ यथा द्रव्यत्वमेव तत्त्वं, ततोर्थान्तरभूतानां द्र्व्यान्नाम्नुप्ल्ब्धेः॥ 22 ॥ संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनानिसन्धिना क्रियते स व्यवहारः ॥ 23 ॥ यथा यत्सत्तद् द्रव्यं पर्यायोवेत्यादि ॥ 24 ॥ यः पुनरपारमार्थिकद्रव्यपर्यायविनागमभिप्रइति स व्यवहाराभासः ॥ 25 ॥ यथा चार्वाकदर्शनम् ॥ 26 ॥ पर्यायार्थिकश्चतुर्की ऋजुसूत्रः, शब्दः, समभिरूढ एवंभूतश्च ॥ 27 ॥ ऋजु वर्तमानक्षणस्थाथि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय विशेष ऋजुसत्रः ॥ 28 ॥
Page #36
--------------------------------------------------------------------------
________________ 36 प्रमाणनयतत्त्वालोकालङ्कारः । यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ॥ 29 ॥ सर्वथा द्रव्यापलापी तदाभासः ॥ 30 ॥ यथा तथागतमतम् ॥ 31 ॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः shbdH॥ 32 ॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः॥ 33 ॥ तद्भेदेन तस्य तमेव स्म्र्थ्य्मान्स्त्दाभास्ः॥34॥ यथा बभूव जवति भविष्यति सुमेरुरित्यादयोभिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृकू सिद्धान्यशब्दवदित्यादिः ॥35॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समनिरूढः ॥ 36 ॥ इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ 37 ॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्त दाभासः ॥ 38 ॥ यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभि धेयाएव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥ 39 ॥
Page #37
--------------------------------------------------------------------------
________________ 37 प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥ 40 ॥ यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥ 41 ॥ क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तुतदाभासः ॥ 4 ॥ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ 43 ॥ एतेषु चत्वारःप्रथमेऽर्थनिरूपणप्रवणत्वादर्थनया:44 शेषास्तुत्रयःशब्दवाच्यार्थगोचरतया shbdnyaaH॥45 पूर्वः पूर्वोनयः प्रचुरगोचरः, परः परस्तु परिमितविषयः ॥ 46 ॥ सन्मात्रागोचरात्संग्रहान्नैगमो भावाभावमूमिकत्वाद् भूम्विस्स्य्ः॥47॥ सद्विशेषप्रकाशकाद्वयवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वात् बहुविषयः ॥ 48 ॥
Page #38
--------------------------------------------------------------------------
________________ 38 प्रमाणनयतत्त्वालोकालङ्कारः । वर्तमान विषयाहजुसूत्राद्वयवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ॥ 49 ॥ कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाजुसुत्रस्तद्विपरीतवेदकत्वान्महार्थः ॥ 50 ॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ॥ 51 ॥ प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्सम मिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः ॥ 52 ॥ नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ 53 ॥ प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ 54 ॥ प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ॥ 55 ॥ चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणःप्रतिक्षेत्रं भिन्नःपौगालिकादृष्टवांश्चायम्56 तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृस्नकर्मक्षयस्वरूपा सिद्धिः । / 57 ॥ इति श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्वालोकालङ्कारे नयात्मस्वरू पनिर्णयो नाम सप्तमः परिच्छेदः ॥ 7 ॥
Page #39
--------------------------------------------------------------------------
________________ ..... ...... प्र्माम्न्य्त्त्त्वालोकाल्न्ग्कार्ः। विरुद्वयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः ॥ 1 ॥ प्रारम्भकश्चात्र विजिगीषुः, तत्त्वनिर्णिनीषुश्च ॥ 2 ॥ स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः ॥ 3 ॥ तथैवं तत्त्वं प्रतितिष्ठापयिपुस्तत्त्वनिर्णिनीषुः ॥ 4 ॥ अयं च द्वेधा स्वात्मनि परत्र च ॥ 5 ॥ आयः शिष्यादिः ॥ 6 ॥ द्वितीयो गुर्वादिः ॥ 7 ॥ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥ 8 ॥ एतेन प्रत्यारम्भकोपि व्याख्यातः ॥ 9 ॥ तत्र प्रथमे प्रथमततीयतरीयाणां चतरङ्ग एवान्यतमस्याप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौः स्थ्यापत्तेः ॥ 10 ॥ द्वितीये तृतीयस्य कदाचिद् द्वयङ्गः,कदाचिद् व्यङ्गः11 तत्रैव द्वयङ्गस्तुरीयस्य ॥ 12 ॥ तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ 13 ॥ तुरीये प्रथमादीनामेवम् ॥ 14 ॥
Page #40
--------------------------------------------------------------------------
________________ wwwwww प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्ः। वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥ 15 ॥ प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥ 16 ॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥ 17 ॥ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थैरुभयाभिमताः स्न्याः॥ ॥18॥vaadiprtivaadinorythaayogNvaadsthaankkthaavishessaanggiikaarennaagrvaadottrvaadnirdeshH, साधकबाधकोक्तिगुणदोषावधारणम् , यथावसरन्तत्त्वप्रकाशनेन कथा विरमणम् ,यथासंनवं सभायां कथाफलकथनं चैषांकर्माणि ॥ 19 ॥ प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्नः स्भाप्तिः॥20॥ वादिसभ्याभिहितावधारणकलहव्यपोहादिकंचास्य कर्म ॥ 21 ॥ सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती व्क्त्व्य्म्॥ ॥ 22 ॥ उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णय यावत् स्फूर्ति च वाच्यम् ॥ 23 ॥ इति श्री देवाचार्यनिर्मिते प्रमाणनयतत्त्वालोकालङ्कारे वादिन्याय निर्णयोनामाष्टमः परिच्छेदः ॥ 8 ॥