SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ २२ प्रमाणनयतत्त्वालोकालङ्कारः। तद्विपरीतस्तु विकलादेशः॥ ४५ ॥ तद्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति।४६। न तदुत्पत्तितदाकारताभ्यां, तयोः पार्थ्यक्येन सामसत्येन च व्यभिचारोपलम्नात् ॥४७॥ इति आगमाख्यप्रमाणस्वरूपनिर्णयोनाम चतुर्थः परिच्छेदः ४ तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ अनुगतविशिष्टाकारप्रतीतिविषयत्वात प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूपपरिणत्यार्थक्रियासामर्थ्यघटनाच ॥ २॥ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्खता. सामान्यञ्च ॥३॥ प्रतिव्यक्तितुल्यापरिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिपिण्डेषु गोत्वं यथा ॥ ४ ॥ पूर्वापरपरिणामसाधारणं द्रव्यमूर्खतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ॥५॥
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy