________________
प्रमाणनयतत्त्वालोकालङ्कारः। २३ विशेषोपि द्विरूपो गुणः पर्यायश्च ॥६॥ गुणः सहभावीधर्मो यथात्मनि विज्ञानव्यक्तिशक्तयादिः ॥७॥ पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिवा इतिविषयस्वरुपनिर्णयो नामपश्चमः
परिच्छेदः ॥
यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ १॥ तद्विविधमानन्तर्येण पारम्पर्येण च ॥ २॥ तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥३॥ पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम्॥४॥ शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ॥५॥ तत्प्रमाणतः स्याद्भिन्नमनिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः॥६॥ उपादानबुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतो निचार इति न विभावनीयम् ॥ ७ ॥