________________
१२ प्रमाणनयतत्त्वालोकालङ्कारः । यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥ ५९॥ यदुत्पतौ कार्यस्यावश्यं विपत्तिः सोस्य प्रध्वं. साभावः॥६०॥ यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥ ६१ ॥ स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः॥६२॥ यथा स्तंभस्वभावात् कुंभस्वभावव्यावृत्तिः ॥६३॥ कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ६४ ॥ यथा चेतनाऽचेतनयोः ॥६५॥ उपलब्धेरपि दैविध्यमविरूद्धोपलब्धिर्विरुद्धोपलब्धिश्च ॥६६॥ तत्राऽविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ ६७ ॥ साध्येनाविरुद्धानांव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिरिति ॥ ६८ ॥ तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादकसान -