Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/022480/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नयवाद अने युक्ति-प्रकाश प्रेरक :- 5.पू.वैराग्यदेशनादक्ष आचार्यदेव श्री विजयहेमचंद्रसूरीश्वरजी महाराज =प्रकाशक श्री जिनशासन आराधना ट्रस्ट Page #2 -------------------------------------------------------------------------- ________________ // नमो नमः श्री गुरुप्रेमसूरये ॥ श्री पद्मसागरगणिकृत ॥ श्री yuktiprkaash॥ तथा ॥shrii नयवाद ॥ विज्ञान विजय * श्रदल् आइसनसम्राट lava, sHis COS स्थान: 06.03 प्रेरक : प. पू. पानावत A. भ. श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराजा । विजयशीलचंद्रसूरि ग्रंथ संग्रह) प्रकाशक : श्री जिनशासन आराधना ट्रस्ट ___ -: मुंबई :- __ -: पाटण :दुकान नं. 5, बद्रिकेश्वर सोसायटी, चंद्रकान्त एस. संघवी, 82, नेताजी सुभाष रोड, बी-6, अशोका कोम्पलेक्ष, मरीन ड्राईव, 'ई' रोड, पहेला गरनाला पासे, मुंबई - 400 002. पाटण - 384 265. (u.gu.), _ वि. सं. 2061 मूल्य : रू. 20/ Page #3 -------------------------------------------------------------------------- ________________ / / नमो नमः श्री गुरुप्रेमसूरये । दिव्यकृपा सिद्धांत महोदधि स्व. आचार्य देव श्रीमद् विज्य प्रेमसूरीश्वरजी महाराजा दिव्याशीष वर्धमान तपोनिधि गच्छाधिपति स्व. आचार्य देव श्रीमद् विज्य भुवनभानुसूरीश्र्वरजी महाराजा पुण्यप्रभाव परम पूज्य समतासागर स्व. पंन्यासजीश्री पद्मविज्यजी गणिवर्यश्री शुभाशीष सिद्धांतदिवाकर गच्छाधिपति आचार्य देव श्रीमद् विज्य जयघोषसूरीश्वरजी महाराज प्रेरणा-मार्गदर्शन प. पू. वैराग्यदेशनादक्ष आचार्य देव श्रीमद् विज्य हेमचंद्रसूरि महाराजा Page #4 -------------------------------------------------------------------------- ________________ ( प्रकाशकारा) प्रस्तुत पधसागरगणित "श्री युकितप्रकाश' तथा 'नयवाद" बे ग्रंथरत्नोना पुनः संपादनयुक्त प्रकाशन प्रसंगे हार्दिक आनंदनी अनुभूति करीए छीए. युक्तिप्रकाश वर्षो पूर्वे पंडित श्रावक श्री हीरालाल हंसराजे छपावी प्रसिद्ध कर्यो हतो. तथा नयवाद आजथी 61 वर्ष पूर्वे जैन साहित्यवर्धक सभा, भावनगर तरफथी प्रकाशित थयेल. जे अत्यंत सरळ सुंदर भाषामां शासनसम्राटश्रीना समुदायना मुनि धुरन्धरविजय (A. धुरंधरसूरिजी) महाराजे लखेल. आ पुनः संपादनना प्रसंगे पूर्वप्रकाशको अने लेखक-संपादकोनो हार्दिक आभार मानीए छीए. प. पू. वैराग्यदेशना दक्ष श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराजानी अमीद्रष्टि अने श्रुतसरितवाणी द्वारा सतत सिंचातुं आ श्रुतरक्षानुं अभियान नव नवा आदर्शो सर करी रह्युं छे. आज सुधीमां 300 थी पण अधिक जीर्ण-शीर्ण पुस्तक-प्रतोना पुनर्मुद्रण करी भारतभरना संघोने भेट मोकली संघनी सुंदर सेवानो अमने लाभ मळ्यो छे. आ कार्य हजी पण चालु ज छे. जे माटे मा सरस्वती देवीनी सहायनी प्रार्थना करीए छीए. ' ' ली. श्री जिन शासन आराधना ट्रस्ट वती ट्रस्टीओ चंद्रकुमारभाई बाबुलाल जरीवाला ललित कुमार रतनचंद कोठारी पंडरीकभाई अंबालाल शाह Page #5 -------------------------------------------------------------------------- ________________ G कव्य सहायक प्रस्तुत पुस्तकना प्रकाशननो लाभ श्री प्रेमवर्थक देवास श्वेतांबर मूर्तिपूजक जैन संघ, अमावाद तरफथी ज्ञाननिधिमांथी लेवामां आवेल छे. जेनी ट्रस्ट खूब खूब अनुमोदना करे छे. ली. श्री जिन शासन आराधना ट्रस्ट वती ट्रस्टीओ चंद्रकुमारभाई बाबुलाल जरीवाला ललित कुमार रतनचंद कोठारी पुंडरीकभाई अंबालाल शाह Page #6 -------------------------------------------------------------------------- ________________ अही गुरुदेव! (शिप्रेमाष्टक) - आचार्य श्री जगचंद्रसूरिकृतगुरगुण अमृतवेलीमांथी साभार # ब्रह्मचर्यनुं तेज विराजे जे मूल सर्वगुणोनुं हो गुरुवर, मन-वचन-काया विशुद्ध ज ए तो, चित्त हरे भविजननुं हो ............. गुणगाता मे कई जन दीठा, अहो ! महाब्रह्मचारी हो, आ काळे दीठो नहीं एवो, विशुद्ध व्रतनो धारी हो, ........... # स्त्री-साध्वी सन्मुख नवि जोयुं, वृद्धपणे पण तें तो हो, वात करे जब हेतु निपजे, द्रष्टि भूमिए देतो हो .. ......... * शिष्यवृंदने एही ज शिखवीयुं, दढ ए विषये रहेजो हो मुनिवर, तेहतणा पालनने कारण दुःख-मरण नवि गणजो हो ... >> संयम महेल आधार ज ए तो, दष्टिदोषे सवि मींडु हो. कर्मकंटकने आतमघरमां पेसवा मोटु छींडु हो ... # ब्रह्ममां ढीला पदवीघर पण, जाय नरक मोझार हो, शुद्ध आलोयण करे नहीं तेहथी, दुःख सहे तिहां भारे हो ........... विजातीयनो संग न करजो, साप तणी परे डरजो हो. काम कुटिलनो नाश करीने, अविचळ सुखडा वरजो हो .... # प्रेमसूरीश्वर गुणना आकर, गुण देइ अम दुःख मीटावो हो गुरुवर0, धीर पुरूष ते सहन कर्युं छे, तेह तणी रीति बतावो हो ............ 8 Page #7 -------------------------------------------------------------------------- ________________ गुरु लुवनभानु - वंदना -पंन्यास श्री कल्याणबोधिगणिवर्य कृत गुरुगुण बत्रीसी मांथी साभार 1 बुद्धिबळे बृहस्पतिना पुत्रनी परे ओपता, स्याद्वादगर्भित शास्त्रना मर्मो सुपेरे खोलता, सिद्धान्तरक्षा काज प्याला पी लीधा अपमानना, गुरू भुवनभानु चरणकमां भावथी करू वंदना. काया भले हो कृश छतां पण तेजनी सीमा नही, विकृष्ट तप आराधता पण त्यागनी कमीना नहीं, आहार करताऽता छतां स्वामी अनासक्तितणा, गुरू भुवनभानु चरणकमां भावथी करू वंदना. वसे श्वासने उच्छवासमां जिन आण पालन दक्षता, वचने वचनमां रस झरे जिन आणनी प्रतिबद्धता, जिन आण श्री जिन आण श्री जिन आण एक ज झंखना, गुरू भुवनभानु चरणकमां भावथी करू वंदना. 4 शास्त्रो तणी वातो न करता मुग्धजन वंचन करे, खेंचे न स्व प्रति सत्यने करे सत्यनो स्वीकार जे, तन मन थकी जे उजळा पालक महा समुदायना, गुर भुवनभानु चरणकमां भावथी करू वंदना. 5 ज्ञानी छतां अभिमाननी रेखा नहीं तन मन महीं, विकृष्टतप तपतां छतां समताभरी तन मन महीं, समुदाय छे सुविशाळ पण स्वामित्वनी नहीं खेवना, गुर भुवनभानु चरणकमां भावथी करू विना. योद्धा बनी खूंखार आंतर जंग खेले खंतथी, जीतो मळे के ना मळे पण झुझता मनरंगथी, कर्मो तणी सेना थती भयभीत ले तुज नाम ना, गुरू भुवनभानु चरणकमां भावथी करू वंदना. 7 अमीओ तणी ऊर्मि वहे ते झंखतो सागर सदा, जे सौम्यता मुख पर तरे ते झंखतो चांदो सदा, गुरू सम सहनशक्ति मळो छे पृथ्वीनी एकझंखना, गुरू भुवनभानु चरणकमां भावथी करू वंदना. 8 सागर छलकता आंसुडा वहेता तमारी यादमां, पळ पळ युगो सम जाय गुरूवर खेदने विषादमां, जन्मोजनम तुज साथ हो कल्याणबोधि कामना, गुर भुवनभानु चरणकजमां भावथी करू वंदना. Page #8 -------------------------------------------------------------------------- ________________ (तसद्धारको भाणबाई नानजी गडा, मुंबई. (प.पू.गच्छाधिपति आचार्य देव श्रीमद्विजय भुवनभानुसूरि म.सा.ना उपदेशथी) 2. शेठ आणंदजी कल्याणजी, अमदावाद. 3. श्री शांतिनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (प.पू. तपसम्राट आचार्यदेव श्रीमतिज्य हिमांशुसूरि म.सा.नी प्रेरणाथी) श्री श्रीपाळनगर जैन उपाश्रय ट्रस्ट, वालकेश्वर, मुंबई. (प.पू.गच्छाधिपति आचार्यदेव श्रीमद्विजय रामचंद्रसूरि म.सा.नी दिव्यकृपा तथा पू. आचार्यवा श्रीमद्विज्य मित्रानंद सू. म.सा. नी प्रेरणाथी) 5. श्री लावय सोसायटी श्वेतांबर मूर्तिपूजक जैन संघ,अमदावाद. (प.पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्यनी प्रेरणाथी) 6. नयनबाळा बाबुभाई सी. जरीवाला हा. चंद्रकुमार, मनीष कल्पनेश (प.पू. मुनिश्री कल्याणबोधि विज्यजी म.सा.नी प्रेरणाथी) 7. केशरबेन रतनचंद कोठारी हा. ललितभाई (प.पू. गच्छाधिपति आचार्यदेव श्रीमद् विज्य जयघोषसूरीश्वरजी महाराजानी प्रेरणाथी). 8. श्री श्वेतांबर मूर्तिपूजक तपगच्छीय जैन पौषधशाळा ट्रस्ट, दादर, मुंबई. 9. श्री मुलुंड तांबर मूर्तिपूजक जैन संघ, मुलुंड, मुंबई. (आचार्य देव श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी) 10. श्री शांताकुझ छे. मूर्ति. तपागच्छ संघ, शांताकझ, मुंबई. (आचार्य देव श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी) 11. श्री देवकरण मूळजीभाई जेन देरासर पेढी, मलाड (वेस्ट), मुंबई. (आचार्य देव श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी) 12. श्री संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट, खंभात. (पू. सा. श्री वसंतप्रभाश्रीजी म. तथा पू. सा. श्री स्वयंप्रभाश्रीजी म, तथा पू. सा. श्री दिव्ययशाश्रीजी म. नी प्रेरणाथी मूळीबेनी आराधनानी अनुमोदनाथे) 13. बाबु अमीचंद पनालाल आदीश्वर जैन टेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबई-6. (पू. मुनिराजश्री अक्षयबोधि विजयजी म.सा. तथा पू. मुनिराज श्री महाबोधि विज्यजी म.सा. तथा पू. मुनिराजश्री हिरयबोधि विज्यजी म. सा. नी प्रेरणाथी) 14. श्री श्रेयस्कर अंघेरी गुजराती जैन संघ, मुंबई. (पू. मुनिश्री हेमदर्शन वि. म. तथा पू. मुनिश्री रम्यघोष वि. म. नी प्रेरणाथी) 15. श्री जैन श्वेतांबर मूर्तिपूजक संघ, मंगळपारेखनो खांचो, शाहपुर, अमदावाद. (प. पू. आचार्यदेव श्री रूचकचंद्र सूरि म. नी प्रेरणाथी) 16. श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, संघाणी एस्टेट, घाटकोपर, (वेस्ट) मुंबई. (पू मुनिराजश्री कल्याणबोधि विज्यजी म. सा. नी प्रेरणाथी). Page #9 -------------------------------------------------------------------------- ________________ 17. श्री नवजीवन सोसायटी जैन संघ, bombe senTrala, मुंबई. (पू. मुनिराजश्री अक्षयबोधि वि. म. नी प्रेरणाथी) 18. श्री कल्याणजी सोभागचंद जैन पेढी, पींडवाडा. (सिद्धांतमहोदधि स्व. A. श्रीमद् विजय प्रेम-सूरीश्वरजी म.सा.ना संयमनी अनुमोदनार्थे) 19. श्री घाटकोपर जेन श्वेतांबर मूर्तिपूजक संघ, घाटकोपर (वेस्ट), मुंबई. (वैराग्यदेशना दक्ष पू. A. श्री हेमचंद्रसूरि म. सा. नी प्रेरणाथी). 20. श्री आंबावाडी श्वेताम्बर मूर्तिपूजक जैन संघ, अमदावाद. (पू. मुनि श्री कल्याणबोधि वि. म. नी प्रेरणाथी) 21. श्री जैन श्वेताम्बर मूर्तिपूजक संघ, वासणा, अमदावाद. (पू. आचार्य श्री नररत्नसूरि म. ना संयमजीवननी अनुमोदनार्थे पूज्य तपस्वी रत्न आचार्य श्री हिमांशुसूरीश्वरजी म. सा.नी प्रेरणाथी) 22. श्री प्रेमवर्धक आराधक समिति, धरणिधर देरासर, पालडी, अमदावाद. (पू.गणिवर्य श्री अक्षयबोधि विज्यजी म. नी प्रेरणाथी) 23. श्री महावीर जेन जे. मूर्तिपूजक संघ, पालडी, अमदावाद. शेठ केशवलाल मूळचंद जेना उपाश्रय, (प. पू. आचार्य श्री राजेन्द्रसूरि महाराज सा. नी प्रेरणाथी) 24. श्री माटुंगा जैन श्वेता. मूर्तिपूजक तपगच्छ संघ एन्ड चेरिटीझ, माटुंगा, मुंबई. 25. श्री जीवीत महावीर स्वामी जैन संघ, नादिया. (राजस्थान) (पू. गणिवर्य श्री अक्षयबोधि विजयजी म.सा. तथा मुनिश्री महाबोधि विज्यजी म. सा. नी प्रेरणाथी) 27. श्री विशा ओशवाळ तपगच्छ जैन संघ, खंभात. (वैराग्यदेशना दक्ष प. पू. आचार्यदेव श्री हेमचंद्रसूरि म. सा. नी प्रेरणाथी) 27. श्री विमल सोसायटी आराधक जेन संघ, बाणगंगा, वालकेश्वर, मुंबई - 6. 28. श्री पालिताणा चातुर्मास आराधना समिति. (परम पूज्य वैराग्य देशना दक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरिश्वरजी महाराज साहेबना संवत 2053ना पालिताणा मध्ये चातुर्मास प्रसंगे) 29. श्री सीमंधर जिन आराधक ट्रस्ट, एमराल्ड एपार्टमेन्ट, अंधेरी (I), मुंबई. (मुनिश्री नेत्रानंदविज्यजी म. सा. नी प्रेरणाथी) 30. श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेतांबर मूर्तिपूजक संघ, जैन नगर, अमदावाद. (प.पू. मुनिराजश्री संयमबोधि विजयजी म. सा. नी प्रेरणाथी) 31. श्री कृष्णनगर जैन श्वेताम्बर मूर्तिपूजक संध, सैजपुर, अमदावाद. (प.पू. आचार्य विज्य हेमचंद्रसूरीश्वरजी चातुर्मास निमीत्ते प.पू. मुनिराजश्री कल्याणबोधि विजय म. सा. नी प्रेरणाथी) 32. श्री बाबुभाई सी. जरीवाला ट्रस्ट, निझामपुरा, वडोदरा -390 002. 33. श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पुना. (पू. गच्छाधिपति आचार्य देव श्रीमविजय जयघोषसूरीश्ववजी म. सा. तथा पू. मुनिश्री महाबोधि विजयजी म. सा. नी प्रेरणाथी) Page #10 -------------------------------------------------------------------------- ________________ 34. श्री शंखेश्वर पार्श्वनाथ जैन श्वेताम्बर मंदिर ट्रस्ट, भवानी पेठ, पुना. (पू. मुनिराज श्री अनंबोधि विजयजी म. सा. नी प्रेरणाथी) 35. श्री रामदेर रोड जैन संघ, सुरत. (पू.पं. श्री अक्षयबोधिविजयजी म. सा. नी प्रेरणाथी) 36. श्री श्वेताम्बर मूर्तिपूजक तपागच्छ दादर जैन पौषधशाळा ट्रस्ट, आराधना भवन, दादर, मुंबई. (मुनि श्री अपराजित वि.म. सा. नी प्रेरणाथी) 37. श्री जवाहर नगर जेन . मूर्ति संघ, गोरेगाम, मुंबई (पू. A. श्री राजेन्द्रसूरि म. सा.नी प्रेरणाथी) श्री कन्याशाळा जेन उपाश्रय, खंभात. (पू.प्र. श्री रंजनश्रीजी म. सा., पू.प्र. श्री ईंद्रश्रीजी म. सा. ना संयमजीवननी अनुमोदनार्थे प. पू. सा. श्री विनयप्रभाश्रीजी म. सा. तथा प.प्र.सा. श्री वसंतप्रभाश्रीजी म. सा. तथा साध्वीजी श्री स्वयंप्रभाश्रीजी म. सा. नी प्रेरणाथी) 39. श्री माटुंगा जैन श्वेताम्बर मूर्तिपूजक तपागच्छ संघ एन्ड चेरीटीझ, माटुंगा, मुंबई. (पू.पं. श्री जयसुंदरविजयजी गणिनी प्रेरणाथी) 40. श्री शंखेश्वर पार्श्वनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, 60 फुट रोड, घाटकोपर (I) (पू. पं. श्री वरबोधिविज्यजी गणिवर्यनी प्रेरणाथी) 41. श्री आदिनाथ श्वेताम्बर मूर्तिपूजक जैन संध, नवसारी. (प. पू. A. श्री. गुणरत्नसूरि म. ना शिष्य पू. पंन्यासजी श्री पुयरत्नविज्यजी गणिवर्य तथा पू. पं. चशोरत्नविज्यजी गणिवर्यनी प्रेरणाथी) 42. श्री कोईम्बतुर जैन श्वेताम्बर मूर्तिपूजक संघ, कोईम्बतुर. 43. श्री पंकज सोसायटी जैन संघ ट्रस्ट, पालडी, अमदावाद. (प. पू. A. श्री भुवनभानुसूरि म. सा.नी गुरुमूर्ति प्रतिष्ठा थयेल आचार्य-पंन्यास-गणि पदारोहण दिक्ष वगेरे निमित्ते थयेल ज्ञान निधिमांथी.) 4. श्री महावीरस्वामी जैन श्वेताम्बर मूति-मुर्तिपूजक देरासर, पावापुरी, खेतीवाडी, मुंबई. (पू. मुनिश्री राजपालविज्यजी म.सा., पू.पं. श्री अक्षयबोधिविज्यजी म. सा. नी प्रेरणाथी). 45. श्री हीरसूरीश्वरजी जगद्गुरु श्वेताम्बर मूर्तिपूजक जैन संघ ट्रस्ट, मलाड (पू), मुंबई. 46. श्री पार्श्वनाथ छे. मूर्ति पू. जैन संघ, संघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबई. 47. श्री रतनबेन वेलजी गाला परिवार मुलुंड, मुंबई. (मुनिश्री रतनबोधि वि.म.सा. नी प्रेरणाथी) 48. श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेताम्बर मूर्तिपूजक संघ, जेन नगर, अमदावाद. (मुनिश्री सत्यसुंदर विज्यजी म.सा.नी प्रेरणाथी) 49. श्री मरीन ड्राईव जैन आराधकट्रस्ट, मुंबई. 50. श्री सहस्त्रफणा पार्श्वनाथ जैन देरासर उपाश्रय ट्रस्ट, बाबुलनाथ, मुंबई. (गणिवर्य श्री अपराजित विज्यजी म. सा. ना शिष्य मुनिश्री सत्वभूषणविज्यजी म. सा. नी प्रेरणाथी) Page #11 -------------------------------------------------------------------------- Page #12 -------------------------------------------------------------------------- ________________ ||shrii जिनाय नमः ॥ अथ श्रीयुक्तिप्रकाशविवरणं प्रारभ्यते. ॥ (कर्ता - श्री पद्मसागरगणी) ॥ मूलम् ॥प्र्न्न्त्य् व्यक्तभक्त्या श्री-वर्द्धमानक्रमांबुजं ॥ आत्मार्थं तन्यते युक्ति - प्रकाशो जैनमंडनं ॥ 1 ॥ ॥ टीका ॥ - प्रणम्य श्री महावीरं, नम्राखंडलमंडलं ॥ कुर्वे युक्तिप्रकाशस्य, स्वोपज्ञां वृत्तिमादरात् ॥ 1 ॥ प्रणत्येति - ॥ श्रीवर्द्धमान: श्री महावीरनामाऽस्यामवसर्पिण्यामंतिमजिनस्तस्य क्रमांबुजं पादपद्मं प्रणत्य नत्वा युक्तिप्रकाशनामा ग्रंथो मया तन्यत इति तावदन्वयः, तत्र व्यत्क्येभक्रयेति करणपदं वीरप्रणामविशेषणं तथा च व्यक्तभक्त्यन्वितप्रणामस्य बलवन्मंगलभूतत्वेन प्रत्यूहव्यूहोपशमनार्थमादावुपन्यासः, ननु बहूनां युक्तिप्रकाशकशास्त्राणां विद्यमानत्वेन किं युक्तिप्रकाशविस्तरकरणादरेणेत्यत आह - आत्मार्थं स्वार्थ, पूर्वाभ्यस्तान्येव शास्त्राण्येतत्करणादरेण विशेषात् स्मारितानि संति, स्वसंस्कारोबोधलक्षणं स्वार्थ साधयेयुरित्यर्थः, nanvetacchAstre'dhyayanAM'gIkArAbhyAM केऽधिकारिण इत्याह - किंभूतो युक्तिप्रकाश:, जैनमंडनं, जिनशासनानुयायियुक्तीनामेवात्र प्रतिपादितत्वेन जैनाना मेवाऽध्ययनांगीकाराभ्यामधिकारित्वान्मंडनमिव मंडनं, यद्यप्येतदध्ययनमात्रे शाक्यादयोऽधिकारिणो भवत्येव, तथाप्यत्र तदुच्छेदकयुक्तीनां विद्यमानत्वेनाऽनधिकारिण एव शाक्यादय इत्यर्थादापन्नं, ननु श्रीमद्भिर्यो युक्तिप्रकाशविस्तरः क्रियते, स किं पूर्व विद्यते न वेति चेत्पूर्वं विद्यते, तदा सत: पुन:करणेन पिष्टपेषणं संपन्नं, चेन्नविद्यते तदाऽसत: करणायोग इत्युभयथाप्यत्र निरर्थकैव श्रीमतां प्रवृत्तिरितिचेन्न, अस्त्येव सम्ममा 1 स य Page #13 -------------------------------------------------------------------------- ________________ स्याद्वादरत्नाकरादिशास्त्रेषु युक्तिप्रकाशविस्तारस्तथाप्यनया गत्या तत्र नास्तीति सार्थकैव प्रवृत्तिरत्रेति, तथाविधशास्त्रस्था अतीव गहनगंभीरा युक्तयो लालित्येन सुकरतया चात्र विस्तार्यंत इत्यर्थः, इति प्रथमवृत्तार्थः ॥ 1 ॥ ॥ मूल्म्॥चेद् बौद्ध ! वस्तु क्षणिकं मते ते, तत्साधकं मानमदस्तथैव ॥ तथा च तेन ह्यसता कथं तत्, प्रमेव धूमेन हुताशनस्य ॥ 2 ॥ ॥ टीका ॥ - अथ प्रथमं बौद्धं निराकरोति, चेबौद्ध0 तत् saM0 हे बौद्ध ! तव मते चेद् यदि वस्तु घटपटलकुटशकटादिकं क्षणिक क्षणेन एके न समये न विनश्वरमस्तीत्यध्याहार्यान्वय:, तर्हि तत्साधकं वस्तुक्षणिकत्वसाधकं अदैदं मानमपि तथैव क्षणिकमेव स्यात्, अयं भाव: - यदि सकलमपि वस्तुक्षणिकमित्येवांगीकृतं त्वया, तदा क्षणिकत्वसाधकं प्रमाणमिदमेव वाच्यं । अर्थक्रियाकारित्वात् क्षणिकं वस्त्विति, इदमपि सकलवस्त्वंत:पातित्वेन क्षणिकमेवेत्यर्थः । ननु क्षणिकत्वसाधकं प्रमाणं चेत् क्षणिकं तदा क: प्रकृते दोष इत्यत आह - तथा चेति, तथा च एवं सति क्षणिकत्वादेकसमयानंतरं असता विनष्टेन तेन क्षणिकत्वसाधकप्रमाणेन कथं तत्प्रमा क्षणिकत्वप्रमा जन्यत इत्यर्थाद् बोध्यं, प्रमा त्वत्राऽनुमितिरूपैव गृह्यते, तथा चायमर्थः - क्षणिकत्वं तावत् साध्यं, अर्थक्रियाकारित्वादिति हेतु:, हेतुस्तु यदि सन् स्यात्तदा पक्षधर्मत्वसामानाधिकरण्येन साध्यानुमिति जनयति, एतस्य हेतो विनष्टत्वेन पक्षधर्मत्वाभावात्कथं साध्यानुमितिजनकत्वं, न कथमपीत्यर्थ: / अत्र द्रष्टांतमुखेन दाय दर्शयति । इव यथा धूमेन हेतुभूतेन हुताशनस्य वढेरनुमितिर्जन्यतेऽविनष्टत्वेन पक्षधर्मत्वसामानाधिकरण्यात्, न तथानेन हेतुना क्षणिकत्वात् स्वसाध्यानुमितिर्जनयितुं शक्येत्यर्थ इति वृत्तार्थः ॥ 2 ॥ PIC 2 नन् Page #14 -------------------------------------------------------------------------- ________________ // मूलम् ॥ - तत्संततिर्नैव पदार्थसंततेः, संग्राहिकाद्यक्षण एव नष्टा ॥ नाशग्रहौ नो युपगद् भवेतां, विरुद्धभावादिव बालवृद्धते ॥ 3 ॥ ॥ टीका ॥ अथ क्षणानंतरं विनश्यता प्रमाणेन स्वसंततिर्जन्यते, तया विनश्यदवस्थार्थजनितसंतते: क्षणिकत्वं साध्यत इति चेनैतदपि सुंदरमित्याह - तदिति, तत्संततिः प्रमाणसंतति: पदार्थसंतते: क्षणिकत्वरूपसाध्यग्रहपुरस्कारेण न संग्राहिका सम्यग् ग्राहिका भवति, कुत इतिविशेषणद्वारेण हेतुमाह - सा प्रमाणसंतति: किंविशिष्टा क्व आद्यक्षण एव, प्रथमक्षण एव, उत्पत्त्यनंतरं य: प्रथम: क्षणस्तस्मिन्नेव क्षणिकत्वात् क्षयंगतेत्यर्थः । भावार्थस्त्वयं - विनश्यता प्रमाणेन स्वसंततिर्जन्यते, साऽपि विनश्यती संतत्यंतरमियं किल बौद्धानां परिपाटि: / तथा च स्वनाशव्यग्रत्वात्प्रमाणसंततिरपि तथाऽवस्थापन्नार्थसंतते: कथं ग्राहिका स्थात्, नैवेत्यर्थः ॥ ननु युगपत्प्रमाणसंतते शोऽप्यस्तु, पदार्थसंततिग्रहोऽप्यस्तु, को दोष इत्यत आह - नाशश्च . ग्रहश्च नाश्ग्रहौ, स्वस्य नाश: परस्य ग्रहः, एतौ धौ युगपत् समकालं नो भवेतां । तथाहि - प्रमाणसंततिर्हि विनश्यती वा पदार्थसंततिग्राहिका विनष्टा वा, नाद्यो विनश्यत्यास्तस्या:स्वनाशव्यग्रत्वेन परकृत्यकरणाऽसमर्थत्वात्, विनाशकालादधिककालाऽलाभाच्य । न द्वितीयस्तस्या नाशस्याऽभावरूपत्वात् अभावस्य प्रतियोगिकृत्याऽकरणात् । यद्यभावोऽपि प्रतियोगिकृत्यं करोति । तदा घटाऽभावस्यापि जलाहरणक्रि याकरणप्रसक्त्या, घटव्यतिरिक्ता अप्यर्था जलाहरणं कुर्युरिति व्यवहारोच्छेदस्तस्मादिनष्टा प्रमाणसंततिर्न पदार्थसंततिग्राहिकेति । कुत इत्यत आह - विरुद्धभावाद्विरुद्धत्वादित्यर्थः ॥ अथात्र द्रष्टांतः ॥ इव यथा वृद्धबालते नो युगपद् भवेतां । द्वंद्वांते श्रूयमाणं पदं उभयत्रापि संबध्यत इति न्यायाद् वृद्धताबालते सामानाधिकरएयेनायमर्थः, एकस्मिन्नेव पुरुषे युगपद् वृद्धताबालते न संभवत इत्यर्थः इति वृत्तार्थः ॥ 3 ॥ टाकर 3 कर Page #15 -------------------------------------------------------------------------- ________________ // मूल्म्॥प्रामान्न्य्मुच्चैर्व्द्ताऽप्रोक्स्सा - नुमानयोरेव निषिद्धमेतत् ॥ शब्देषु बौद्ध ! त्वयका तथा चा - 'प्रामाण्यमाप्तं तकयोर्न द्रष्टं ॥ 4 ॥ ॥ टीका - ॥ प्रामाण्यमिति ॥ - हे बौद्ध ! अपरोक्षानुमानयोरेव प्रत्यक्षानुमानयोरेव प्रामाएयं वदता प्रमाणे स्त इत्युक्तं । तथा च शब्देषु त्वया एतदिति प्रामाण्यं निषिद्धं । तत: किमित्यत आह - तथा चेति, एवं सति तकयोस्तयोस्तव प्रामाण्येनाऽभितयोः प्रत्यक्षानुमानयोरप्रामाण्यमाप्तं प्राप्तं सदपि भवता न द्रष्टं, न ददृशे, इति शब्दार्थः, भावार्थस्तु त्वया हि धावत भो डिंभा: नदीतीरे गुडशकटं विपर्यस्तमित्यादिवचनवत् संवादकत्वाऽभावात् सर्वेषां शब्दानामप्रामाण्यमित्येवं वक्तव्यं, तच्च प्रत्यक्षानुमानयोरपि समानं, क्वचिद् भ्रमरूपे प्रत्यक्षादौ संवादकत्वाऽदर्शनात्, क्वचिद्धे त्वाभासादावनुमानेऽपि संवादकत्वाऽदर्शनात्तयोः समग्र योरपि अप्रामाण्यप्रसक्तेस्तस्मात्तयोरिव शब्दानामपि प्रामाण्यांगीकारं कुर्वित्यर्थः, इति वृत्तार्थः ॥ 4 ॥ ॥ मूल्म्॥नाण्त्र्भ्व्त्येव् किलानुमाने, शाब्दं प्रमाणं विपरीतरूपं ॥ प्रत्यक्षवत्तस्य यतो विभिन्ना, समग्रसामग्रपि सुप्रतीता ॥ 5 ॥ ॥ टीका ॥ - ननु शाब्दं प्रमाणं पृथग् नोच्यते, किंत्वनुमानांत:पातीत्युच्यत इति चेन्नैतदपि सुंदरमित्यत आह - नांतर्भ0, शाब्दं प्रमाणमनुमाने न अंतर्भवति, यथा प्रत्यक्षमनुमाने नांतर्भवति तथेदमपि, कुतोऽस्याऽनुमानाऽनंतर्भाव प्रत्यक्षसाम्यमित्यतो विशेषणद्वारा हेतुमाह - किंविधं शाब्दं प्रमाणं, विपरीतरूपं अनुमानाद्विपरीतं रूपं स्वरूपं यस्य तदिति प्रत्यक्षसाम्यं । कुतोऽस्य प्रत्यक्षस्येव नानुमानरूपत्वमित्यत आह - यत: गावर 4 सपा Page #16 -------------------------------------------------------------------------- ________________ कारणात्तस्य शाब्दप्रमाणस्य समग्र सामन्यपि अनुमानाद्विभिन्नास्तीति शब्दार्थो, भावार्थस्त्वयं - त्वया हि शाब्दं प्रमाणं किं संबद्धमर्थं गमयेदसंबद्धं वा, न तावदसंबद्धं, गवादेरप्यश्वादिप्रतीतिप्रसंगात् । संबद्धं चेत्तदा तल्लिंगमेव तज्जनितं च ज्ञानमनुमानमेवेति वक्तव्यं, तच्चाऽयुक्तं, प्रत्यक्षस्याप्येवमनुमानत्वप्रसंगात् । तदपि हि स्वविषये संबद्धं सत्तस्य गमकं, अन्यथा सर्वस्य प्रमातुः सर्वार्थप्रत्यक्षत्वप्रसंगात् । अथ विषयसंबद्धत्वाविशेषेऽपि प्रत्यक्षानुमानयोः सामग्रीभेदात्प्रमाणांतरत्वं, तर्हि शब्दस्यापि किमेवं प्रमाणांतरत्वं न स्यात्, शाब्दं हि शब्दसामग्रीतः प्रभवतीति तदुक्रं प्रमेयकमलमार्तंडे - शब्दादुदेति यद्ज्ञान- -मप्रत्यक्षेऽपि वस्तुनि । शाब्दं तदिति मन्यते प्रमाणांतरवादिनः ॥ 1 ॥ तस्मात्प्रत्यक्षानुमानयोरिव शब्दस्यापि प्रमाणांतरत्वमंगीकर्त्तव्यमेव । अथ शब्दसामम्ग्रा बहुसंमतत्वं दर्शयति । किंविधा सामग्री सुप्रतीता अतिशयेन प्रतीतेत्यर्थः ॥ 5 ॥ ॥मूल्म्॥ न संनिकर्षोऽपि भवेत्प्रमाणं, प्रमाकृतौ तद्व्यभिचारदर्शनात् ॥ अप्राप्यकार्यंबकसंनिकर्षो, घटादिनाऽर्थेन कथं भवेत् पुनः ॥ 6 ॥ ॥ टीका ॥ - अथ सुगतमतमपाकृत्य नैयायिकमतमपाकरोति, न संनि0 चेत्प्राप्य0 द्विधाप्य0 न तैज0 अग्रगकाव्यगतं यौगपदमध्याहृत्यात्र व्याख्येयं ॥ हे यौग ! त्वया प्रमाणत्वेन कल्पितोऽपि संनिकर्षः प्रमाणं न भवेत्, कुत इति हेतुमाह ॥ प्रमाकृतौ प्रमाजनने तदिति तस्य संनिकर्षस्य व्यभिचारदर्शनात्, भावार्थस्त्वयं प्रमासाधकतमं प्रमाणमिति प्रमाणलक्षणं त्वया अभ्युपगतं, यद्यस्मिन् सति भवत्येवाऽसति च न तत्तस्य साधकतमं, क्वचित्सत्यपि संनिकर्षे प्रमाया अनुत्पादात् । क्वचिदित्यपि प्रमोत्पत्तेरित्यत्रान्वयव्यतिरेकाभ्यां व्यभिचारदर्शनात् । तथाहि - गगनस्य विभुत्वेन सकलमूर्त्तद्रव्यसंयोगित्वं विभुत्वमिति वचनाद् गगनचक्षुषोर्घटचक्षुषोरिव संनिकर्षेण. DOK Y ICICI ICICIcicio Page #17 -------------------------------------------------------------------------- ________________ घटविषयकप्रमाया अजननात्, न च तत्र योग्यताया अभावान्न संनिकर्षस्तत्प्रमां जनयतीति वाच्यं । योग्यतांगीकारे किमंतर्गडु ना संनिकर्षेण योग्यता हि प्रतिबंधकाऽभाव:, स च स्वावरणक्षयोपशमरूपं भावेंद्रियमेव, तथा चास्मत्कक्षापंजरप्रवेश:, विशेषणज्ञानाद्विशेष्यप्रमायां जायमानायां क्वचिदसत्यपि संनिकर्षे प्रमोत्पत्तेरिति स्थितमेतन्न संनिकर्षः प्रमाणमिति । अथ ग्रामो नास्ति कुत: सीमेति न्यायात् । घटाद्यर्थैः संनिकर्ष एव न संभवति, तस्य प्रमाणाऽप्रमाणत्वविचारस्तु दूरेऽस्त्विति दर्शयति - अप्राप्येति अप्राप्यकारि यदंबकं चक्षुस्तस्य घटादिनार्थेन संनिकर्ष: कथं भवेन्न कथमपीर्थः । यदि चक्षुः प्राप्यकारि स्यात् तदाऽस्यार्थप्राप्त्या संनिकर्षः संभवतीति भावार्थ इति वृत्तार्थः ॥ 6 ॥ ॥ मूल्म्॥चेत्प्राप्य्कार्य्ण्ब्क्म्स्ति यौगा! 'त्यासन्नमर्थं हि कथं न pshyti॥ तथाविधं सत्किमु तेषु गत्वा, गृह्णाति वा यांत्यथ तेऽत्र देशे ॥ 7 ॥ ॥ टीका ॥ -अथ चक्षुःप्राप्यकारित्वं निरस्यति । चेत्प्राप्य0 चेदंबकं चक्षुः प्राप्यकारि हे यौग ! अस्ति, तदाऽत्यासन्नमंजनादिकमर्थं कथं न गृहणातीत्यर्थः, यद्यत्प्राप्यकारि द्रष्टं तदत्यासन्नार्थग्राहकमपि । यथा शब्दादे: श्रोत्रादि, तथा च तर्कोल्लेख: - यदि चक्षुःप्राप्यकारि स्यात्तदात्यासन्नार्थग्राहकमपि स्यादिति तर्कोपजीवितप्रयोगोऽपि, यथा चक्षुर्न प्राप्यकारि अत्यासन्नार्थाऽग्राहकत्वात्, यन्नैवं तन्नैवं यथा स्पर्शनं, अथ तुष्यतु दुर्जन इति न्यायात्तावत्तवांगीकृतं चक्षुःप्राप्यकारित्वमप्यंगीक्रियते, यदि विकल्पसहं स्यात् । तथाहि - तथाविधं प्राप्यकारित्वं किमु कथं तेषु अर्थेषु गत्वा गृह्णाति, अथवा तेऽर्था अत्रदेशे चक्षुःप्रदेशे आयांतीति विकल्पद्धयमिति वृत्तार्थः ॥ 7 ॥ Page #18 -------------------------------------------------------------------------- ________________ // मूल्म्॥द्विघाप्य्युक्त्ण् हि गतस्य तस्य, वह्नयादिकार्थेषु कथं न दाहः ॥ भूभूधराद्यर्थसमागमेऽपि, नास्च्छादनं स्यात्किमु तस्य च्क्स्सुः॥8॥ ॥ टीका ॥ -अथ विकल्पद्वयमध्यान्यतरविकल्पांगीकारेणाऽदक्षतां यौगस्य दर्शयति, द्विधाप्य0 द्विधापि उभयथापि अयुक्तं स्यान्नतु युक्तिमत्वं स्यात्तत्कथमिति तावत् प्रथमपक्षे दोषं दर्शयति यदि हि चक्षुस्तेषु गत्वा गृह्णाति तदा तस्य चक्षुषो वयादिकार्थेषु गतस्य दाहो दहनं कथं न स्यात्, अथार्थाश्चक्षुःप्रदेशे समायांतीति द्वितीयविकल्पं दूषयति, भू: पृथ्वी भूधरा: पर्वतास्तेषां चक्षुःप्रदेशे समागमे भूभूधराद्यर्था यदि चक्षु:प्रदेशे समायांति तदा किं स्यादित्यत आह - तस्य चक्षुष आच्छादनं आवरणं किमु न स्यात्, ते ह्यागताश्चक्षुराच्छादयंति, तथा च लाभमिच्छतो मूलक्षतिस्तवायातीति वृत्तार्थः ॥ 8 ॥ ॥ मूलम् ॥n तैजसत्वादथ तस्य दाहो । वह्नयादिना चेदिति नैवमेतत् ॥ न तैजसं स्यात्तमसो ग्रहाद्यत-स्तेजो न गृह्णाति च त्त्क्स्स्न्नोति॥9॥ ॥त्तीका ॥ -अथेत्यादि वचश्चपेटाताडितो यौगवावदूक: किंचित्प्रतिवदति । न तैज0 अथेति नन्वर्थे । ननु अस्य चक्षुषस्तैजसत्वाद्वयादिना न दाह: स्यात् । तेजो हि तेजसि गतं सद्धर्धते न तु हीयते, इत चेन्नैवमिति प्रतिवदंतं वावदूकं पुनर्वचश्चपेटाभिस्ताडयित्वा मौनं कारयति । एतच्चक्षुस्तैजसं न स्यात् कुत इति हेतुमाह - तमसोऽधकारस्य ग्रहाद् ग्राहकत्वादित्यर्थः, तथा च तर्कोल्लेख: - यदि चक्षुस्तैजसं स्यात्तदा तमोग्राहकं न स्यात्, यद्धि तैजसं न तत्तमोग्राहकं आलोकवत्, प्रयोगोऽपि यथा चक्षुर्न तैजसं तमो ग्राहकत्वात्, यन्नैवं तन्नैव, यथालोक डुति । अत्रार्थे हेतुमाह - Page #19 -------------------------------------------------------------------------- ________________ यत: कारणात्तेजस्तमो न गृह्णाति, प्रत्युत तमः क्षणोति विनाशयति, अत्रापि तर्कोल्लेख: - यदि चक्षुस्तैजसं स्यात्तदा तमोध्वंसकं स्यात्, व्यतिरेकदृष्टांतेन प्रयोगोऽपि तथैवेति स्थितमे तन्न तैजसं चक्षुरिति, पूर्वोक्त विकल्पाऽसहत्वेन चक्षुर्न प्राप्यकारीति वृत्तार्थ्ः॥9॥ ॥ मूल्म्॥- . बोधस्य बोधांतरवेद्यतायां, यौग! त्वया नो ददृशेऽनवस्था ॥ सौवग्रहव्यग्रतया पदार्था - ग्रहश्च शंभोरसमग्रवित्त्वं ॥ 10 ॥ ॥ टीका ॥ -बोधस्य0 हे यौग ! त्वया बोधस्य ज्ञानस्य बोधांतरवेद्यतायां ज्ञानांतरवेद्यतायां स्वीकृतायामित्यध्याहार्य, ज्ञानं ज्ञानांतरवेद्यमित्यंगीकृते त्वयाऽनवस्था न ददृशे, घटादिज्ञानं ज्ञानांतरग्राह्यं चेत्तदा ज्ञानांतरेण ग्राह्यं तदंतरेणेति, च पुनर्दूषणाभ्युच्चये, ज्ञानस्य ज्ञानांतरवेद्यतायां घटादिविषयकज्ञानस्य सौवग्रहव्यग्रतया, स्वसंबंधा ग्रह: सौवग्रहस्तस्मिन् व्यग्रतया पदार्थानां ज्ञेयानामग्रहस्तथा च लाभमिच्छतो मूलक्षतिरायाता, तथाहि - पदार्थग्रहाय ज्ञानं त्वया कल्पितं तच्चेत् स्वग्रहेऽप्यसमर्थं, तदा पग्राहकं कथं स्यात् । स्वग्रहे व्यग्रत्वं च शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वेन प्रथमक्षणे स्वयमुत्पद्यते द्वितीयक्षणे ज्ञानांतरमुत्पन्नं सत् तद् गृह्णाति, तृतीयक्षणे तु गृहीतं सत्तद्विनश्यति, तथा च कुतस्तेन पदार्थग्रहः, पुनर्दूषणांतरमाह - शंभोरीश्वरस्याऽसमग्र वित्त्वमसर्ववेदित्वं स्यात्तथाहि - इश्वरज्ञानस्यापि ज्ञानत्वेन ज्ञानांतरग्राह्यत्वमेव वाच्यं त्व्या। तथा च तद् ज्ञानं परोक्षं स्यात्, तथा च तेन स्वयं स्वज्ञानमपि न गृहीतं, तदा तेन कथं घटादयोऽर्था गृह्यते, अथेश्वरज्ञानं तथा नास्तीति चेत्तदाऽस्मदादीनामपि ज्ञानत्वे विशेषाऽभावात्तथा नास्तीत्यर्थस्तथा च प्रयोग: - ज्ञानं न ज्ञानांतरवेद्यं ज्ञानत्वादीश्वरज्ञानवदिति वृत्तार्थः ॥ Page #20 -------------------------------------------------------------------------- ________________ ||मूल्म्॥स्क्र्तृक्त्वेऽव्निभूध्रादिस्सु, साध्येऽत्र हेतुर्बत कार्यभावः ॥ न्यस्तस्त्वया तत्र कथं न द्रष्टः, शरीरिजन्यत्वमुपाधिरेषः ॥ 11 ॥ ॥ टीका ॥-स्क्र्तृ0 चेदेक0 चेतस0 बतेत्यामंत्रणे हे यौग ! त्वयाऽवनि: पृथ्वी भूधरा: पर्वतास्तदादिषु अर्थेषु सकर्तृकत्वे साध्ये कार्यभाव: कार्यत्वं hetuya'staH, तथाहि प्रयोग: - भूभूधरादिकं सकर्तृकं कार्यत्वाद् घटवत्, यश्चात्र कर्ता स shNbhureveti। तत्र तस्मिन्ननुमाने शरीरिजन्यत्वं साध्यव्यापकसाधनाव्यापकत्वाद् व्यभिचारोन्नायकत्वाच्च कथं न त्वया एष उपाधिष्टः, अत्र एष इत्यनेन एवं ध्वन्यते । यदि व्यभिचारोन्नायकेतर: स्यादुपाधिस्तदाऽकिंचित्करत्वाददर्शनमपि स्यात्, अयमुपाधिस्तु व्यभिचारोन्नायकत्वेन व्याप्तिविघटकोऽपि कथं न दृष्टः, यदुक्तं तत्वचिंतामणौ - व्यभिचारोन्नयनं कुर्वनुपाधिर्याति दोस्स्तामिति। तथा चायमर्थः - यत्कार्यं तच्छरीरिजन्यं कार्यत्वाद् धटवत्, ननु यथा घटादिकार्यस्य कर्ता कुलाल उपलभ्यते, तथा भूधरादिकार्याणां क: शरीरी कर्तास्तीति चेच्छृणु, स्वस्वकर्मसहकृता: पार्थिवादिजीवास्तत्कर्तारस्ते च संसारित्वेन शरीरिण एव, ननु पृथिव्यां जीवा संतीत्यत्र किं प्रमाणमिति चेदनुमानादेव तदास्थां कुरु, सकलापि पृथ्वी जीवच्छरीरं छेद्य्त्वात्त्रुव्त्। मनुष्यशरीरवचेतीश्वरस्य जगत्कर्तृतानिरास: ॥ 11 ॥ ॥मूल्म्॥चेदेक् एवास्ति हरस्तदाऽसौ, न जीवभावं bhajateM'tarikSavat // अथेश्वरश्चेत् स्ववशः कथं न, करोति लोकं सुखिनं smgrN॥12॥ ॥ टीका ॥ -अथ हर एक एवास्तीति यद्यौगा वदंति तन्निषेधायाह - चेद्यदि हर एक एवास्ति, तदासौ शंभुजीवभवं न भजते, न प्राप्नोति, अंतरिक्षवद् गगनवत्, यथाहि . . . . . . ... Page #21 -------------------------------------------------------------------------- ________________ गगनं एकत्वादजीव:, तथायमपि, कथमिति चेच्छृणु, एकत्वं सजीवत्वं च तावन्न क्वचिद् द्रष्टं एकत्वं चात्र सजातीयाऽभाव: स च गगनादौ विद्यते, तस्माद्यथा जीवत्वे सति एकत्वं गगने विद्यते, तथात्रापि, तथा च प्रयोग: - ईश्वरोऽनात्मा एकत्वाद् ग्ग्न्व्त्। अथेश्वरस्य स्ववशत्वं निराकरोति । अथेत्यानंतर्यार्थ चेदीश्वरः स्ववशोऽस्ति परनिरपेक्षोऽस्तीत्यर्थः, तदा तत्तत्प्राणिगणोपार्जिततत्कर्मजन्यसुखदुःखप्रदाताऽसौ कथमंगीक्रियते, येन हि प्राक्तनं यादृशमदृष्टमर्जितं ताद्दशाद्रष्टानुसारी परमेश्वरस्तस्य तजनितं सुखं दु:खं वा ददातीति भ्व्न्म्त्र्ह्स्य्वेदिन्ः। तथा च प्राणिगणोपार्जितकर्मवशत्वेनास्य स्ववशत्वं कुत इति, अथेशस्य स्ववशत्वं यदि स्यात् तदा समग्रं लोकं कथं नासौ सुखिनं करोति, कथमिति चेच्छृणु, लोकं किल सृजन्नसौ कारुणिको अकारुणिको वा, चेदकारुणिकस्तदास्य देवत्वमेव व्याहतं, म्लेच्छवन्निष्ठुरहृदयत्वात्तस्येति, कारुणिकश्चेत्तदा स्ववशत्वे सति कारुणिक: सन् कथं न समग्रं लोकं सुखिनं करोति, कारुणिकत्वविशिष्टस्ववशत्ववतस्तथास्वभावत्वादिति वृत्तार्थ्ः॥ 12 ॥ ॥ मूल्म्॥चेत्स्र्व्ग्त्व्ण् हि हरस्य मन्यसे - 'विज्ञानविज्ञानविभक्त आत्मा॥ मान्यस्तदीयोऽथ समग्रगत्वे, ज्ञानस्य तत्त्वं विजहाति त्त्पुन्ः।13। . ॥ टीका ॥ -अथ हरस्य विभुत्वं निषिध्यते, चेत् हरस्य शंभोश्चेत्त्वं सर्वगत्वं विभुत्वं मन्यसे तदा तदीय आत्मा ईश्वरात्मा अविज्ञानविज्ञानविभक्तो मान्यः, भावार्थस्त्वयं - यदीश्वरो व्यापकस्तदा तद्गतं ज्ञानं व्यापकमव्यापकं वा, चेद्व्यापकं तर्हि सिद्धांतबाध:, चेदव्यापकं तदैकस्मिन्नीश्वरात्मखंडे ज्ञानं, अपरस्मिन्नात्मखंडेऽज्ञानं, तथा चाऽविज्ञानविज्ञानाभ्यां विभक्त आत्मा तदीय इति। अथेश्वरस्य व्यापकत्वेन तद्गतं ज्ञानमपि व्यापकमेव ब्रूमः, अस्मत्सिद्धांतं वयमेव विज्ञो न भवंत iti cettarhi sa ra 10nworor Page #22 -------------------------------------------------------------------------- ________________ ईश्वरज्ञानमज्ञानमेव स्यात्, तथा च प्रयोगः - इश्वरज्ञानमज्ञानं व्यापकत्वात्, यदेवं तदेवं, यथा गगनमितीश्वरस्य सर्वगत्वनिरास इति वृत्तार्थः ॥ 13 ॥ ॥ मूलम् ॥ - चिच्छक्तिसंक्रांतिवशेन बुद्धि - र्जडापि सांख्यस्य तवाऽजडैव ॥ आभासते यन्न च युक्तमेत च्चिच्छक्तिराप्नोति न संक्रमं यतः ॥ 14 ॥ - ॥ टीका ॥ -अथ सांख्यमतं निराकरोति, चिच्छक्ति 0 अहो पुरुष सांख्य ! तव मते जडापि बुद्धिश्चिच्छक्तिसंक्रांतिवशेनाऽजवाभासते, अयमर्थ: - बुद्धिर्जडत्वेन न स्वपरप्रकाशिकाऽस्ति, यदा चैतस्यां चिच्छते: संक्रमः स्यात्तदा प्रकाशिकाऽपि स्यादित्यजडैव तवाभासते,न चैतद्युक्तं, कुत इत्याह यत: कारणात् चिच्छक्ति: संक्रमं नाप्नोति कथमिति चेच्छृणु, संक्रमस्तावन्मूर्त्तधर्मश्चिच्छक्तेरमूर्त्तधर्मत्वात् संक्रमो नोत्पद्यत इति वृत्तार्थ: ॥ 14 ॥ ॥ मूलम् ॥ तस्या अथ: संभवनेऽपि बुद्धि र्जडत्वतो न क्रियते सचेतना ॥ सचेतनस्यापि नरस्य संक्रमात्, यद्दर्पणो नैव भवेत् सचेतनः । / 15 / / aMkAMkaICI - // टीका ॥ - तस्या0 अथ तुष्यतु दुर्जन इति न्यायात्तव संतोषायैवमुच्यते, अथो अथानंतरं तस्याश्चिच्छक्तिसंक्रांते: संभवनेऽपि संभवेऽपि जडा सती बुद्धि:, सचेतना नैव क्रियते, कुत इत्याह - यत्कारणात् सचेतनस्यापि नरस्य दर्पणे संक्रमात् दर्पण: सचेतनो न स्यात्, दर्पणस्य सचेतनाऽचेतनसंक्रमावसरे तुल्यत्वादिति वृत्तार्थ: ॥ 15 ॥ अन 11 ga000000 Page #23 -------------------------------------------------------------------------- ________________ // मूल्म्॥य्दि स्तः प्रकृतेरेव, बंधमोक्षौ तदा ध्रुव्म्॥ वंध्याजस्येव जीवस्या - 'वस्तुत्वं न भवेत्कथं ॥ 16 ॥ ॥ टीका ॥ -यदि sta0 भो सांख्य ! यदि प्रकृतेरेव बंधमोक्षौ स्त:, तदा ध्रुवं निश्चितं वंध्याजस्येव वंध्यासुतस्येव जीवस्यात्मनोऽवस्तुत्वं कथं न भवेदपि तु भवेदित्यर्थः, कथमिति चेच्छृणु, यथाहि वंध्यासुतस्यार्थक्रियाकारित्वाऽभावात् अवस्तुत्वं, तथा जीवस्याऽर्थक्रियाकारित्वाऽभावादवस्तुत्वं, तथाहि - जीवस्यार्थक्रिया बंधो मोक्षश्च, तौ च तस्य तव मते न स्त इति वंध्यासुतसदृश आत्मा स्यादितिवृत्तार्थः ॥ 16 ॥ ॥मूल्म्॥nstshcedaatmno बंध - मोक्षौ तर्हि कथं त्व्या॥ भोगीति मन्यते बद्धं, प्रकृत्या भोगमस्ति य्त्॥17॥ ॥ टीका ॥-nstshce0 चे बंधमोक्षौ आत्मनो न स्तस्तर्हि आत्मा भोगीति त्वया कथं मन्यते, भोगो हि शुभाऽशुभकर्मबंधजनित:, स चास्य नास्तीति न भोगित्वव्यपदेशो युक्तः, तथा च प्रकृतेरेव त्वया भोगित्वं वाच्यं, कुत इत्याह - यत्कारणात् भोग्यं कर्म प्रकृत्येव बद्धं, नान्येनेति वृत्तार्थ्ः॥ 17 ॥ ॥ muulm||svyN ca विहितं कृत्यं, स्वयं भोक्तव्यमेव भोः॥ दृश्यते पत्र लोकेऽपि, तद्भोगस्तस्करादिषु ॥ 18 ॥ ॥ टीका ॥ -अथ मंत्रिणेवान्येन कृतं राज्ञेवान्येन भुज्यमानमपि दृश्यत इति मंत्रिस्थानीयप्रकृता बद्धं आत्मना भुज्यमानमस्तीत्यत आह स्वयंच0, भो सांख्य ! स्वयं Page #24 -------------------------------------------------------------------------- ________________ विहितं कृत्यं स्वयमेव भोक्तव्यं, नाऽपरेण, हि यत: कारणालोकेऽपि तद्भोग: स्वयंकृतभोग: स्वस्यैव तस्करादिषु दृश्यते, येनैव हि तस्करेण चौर्यं कृतं, तस्यैव तस्करस्य शूलारोपणादि क्रियमाणमस्ति, नापरस्येति, मंत्रिद्रष्टांतस्त्वत्राऽसत्य एवेति, न हि सर्वमपि मंत्रिणा कृतं राजा भुनक्ति, यच्च किंचिद् भुनक्ति तत्तु तेन मंत्रिणा करणभूतेन निर्मितत्वात्, तथा चास्मन्मतमेव सुस्थं, करणभूतैः कर्मभिः कृतं जीवो भुनक्तीति वृत्तार्थ्ः॥ 18 ॥ ॥ मूल्म्॥एकाण्त्नित्य्ण् गगनादिवस्तु, स्वभावभेदात्किमु कार्य्कारि॥ स्वभावभेदस्तु न तत्र चेद्भवेद्-भवेत्तदा त्ज्ञितार्थ्स्ण्क्र्ः॥19॥ ॥ टीका ॥ -अथ सांख्यमतं निरस्य वैशेषिकमतं निराक्रोति। एकांत. अहो वैशेषिक ! गगनादि गगनकालदिगात्मादिकं वस्तु एकांतनित्यं सत् स्वभावभेदाद् भिन्नस्वभावकत्वात्कार्यकारि किमु कथं भवति न कथमपीति, भावार्थस्त्वयं - यदि गगनादि वस्तु नित्यं तदा कथं स्वभावभेदः, संभवति अप्रच्युताऽनुत्पन्नस्थिरैकस्वभावं हि नित्यं, गगनादिकं हि येनैव स्वभावेन तव मते प्रथमं शब्दादिकं जनयति, न तेनैव स्वभावेन द्वितीयं शब्दादिकं जनयति, एवमात्मादिना सुखदुःखादिजननेऽप्यवसेयं, न हि येनैव स्वभावेनात्मा सुखं जनयति तेनैव स्वभावेन दुःखमपीति, तथा च स्वभावभेदात् स्वभाववतोऽपि भेद इति, ननु स्वभावभेदो मास्तु, एक स्वभावेनैव गगनादिवस्तु कार्यकारि भविष्यतीत्याशंक्याह - चेद्यदि तत्र गगनादिवस्तुनि कार्यजननाऽवसरे स्वभावभेदो न भवेत्तदा तदिति गगनादिना क्रमेण जनितार्थानां संकरः स्यात्, कथमिति चेच्छृणु, येनैव स्वभावेन प्रथमं शब्दं जनयति गगनं, तेनैव स्वभावेन IRIDIHDE 13 monamoonar Page #25 -------------------------------------------------------------------------- ________________ द्वितीयतृतीयचतुर्थशब्दान् जनयति, समवायिकारणस्वभावभेदात्तदुत्थकार्यस्याप्यभेद एक्स्व्भाव्ज्ञ्य्त्वात्। न ह्येकस्वभावेन मृदा जनिते एकस्मिन्नेव घटे भेद उपलभ्यते, द्वितीयघटे तु स्वभावभेदेन मृदा जनितत्वाल्लभ्यतेऽपि भेदः एवं चात्माऽपि एकस्वभावत्वात् येनैव स्वभावेन सुखं जनयति तेनैव स्वभावेन दु:खमपि, तथा चैकस्वभावत्वात् सुखदु:खसांकर्यं स्यात्तथा च महती भवतो हानिर्लोकव्यवहारलोपात्, एवं कालादिष्वपि नेयमिति, तस्मान्न तद् गगनादि एकांतनित्यं स्यादिति वृत्तार्थः ॥ 19 ॥ ॥ मूल्म्॥n सर्वथाऽनित्यतया प्रदीपा - दिकस्य नाशः prmaannunaashaat|| तद्दीपतेजःपरमाणवोऽमी, आसादयंत्येव तमोऽणुभावं ॥ 20 ॥ ॥ टीका ॥ -अथार्थस्य सर्वथाऽनित्यतां निराकरोति, न सर्व0 हे वैशेषिक ! प्रदीपादिकस्यार्थस्य सर्वथाऽनित्यतया नाशो न स्यात्, कुत इत्याह परमाणुनाशात्, यदि प्रदीपस्य सर्वथाऽनित्यतया सर्वथा nAzoM'gIkriyate, तदा तदारंभकपरमाणूनामपि नाश: स्यात् एतच्च तवाप्यनिष्टं, ननु पूर्वं दृश्यमाणप्रदीपाऽदर्शने को हेतुरित्यत आह - तदिति स चासौ दीपश्च तद्दीपस्तस्मिन् ये तेजःसंबंधिपरमाणव: अमी इति उभयसम्मता: तमोरूपतया परिणता दृश्यंते, न पूर्वदृश्यमाणप्रदीपो दृश्यत इति तद्दर्शनेऽयमेव हेतुरिति वृत्तार्थः ॥ 20 ॥ ॥ मूलम् ॥drvyN tamo yad घटवत् स्वतंत्र - तया प्रतीतेरथरूपवत्त्वात् ॥ नाऽभावरूपं प्रतियोगिनोऽपि, तथा स्वरूपं किल केन वार्यं ॥ 21 ॥ मसार 14 Page #26 -------------------------------------------------------------------------- ________________ HONE... ||त्तीका ॥-न्नु तमसोमावरूपत्वेन कथं परमाणुजन्यत्वमित्यत आह द्रव्यंत0 हे वैशेषिक ! तमो द्रव्यं कुत इत्याह - स्वतंत्रतया प्रतीते:, यत् स्वातंत्र्येण परनिरपेक्षतया प्रतीयते तद् द्रव्यं, घट इवेति। अथेति द्वितीयहेत्वर्थे रूपवत्त्वात्तद्रव्यं घ्त्त्व्दिति। अथाऽभावरूपत्वे दोषमाह तमो नाऽभावरूपं, कुत इत्याह - प्रतियोगीति, तमसोऽभावरूपत्वे प्रतियोगी तावदालोको वक्ष्यते भवता, अस्माभिस्तु वक्ष्यते तमएव प्रतियोगी, तस्याऽभावस्तु आलोक इति, तथा च भवता प्रोच्यमानप्रतियोगिनोऽपि तथा स्वरूपं केन वार्च ? न केनापीत्यर्थः स तमसो व्यत्वात्परमाणुजन्यत्वमिति वृत्तार्थ्ः॥21॥ ॥ मूल्म्॥कान्नाद्! शब्दस्तव चेन्नभागुणा नातीनि स्यात्प्रिमान्न्व्त्क्थ्ण्॥ गुणोऽपि चेत्तर्हि तदाश्रये च, द्रव्येऽगृहीते किमु गृह्य्तेऽसौ॥22॥ ॥ टीका ॥ -अथ शब्दस्य गुणत्वं निस्सेध्य्ति। काणाद0 हे काणाद तव मते चेन्नभोगुण: शब्दोऽस्ति, तदाऽतींद्रिय इंद्रियाऽग्राह्यः कथं न स्यात् प्रिमान्न्व्त्। अधिकाराद् गगनपरिमाणमिव, यथा गगनपरिमाणं तद्गुणत्वेनाऽतींद्रियं तथा शब्दो भवेदिति, तस्मान्न गगनगुण: शब्द: ननु शब्दस्य गगनगुणत्वं मास्तु तथाऽपि कस्यचिद् द्रव्यांतरस्य गुणोऽयं भविष्यतीति वैशेषिककदाशां निराकरोति, चेत् शब्दो गुणस्तर्हि तदाश्रये द्रव्येऽगृहीतेऽसौ कथं गृह्यते, तस्मानायं गुणोऽपीति वृत्तार्थ्ः॥22॥ ॥ muulm॥drvyN hi zabdo गतियुक्तभावाद्, व्याघातकत्वाच्च गुन्नान्वित्त्वात्॥ अर्थक्रियाकारितया च किं चा-नुद्भूत्रूपादिगुन्नान्वितोऽसौ॥23॥ ॥त्तीका ॥ -अथ शब्दस्य गुणत्वं निरस्य स्वमतसिद्धं द्रव्यत्वं दर्शयति, द्रव्यं । gaTAnnoun 15rAniomonomen Page #27 -------------------------------------------------------------------------- ________________ " hi0 // zabdo द्रव्यं, कुत इत्याह - गतियुक्तभावाद् गतिमत्त्वीदित्यर्थः, गतिर्हि द्रव्य एव द्रष्टा न पुनर्गुणादिषु, द्रव्यत्वे हेतुमाह - व्याघातकत्वात् यद् व्याघातकं तद् द्रव्यमेव दृष्टं, तथा कुड्यादि, गुणादीनां व्याघातकत्वाऽसंभवात्, दृश्यते च तीव्रशब्दैर्मंदशब्दानां व्याघातकरणमिति । पुनद्रव्यत्वे हेत्वंतरमाह - गुणान्वितत्वात्, गुणा: संख्यादयस्तैरन्वितत्वात् । एको द्वौ त्रयो वा शब्दा मया श्रुता इत्यबाधितप्रतीतेर्जायमानत्वात् । अथ पुनस्तस्य द्रव्यत्वे हेतुमाह - अर्थक्रियाकारितया, यदर्थक्रियाकारि तद् द्रव्यं यथा घट इति, ननु नीलरूपस्य गुणत्वेऽपि नयनतेजोवृद्धिजनकत्वेनार्थक्रियाकारित्वाद् व्यभिचार इति चेन्न । न हि नीलं रूपं नयनतेज:प्रवर्द्धकं, किं तु तदाश्रयद्रव्यमेव । तथाहि नीलरूपाश्रये द्रव्ये गृहीते तद्गृहीतुं शक्यते, तयोश्च सर्वथाभेदाऽभावेन युगपद् ग्रहात्, नीलरूपविशिष्टं द्रव्यं गृहीतं सन्नयनतेज:प्रवर्द्धकमिति स्थितमेतत् ननु शब्दश्चेद् घटवद् द्रव्यं तर्हि तस्मिन्निव तत्र कथं रूपादिगुणा नोपलभ्यंत इत्याशंक्याह - किंचेति, आकाशगुणनिराकरणार्थं असौ शब्दोऽनुद्भूतरूपादिगुणान्वितो भवति, अत्र हि रूपादिगुणास्तु संत्येव, परमनुद्भूता इति नो दृश्यंते, वायाविव, ननु कस्तावद्धायावनुद्भूतगुण इति चेच्छृणु रूपादिरेव, ननु वायौ रूपमेव नास्ति, अनुद्भूतत्वं तत्र तस्य कुत इति चेन्न, स्पर्शेन वायोरूपस्य साधितत्वात्, तथा हि प्रयोग: - वायु रूपवान् स्पर्शनत्त्वात्, यस्तया स तथेति, वायुवत् शब्दोऽप्यनुद्भूतरूपवानिति वृत्तार्थः ॥ 23 ॥ ॥ मूलम् ॥ नमः प्रदेशश्रेणिष्वा दित्योदयवशाद् दिशां ॥ - पूर्वादिको व्यवहारो, व्योम्नो भिन्ना न दिक्ततः ॥ 24 ॥ ॥ टीका ॥ - अथ वैशेषिकमतसिद्धदिगाकाशयोर्भेदं निराकरोति । नभःप्र0 ॥ hai qshshsh znshshshshshshshshshsh Page #28 -------------------------------------------------------------------------- ________________ वैशेषिक ! त्वया यत: पूर्वादिदशप्रत्यत्या जायते सा दिक्, गगनाद्भिन्नेति निगद्यते, तच्चाऽनुपपन्नं, दशप्रत्ययानां गगनादेव जायमानत्वादिति दर्शयति, नभः प्रदेशश्रेणिषु आकाशप्रदेशश्रेणिषु आदित्यस्य भानोरुदयवशात् पूर्वादिको व्यवहारो व्यवहृतिर्जायते, अयमर्थ: - येषु नभः प्रदेशेषु सूर्य उदेति ते नभ: प्रदेशाः पूर्वदिक्त्वव्यवहारजनकास्त एव नभ:प्रदेशा: पूर्वदिगित्युच्यते, शेषासु नवस्वप्यनयैव रीत्या योज्यं, तत: कारणात् व्योम्नो दिक् न भिन्ना, व्योमप्रदेशानामेव दिक्त्वादिति वृत्तार्थ: ॥ 24 ॥ ॥ मूलम् ॥ आत्मा महापरिमाणा धिकरणं न संभवी ॥ असाधारणसामान्य - वत्त्वेऽनेकत्वतः सति ॥ 25 ॥ ॥ टीका ॥ - अथात्मन: परमतसिद्धं महापरिमाणाधिकरणत्वं निषेधयति । आत्मा ma0 / हे वैशेषिक ! आत्मा महापरिमाणाधिकरणं न संभवी, यथा गगनं महापरिमाणाधिकरणं संभवति न तथात्मा संभवति, कुत इत्याह असाधारणसामान्यवत्वे सत्यनेकत्वत: अनेकत्वादित्यर्थः । अनेकत्वादित्युक्ते सत्तादिसामान्येषु व्यभिचार:, उक्तं - सामान्यवत्वे सति तथा चाकाशकालादिषु व्यभिचार:, नत्वाकाशादीनामनेकत्वं, कुतस्तेषामेकत्वादितिचेन्न । घटाद्युपाधिभेदात्तेषामनेकत्वमिति तेषु व्यभिचारस्तन्निरासायाऽसाधारणसामान्यवत्त्वं अत सतीति तेषु असाधारणसामान्यमाकाशत्वकालत्वादिकं न संभवति, तच्च भवताऽपि सामान्यत्वेन नांगीकृतमिति, द्रष्टांतश्चात्र घट एव, घटे ह्येतादृशहेतुसाध्ययोः प्रवर्त्तमानात्, एवमनेकयुक्तय आत्मनो विभुत्वनिषेधिकास्संति, ताश्चातीवग्रंथगौरवभयान्नोच्यंत इति वृत्तार्थ्ः॥ 25 ॥ - 504 10000017 DICICICI Page #29 -------------------------------------------------------------------------- ________________ // मूलम् ॥naastyaatmnshcettv सक्रियत्वं, देशांतरे चेह भवांतरे वा॥ गतिःकथं तर्हि भवेत्तथा च, वायोरिवास्मान्न विभुत्वमस्य ॥ 26 ॥ ॥त्तीका ॥-नास्त्या0 ॥ हे वैशेषिक तव मते चेद्यदि आत्मन: सक्रियत्वं नास्ति ताई देशांतरे वा भवांतरे वात्मन: कथं मतिर्भवति, यद्यात्मन: सक्रियत्वं नेष्यते तर्हि तस्य परलोकगतिर्वा न स्यात्, तथा च तव नास्तिकादप्याधिक्यं, नास्तिकेन हि तस्यं परलोकगतिर्न स्वीक्रियते, देशांतरगतिस्त्वध्यक्षसिद्धा स्वीक्रियते एव, त्वं तु तामपि निस्सेध्य्सीत्य्र्थ्ः। तस्मादात्मन सक्रियत्वादिति हेतोरस्यात्मनो विभुत्वं वायोरिव न स्यात्। तथा च प्रयोग:-आत्मा न विभुः सक्रियत्वाद्वायुवदिति वृत्तार्थ्ः॥26॥ ॥मूल्म्॥जीवेऽत्र् मध्यं परिमाणमस्त्य - विभुत्वत: कुंभ इवाव्दात्ण्॥ पर्यायनाशादथ पिंडभावा-नानित्यता नापि च नित्यतास्मिन् ॥ 27 ॥ ॥त्तीका॥ -अथ विभुत्वे सिद्धे सति मध्यमपरिमाणाधिकरणत्वमात्मनो दर्शयति, जीवेऽत्र0, अत्र जीवेऽस्मिन्नात्मनि अस्मिन्नित्युक्ते केवलिसमुद्धातावस्थापन्नात्मनिरास:, मध्यं विभुत्वाणुत्वविकलं परिमाणमस्तीति साध्यवत्पक्षनिर्देश:, कुत इत्याह - अविभुत्वत: कुंभ इव घट इव, यथा कुंभे घटे विभुत्वाऽभावान्मध्यपरिमाणमस्तीति भावः, अवदातं स्पष्टं यथा स्यात्तथा, ननु तस्मिन्नात्मनि किं नित्यतोच्यते, उताऽनित्यते त्याशंक्याह, पर्याय0, पर्यायाणामात्मसंबंधिनां देवनारकतिर्यत्क्वादीनां नाशाद्ध्वंसान नित्यता, पिंडभावात् द्रव्यत: सत्वेन, ध्वंसाऽप्रतियोगित्वान्नानित्यताऽपि, तस्मादात्मनि नित्याऽनित्यता चात्राऽभ्युपगंतव्या, तथा च न कश्चिदोषः, इति वृत्तार्थः ॥ 27 ॥ sApAgANApAkA 18 Page #30 -------------------------------------------------------------------------- ________________ // muulm||iti स्फुरद्वाचकधर्मसागर - क्रमाब्ज,गः क्विप्द्म्साग्र्ः॥ युक्तिप्रकाशं स्व्प्रोप्कार्ण्। कर्तुं चकारार्हतशासनस्थः ॥ 28 ॥ ॥त्तीका ॥ -अथ ग्रंथोपसंहारार्थमाह, इति स्फु0 सुकरमेवेदं वृत्तमिति ॥ इति श्रीयुक्ति प्रकाशविवरणं भट्टारक घटाकोटिकोटीर श्रीहीरविजयसूरीश्वरविजयराज्ये महोपाध्यायश्रीधर्म सागरगणिशिष्य पं. पद्मसागरगणिविरचितं संपूर्णम् ॥ ग्रंथाग्रं 300 ॥ ॥ इति श्रीयुक्तिप्रकाशविवरणं smaaptN॥ Page #31 -------------------------------------------------------------------------- ________________ // atha श्रीस्याद्वादकलिका ॥ ( कर्ता - श्री राजशेखरसूरिः ) ॥ षद्रव्यज्ञं जिनं नत्वा स्याद्वादं वच्मि तत्र सः । ज्ञानदर्शनतो भेदास् - भेदाभ्यां परमात्मसु ॥ 1 ॥ सिसृक्षा संजिहीर्षा च स्वभावद्वितयं पृथक् । कूटस्थनित्ये श्रीकंठे कथं संगतिमंगति ॥ 2 ॥ गुणश्रुतित्रयोर्व्यादिरूपतापि महेशितुः । स्थिरैकरूपताख्याने वर्ण्यमाना न shobhte॥3॥ मीनादिष्ववतारेषु पृथग्वर्णांककर्मताः । विष्णोर्नित्यैकरूपत्वे कथं श्रद्दधति द्विजाः ॥ 4 ॥ शक्तेः स्युरंबिका वामा ज्येष्ठा रौद्रीति चाभिघा: / दशाभेदेन शाक्तेषु परावर्तं विना न ताः ॥ 5 ॥ चिदो निरन्वये नाशे कथं जन्मांतरस्मृतिः । ताथागतमते न्याय्या न च नास्त्येव सा यत: ॥ 6 ॥ इत एकनवते कल्पे शक्तया मे पुरुषो हत: / तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ 7 ॥ सुखदुःखनृदेवादि-पर्यायेभ्यो भ्वाण्गिस्सु। गतिस्थित्यन्यान्यवर्णा - दिघर्मेभ्यः परमाणुषु ॥ 8 ॥ वर्णगंधरसस्पर्शेस्तैस्तैर्भिन्नाक्षगोचरैः । स्यात्तादात्म्यस्थितैः स्कंधे - ष्वनेकांतः प्रघुष्यतां ॥ 9 ॥ प्रतिघातशक्तियोगा-च्छब्दे पौद्ग्लिक्त्व्वित्। भेदैस्तारतरत्वाद्यैः, स्याद्वादं साधयेद् बुधः ॥ 10 ॥ तर्कव्याकरणागम-शब्दार्थालंकृतिध्वनिच्छंदः । एकत्रपादवाक्यो द्रष्टविभागं युतं सर्वं ॥ 11 ॥ स्वरादिवर्णस्यैकस्य संज्ञास्तास्ताः स्वकार्यगाः । शब्दे लिंगादिनानात्वं स्याद्वादे साधनान्यहो ॥ 12 ॥ सादित्वान्नाशित्वा - दालोकतमोभिधानराशियुगात् । निजसामग्योत्पादा- न्नालोकाभावता तमच्छाये ॥13॥ (समाहारैकत्वात्तमच्छाययोरित्यर्थः ) चाक्षुषभावाद्रसवीर्य - पाकतो द्रव्यतास्तवनेकांत: / परिणामविचित्रत्वा-दत्राप्यालोकवत्सिद्धः ॥ 14 ॥ उपघातामुग्रहकृति - कर्मणि पौद्गलिकता विस्स्प्योव्त्। तत्तत्परिणतिवशत- स्तत्रोत्पादव्ययध्रुवता ॥ 15 ॥ मैत्राद्यैर्मु जनकं कामक्रोधादिभिः प्रयासकरं । परमाणुमयं चित्तं । परिणतिचैत्र्यात्रिकात्मकता ॥ 16 ॥ Poor20 Page #32 -------------------------------------------------------------------------- ________________ धर्माधर्मलोकखानां तैस्तैः पुद्ग्ल्ज्ण्तुभिः। स्यात् संयोगविभागाभ्यां स्याद्वादे कस्य sNshyH॥17॥ अलोकपुष्करस्यापि त्रिसंवलिततां मुणेत् । tttssNyogvibhaagshktiyukttvcaitrytH||18|| व्यावहारिककालस्य मुख्यकालस्य चास्तु सा । त्त्त्द्भाव्प्राव्र्त्त्-स्व्भाव्भुल्त्व्त्ः॥19॥ एककर्तृकयो: पूर्व-काले क्त्वाप्रत्यय: स्थित्ः। स एव नित्यानित्यत्वं ब्रूतेऽर्थे चिंतयास्तु n:॥20॥ पीयमानं मदयति मध्वित्यादि द्विगं प्द्ण्। स्याद्वादभेरीभांकारै-मुखरीकुरुते dishH॥21॥ अनवस्थासंशीतिव्यतिकरसंकरविरोधमुख्या ये। दोषा: परैः प्रकटिता: स्याद्वादे ते तु न सजेयुः ॥ 22 ॥ नित्यमनित्यं युगलं स्वतंत्रमित्यादयस्त्रयो दूस्स्याः। तुर्य: पक्ष: शबलद्धयी-मयो दूष्यते के न ॥ 23 ॥ एकत्रोपाधिभेदेन बौद्धा द्वंद्वं क्षणे क्स्स्न्ने। न विरुद्ध रूपरसस्थूलास्थूलादिधर्मवत् ॥ 24 ॥ विनाश: पूर्वरूपेणो-त्पादो रूपेण केन्चित्। द्रव्यरूपेण च स्थैर्य-मनेकांतस्य जीवितं ॥ 25 ॥ द्रव्यक्षेत्रकालभावैः स्वैः सत्वमपरैः प्र्ण्। भेदाभेदानित्यनित्यं पर्यायद्रव्यतो व्देत्॥26॥ अंशापेक्षमनेकत्व-मेकत्वं tvNshypekssyaa। प्रमाणनयभंग्या चानभिलाप्याभिलाप्यते ॥ 27 ॥ विजातीयात्स्वजातीया व्यावृत्तेर्नुवृत्तित्ः। व्यक्तिजाती भणेन्मि) एकांते दूषणे क्षणात् ॥ 28 ॥ नान्वयः सहिभेदित्वा-न्न भेदोऽन्व्य्वृत्तित्ः। मृद्भेदद्वयसंसर्ग-वृत्तिजात्यंतरं ghttH॥29॥ भागे सिंहो नरो भागे योऽर्थो भाग्द्यात्म्क्ः। तमभागं विभागेन नरसिंहं प्रचक्षते ॥ 30 ॥ नरसिंहरूपत्वान्न सिण्होन्र्रूप्त्ः। शब्दविज्ञानकार्याणां भेदाजात्यंतरं हि स्ः॥31॥ घटमौलि (4) सुवर्णार्थी नाशोत्पादस्थितिष्वयं । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकं ॥ 32 ॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति द्धिव्र्त्ः। अगोरसव्रतो नोभे तस्मादस्तुत्रयात्मकं ॥ 33 ॥ (अवोचाम च जिनस्तुतौ) जन्यत्वं जनकत्वं च क्षणस्यैकस्य ज्ल्प्ता। बौध्देन युक्त्या मुक्तीश ! तवैवांगीकृतं मतं ॥ 34 ॥ प्रमाणस्यापि monalonnnnnn 21 o n Page #33 -------------------------------------------------------------------------- ________________ फलतां फलस्यापि प्र्मान्न्तां। वभ्यादद् कणभक्षाक्ष-पादाभ्यां त्वन्मतं म्त्॥35॥ एकस्यां प्रकृतौ धर्मी प्र्व्र्त्त्न्निव्र्त्त्ने। स्वीकृत्य कपिलाचार्या-स्त्वदाज्ञामेव बिभिरे ॥ 36 ॥ अनर्थक्रियाकारित्व-मवस्तुत्वं च तत्कृतं । एकांतनित्यानित्यादौ जल्पेन्मिश्रे त्वदोषतां ॥ 37 ॥ आत्मानमात्मना वेत्ति स्वेन स्वं वेस्स्त्त्य्त्य्हि:| संबंधा बहवश्चैक-त्रेति स्याद्वाद्दीप्का:॥38॥ वैद्यकज्योतिषाध्यात्मा-दिषु शास्त्रेषु बुद्धिमान्। विष्वम् पश्यत्यनेकांतं वस्तूनां प्रिन्नाम्त्ः॥39॥ द्रव्यषट्केऽप्यनेकांत-प्रकाशाय vipshcitaaN। प्रयोगान् दर्शयामांस सूरि: shriiraajshekhrH||40|| // इति श्री स्याद्वादकलिका स्माप्ता॥ गावावा22राजावाजा Page #34 -------------------------------------------------------------------------- ________________ A nANAvaIS A (निह्नववादमां चर्चायेल विषयो जुदाजुदा नयने आधारे छे. जेमके जमालिए ऋजुसूत्रने नयने आधारे कहेवायेल वचनोने व्यवहारथी समजवा प्रयत्न कर्यो ने ऋजुसूत्रनो अपलाप कर्यो. आर्च अश्वमित्रे ऋजुसूत्रनी मान्यताने मुख्य करी क्षणिक वाद स्वीकार्यो. रोहगुप्तनी चर्चामां समाभिरूढनुं कांइक स्वरूप भाग भजवी गयुं. एटले निह्नववादने समजवामां नयोनुं ज्ञान खास अगत्यनुं छे. संक्षेपमां अहिं ते जणाववामां आवे छे.) नयज्ञाननी आवश्यकता - विश्वना व्यवहार मात्रमां नयज्ञाननी आवश्यकता रहे छे. नवज्ञान सिवाय जो कोइ पण विचारणा के व्यवहार चलाववामां आवे तो ते विचारणा चा व्यवहार पोतानुं वास्तविक फळ उत्पन्न करी शकता नथी, एटलुं ज नहि पण विपरीत फळ उत्पन्न करे छे, माटे नचज्ञान दरेके मेळववुं जोइए. नयनुं सामान्य स्वरूप - नयने सामान्य रीते समजावा माटे "ढालनी बे बाजु' - वाळुं दष्टान सारो प्रकाश पाडे छे, ते आ प्रमाणे छे. पूर्वना समयमां शूरवीरता माटे मोटे भागे रजपुत जाति वखणाती, कोईपण संकट आवे तो रजपुत पोताना प्राण आपीने पण ते संकटनुं निवारण करतो. एक गाम उपर एक प्रसंगे केटलाएक लूंटाराओए लूंट चलावी. एक रजपुते पोताना प्राणनो भोग आपीने ते लूंटारुओथी गामने बचाव्युं. गामवाळाओए तेना स्मरणने माटे गामने पादरे तेनी स्मारक प्रतिकृति (पाळीयो) बनावी अने ते वीरना हाथमां एक तरवार अने ढाल मूक्यां. ते ढालने बे बाजु हती. लोकोए तेनी एक बाजु सोनाथी ने बीजी बाजु रूपाथी रसावी हती. एक वखते परदेशी बे मुसाफरो ते गामने पादरे नीकळ्या. वीर रजपुतना स्मारकने जोइने बन्ने तेना वखाण करवा लाग्या. एके कह्युं- "धन्य छे वीरने के जेणे परने माटे प्राण पाथर्या." बीजाए कह्युं - "गामने पण धन्य छे के तेनी कदर करी पाळीचो बनाव्यो के सदाने माटे तेनुं नाम गवाया ja kare." Page #35 -------------------------------------------------------------------------- ________________ वळी पहेलाए कह्युं - "पाळीचो तो बनाव्यो पण तेमां तेनी शूरवीरतानी निशानी तरीके तरवार ने ढाल आप्यां, ने ढाल पण सादी नहि रूपे रसेली. खरेखर आ गामना लोक कदरदान छे." बीजाए कह्युं - "भाई! जो तो खरो ! घेनमां ने घेनमां केम बोले छे? ढाल to sone raselI che ne तुं रूपानी कहे छे." "तु कांइ धतुरोबरो पीने नथी आव्यो ने ? के तने घोळुं बास्ता जेवुं पण पीळुं लागे छे. जरा आंख फाडीने बरोबर जो एटले खबर पडशे."पेऽलाए कह्युं. "धतुरो पीधो हशे तारा बापे ! तारी आंखो ज कुटली छे के तने बधुं घोळुं धोळुं देखाय छे. नहि तो चोकखुं पीळुं सोनुं छे तेऽय खबर न पडे."बीजाए कह्युं. एम ने एम एक बीजा धोळा-पीळाने माटे गाळागाळी ने मारामारी उपर आवी गया. गामना लोकोने खबर पडी एटले तेओ आव्या ने डाह्या माणसोए ते बन्नेने समजाव्युं के - भाइ तमे आ घोडा उपर रह्या रह्या लडो छो शामाटे? जरा नीचे उतरीने एकबीजा ढालनी बीजी बाजु जोइ लो तो खबर पडे. तमारा बन्नेनुं कहेवुं सत्य छे. आ ढालनी एक बाजु सोने रसी छे ने बीजी बाजु रूपे रसी छे. पछी बन्ने मुसाफरोए जोयुं त्यारे पोते नकामा लडता हता ते समजायुं. पोतानी मूर्खाइनो अफसोस करता ने गामवाळानी प्रशंसा करता चाल्या गया. ए प्रमाणे जो कोई पण वस्तुने आपणे एक ज अपेक्षाए समजीए के कहीए एटलुं ज नहि पण बीजी अपेक्षाओनो विरोध करीए तो सत्य समजाय नहि ने विरोध ज वधी पडे. पण ज्यारे बीजी अपेक्षाए समजीए त्यारे ज वस्तुनुं वास्तविक स्वरूप समजाय एटले बीजी अपेक्षाओनो विरोध कर्या सिवाय एक अपेक्षाए वस्तुने जाणवी के कहेवी तेनुं नाम नय. नयना विभाग - प्रश्न - उपर नयनुं स्वरूप समजाव्युं ते नय शुं एक ज छे के अनेक? उत्तर - उपर बताव्या प्रमाणे नय अपेक्षाने अवलखे छे. अपेक्षा एक ज नथी. होती, एटले नय एक नथी पण अनेक छे. वळी अपेक्षा तो व्यक्तिदीठ ने वचनदीठ जुदी जुदी होय छे. ए रीते जेटली अपेक्षाओ छे तेटला नायो छे. जे माटे विशेषावश्यक भाष्यमां कह्युं che - CCC 24 C CC Page #36 -------------------------------------------------------------------------- ________________ 'जावन्तो वयणपहा, तावन्तो वा नया विसदाओ ॥ ' (अथवा अपि शब्दथी - जेटला वचनव्यवहारो छे तेटला नय छे.) प्रश्न - ए प्रमाणे तो नयो गणत्री वगरना थयां, तो ते सर्वनुं स्वरूप - ज्ञान कै रीते थै शके? उत्तर - जो के सर्वे नयोनुं संपूर्ण ज्ञान सर्वज्ञ सिवाय अन्यने न ज थै शके, तो पण नयोनुं स्वरूप सजाय अने सत्य व्यवहार चाले माटे ज्ञानी भगवंतोए ते सर्व नयोनी जुदी जुदी वहेंचण करीने तेओनो मुख्य सात नचमां समावेश करेल छे. एटले ते सात नयनुं स्वरूप समजाया थी नवनुं ज्ञान थै शके छे. प्रश्न - ते सात नय कया? उत्तर - नैगम, संग्रह, व्यवहार, ऋजुसूत्र, शब्द, समभिरूढ अने एवंभूत ए प्रमाणे ते सात नयो छे. बैराम नया प्रश्न - ते सात नगोमां प्रथम नैगम नच कोने कहेवाय ? उत्तर - निगम एटले लोक अथवा संकल्प, तेमांथी जेनी उत्पत्ति छे ते मैगम नय, अर्थात् लोकप्रसिद्ध अर्थनो स्वीकारनार नय ते नैगम नय छे. अथवा जे नयनो वस्तुने जाणवानो मार्ग एक नथी पण अनेक छे ते नेगम नय. आ नव वस्तुना बोधमां सामान्य धर्म अने विशेष धर्म एम बन्ने धर्मने प्रधान माने छे. प्रश्न - आ स्वरूप स्पष्ट समजाय माटे कोई उदाहरणथी समजावो. उत्तर- आ नयने माटे भागमां त्रण उदाहरण बताव्या छे. एक निलचनुं, बीजुं प्रस्थानुं ने त्रीजुं गामनुं, ते आ प्रमाणे - उदाहरण पहेलु घरनुं - कोइने पूछवामां आवे के तमे क्यां रहो छो? तो ते कहे के लोकमां. लोकमां 1.र विथ मो नैनम: नैनम ने बदले नैया ए प्रमाणे समासमां जे वनो लोप थयेल छे ते व्याकरणना पृषोदरादिगणने आधारे che. e v 25 CCC Page #37 -------------------------------------------------------------------------- ________________ kyAM? to kahe madhya लोकमां. मध्य लोकमां क्यां? तो कहे के जंबूद्विपमां ज. एम ने एम भरतक्षेत्रमां, मध्यखंडमां, हिंदुस्तानमां, गुजरातमां, सुरतमां, गोपीपुरामां, पौषधशालामां, ने छेवटे मारो आत्मा छे तेटला प्रदेशमां. आ सर्व प्रकारो - उत्तरो नेगम नयने आश्रयीने छे ते यथार्थ छे. तेमां पूर्व - पूर्व वाक्यो उत्तर - उत्तर वाक्योनी अपेक्षाए सामानेय धर्मनो आश्रय करे छे. उदाहरण बीजुं प्रस्थकनुं - कोइ सुथार जंगलमां जतो होय, ने मार्गमां तेने कोइ पूछे के शुं लेवा जाव छो ? त्यारे ते कहे के प्रस्थक लेवा जौं छुं. जंगलमां जैने लाकडुं कापतो होय त्यारे पूछे छे के शुं कापो छो ? तो कहे के प्रस्थक कापुं छुं. लाकडुं लईने घर तरफ आवतो होय. ने पूछे के शुं लाव्या? तो कहे के प्रस्थक लाव्यो. छेवटे प्रस्थानो आकार बनावतां पण प्रस्थक कहे ने बन्या पछी पण प्रस्थक कहे. अहिं, सुथार जे लाकडांने चीरतां, छोलतां, घडतां, एम सर्व कार्य करतां प्रस्थक शब्दथी संबोधे छे ते पण नैगम नचने आश्रयीने यथार्थ छे. आ उदाहरणमां विशेषनी प्रधानता छे. उदाहरण त्रीजुं गामनुं - केटलाएक मुसाफरो मुसाफरी करतां करतां सुरत तरफ जता होय, त्यां तेओ सुरतनी हदमां प्रवेश करे त्यारे तेमांथी कोइ पूछे के आपणे क्यां आव्या? जाणकारो कहे के सुरतमां. थोडुं आगळ चाले अने गामनी बहारना बाग-बगीचामां प्रवेश करे ते समये पूछे तो पण सुरतमां आव्या एम कहे. गामने किल्ला पासे आवे त्यारे पण सुरतमां आव्या. चउटामां, महोल्लामां, शेरीमां, खडकीमां, घरमां अने आखर पोताने बेसवाना ओरडामां - बेसवानी जगाए आवे त्यारे पण सुरतमां आव्या एम कहे. वळी सुरतना पांच प्रतिष्ठित गृहस्थो बहारगाम विद्वान मुनिमहाराजने विनंति करवा माटे जाय त्यारे जे गाममां तेओ गया होय ते गामना माणसो वात kare ke A ja to surata विनंति करवा माटे आव्युं छे. ए प्रमाणे उपर बतावेल सर्व स्थळे सुरत सुरत, एवो जे व्यवहार थाय छे ते मैगम नचने आधारे छे. जगना सर्व व्यवहारोमां मैगम नयनी प्रधानता छे. 2.प्रस्थक - एटले लाकडानुं धान्य मापवानुं मापविशेष. CCC 26 CCCCCCCCC Page #38 -------------------------------------------------------------------------- ________________ प्रश्न - निगम नय प्रमाणे वर्तनार सम्यग्दष्टि कहेवाय के मिथ्यादष्टि? उत्तर -नेगम नयने माननार अने ते प्रमाणे चालनार जो बीजा नयोनो विरोध ना करे तो सम्यग्दष्टि कहेवाय अने मैगम नय सिवाय अन्य नयोनो विरोध करे तो मिथ्यादष्टि कहेवाय. प्रश्न - जगतमां अनेक दर्शनो छे. तेमांथी कोइ पण दर्शन आ नयनी मान्यताना आधारे थयेल छे? उत्तर - हा! शेषिक अने नैचायिक दर्शन आ नयने आधारे थयेल छे. ते बन्ने दर्शनो व्यवहारने उपयोगी पदार्थोनुं सारी रीते प्रतिपादन करे छे. तेमनी मान्यता नगमनने आधारे मान्य करवा योग्य छे, परंतु तेओ अन्य नयना विचारोने मिथ्या मानता होवाथी ते बन्ने दर्शनो मिथ्या छे. प्रश्न- बीजा संग्रह नवनुं स्वरूप शुं छे? उत्तर - थनां सर्वप्र 1 (सर्व सामान्य एक देशवडे पदार्थोनो जे संग्रह करवो ते संग्रह) अर्थात् पूर्वे बतावेल नगम नयमां सामान्य अने विशेष बन्नेनी उपयोगिता छे. तेमांथी विशेषने गौण करी फक्त सामान्यने ज प्रधान मानी ते सामान्य धर्मवडे जे नय सर्व वस्तुओनो एकमां समावेश करे ते संग्रहनच. प्रश्न - आ स्वरूप समजाय ते माटे कोई दृष्टान्त आपो. उत्तर - कोइ श्रीमन्त गृहस्थ जमवा बेठो होय ने रसोइयाने कहे के "भोजन लावो' एटले रसोइयो भोजनमां दूधपाक, पुरी, रोटली, दाळ, भात, शाक, पापड, चटणी, अथाणुं वगेरे वस्तुओ पीरसे एटले त्यां भोजनमां खावानी सर्व वस्तुओनो समावेश थाय छे ते संग्रहनयने आश्रयीने छे. ' ए ज प्रमाणे वनस्पतिकाच कहेवाथी तेमां आंबो, लींबडो, वड, बावळ, 1. सं तति सहं (जे संग्रह करे ते संग्रह.) CCCCCCC 27 CTTCTSm Page #39 -------------------------------------------------------------------------- ________________ आवळ, पीपर, पीपळो, गुलाब, चमेली vagere sarva vanaspationo संग्रह थाय छे. जीवास्तिकाय कहेवाथी तेमां देव, मनुष्य, तिर्यंच, नारक वगेरे सर्व जीवो आवी जाय छे. द्रव्य कहेवाथी जीव, अजीव (पुद्गल), धर्म, अधर्म, आकाश, काळ एम सर्व द्रव्यनो संग्रह थाय छे. ए प्रमाणे संग्रहनय सर्व वस्तुनो संग्रह करे छे. प्रश्न आ नयने आधारे कोइ दर्शननी उत्पत्ति छे ? उत्तर - सांख्य दर्शन अने (अद्वैत) वेदान्त दर्शन. आ नयना प्रतीक रूप छे. सांख्य दर्शन पांच भूतनो पांच तन्मात्रामां समावेश करे छे. पांच तन्मात्रा वगेरे सोळ पदार्थो अहंकारमां आवी जाय छे. अहंकार बुद्धिमां समाय छे. बुद्धि प्रकृतिमां शमी जाय छे. ए प्रमाणे सम्पूर्ण विश्वने ते प्रकृति अने आत्मामां संगृहीत करी ले छे. अद्वैत वेदान्त पण जगत्त्ना सर्व पदार्थोने ब्रह्मरूप मानी 'ब्रह्म सत्यं नानुं-मिथ्या' ए प्रमाणे कहे छे. ए सर्व संग्रहनयने अवलंबीने ज छे. - आ सिवायना अन्य नयोनी मान्यता आ बन्ने दर्शनोने मान्य न होवाथी ते बन्ने दर्शनो असत्य छे, मिथ्या छे. व्यवहार नय प्रश्न - त्रीजा व्यवहार नयनुं स्वरूप शुं छे ? उत्तर - वि-विशेषळ, अवरति-प्ररूपति, पवार्थात् कृति व्यवहारः । विशेषे करीने जे पदार्थोनुं निरूपण करे छे ते व्यवहार नय कहेवाय छे. अर्थात् संग्रह नय सामान्य धर्मने स्वीकारी सर्वने एक बीजामां समावे छे त्यारे तेनाथी विपरीत व्यवहार नय विशेष धर्मने मुख्य करी दरेक पदार्थोने छूटा पाडी समजावे छे. ते आ प्रमाणे. 2/ ---- Page #40 -------------------------------------------------------------------------- ________________ द्रव्य अधर्म आकाश काळा जीव अजीव धर्म (पुगल) सिंद्ध जिनसिद्ध वगेरे पंदर भेदो त्रसा स्थावर देव मनुष्य तिर्यंच नारक पृथ्वी अप अग्नि वायु वनस्पति (जल) ए प्रमाणे आ नय सर्व पदार्थोने विशेष करीने बतावे छे. चार्वाकदर्शन आ नयने आश्रयीने ज पंचभूत वगेरे विशेषे माने छे. मैगम = सामान्य अने विशेष बन्नेने स्वीकारे छे. संग्रह = फक्त सामान्यने ज स्वीकारे छे. व्यवहार = केवळ विशेषनो ज उपयोग करे छे. आ त्रणे नसो लोक व्यवहारमां विशेष उपयोगी छे. द्रव्यने विषच करीने आ त्रणे नयोनुं स्वरूप चाले छे माटे आ त्रणे द्रव्यार्थिक नयो कहेवाय छे. पर्यायार्थिक नयनी व्याख्या - जगमां रहेल दरेक वस्तुओ द्रव्य अने पर्याय युक्त छे. तेमां द्रव्य एटले घर्मी अने पर्याय एटले धर्म. दरेक वस्तुमां अनंत पर्याचो (धर्मो) रहेला छे. तेमां ज्यारे धर्मीनी एटले द्रव्यनी प्रधानताए विचारणा कराय छे त्यारे द्रव्यार्थिक विचारणा अथवा द्रव्यार्थिक नय कहेवाय छे अने पर्यायने प्रदान करीने विचार कराय ते पर्यायार्थिक नच कहेवाय छे. गणताए द्रव्यार्थिक नयमां पर्यायनी अने 2 CCCCCCC 29 CCCCCCCC Page #41 -------------------------------------------------------------------------- ________________ पर्यायार्थिक नचमां द्रव्यनी अपेक्षा to rahe ja che. जेमां पर्याय एटले धर्मनी विवफा विशेष छे एवा पर्यायार्थिक नवो चार छे. ऋजु सुत्र, शब्द, समभिरूढ अने एवंभूत. जुसूत्र नया प्रश्न - सात नयमांना चोथा ऋजुसूत्र नयनुं स्वरूप शुं छे? उत्तर - संकु-प्रागत्त वर्तमानक्ष सूत्रवतति त्रगुसूत्र: जे विचारणा वर्तमाना काळने गुंथे ते ऋजुसूत्र नय, अथवा ऋजु एटले अवक्र-सरलपणे वस्तुने जे निरूपे ते ऋजुसूत्र नय कहेवाय. ऋजुसूत्रने स्थाने केटलीक वखत ऋजुश्रुत शब्द वपरायेल जोवामां आवे छे. त्यां तेनो अर्थ ऋजु एटले सरल अने श्रुत एटले बोध, अर्थात् सरलपणे जे बोध करे ते ऋजुश्रुत कहेवाय. प्रश्न- आ नय स्पष्ट समजाय तेवुं कोइ व्यवहारु उदाहरण आपो. उत्तर - जो के मनुष्योने भूतकाळनो अने भविष्यकाळनो विचार कर्या सिवाय चालतुं नथी तो पण केटलीक वखत चालु परिस्थितिने ज जुए छे. गते शोको न कर्तव्यो, भविष्यं नैव चिन्तयेत् ॥ वर्तमानेन योगेन, वर्तन्ते हि विचक्षणाः ॥ (भूतकाळमां गयेलानो शोक न करवो. भविष्यनी चिन्ता करवी नहि. विचक्षण पुरुषो तो वर्तमान काळमां वर्तता योगथी ज प्रवर्ते छे.) ए नीतिकथित वचन प्रमाणे सुज्ञ जनोने भूत ने भावीना सुख-दुखना हर्षशोक वर्तमानमां होता नथी, परंतु तेओ तो चालु काळने ज अनुसरे छे. भूतकाळमां राजा होय ने वर्तमान मां भिखारी. भविष्यमां भूपति थवानो होय, तेथी ते रंक चालु काळमां राजाना सुखने अनुभवतो नथी. ए ज प्रमाणे पूर्व काळमां आत्मज्ञानमां तल्लीन थयेल आत्मा चालु काळमां बाह्य विषयोमां आसकत होय अने चालु विषयासकत आत्मा भविष्यमां धर्मध्यानमां लीन आत्मानी मस्ती माणतो महायोगी बनवानो होय परंतु तेथी ते आत्मा वर्तमानमां आत्मज्ञाननी लीनताना अनुपम सुखना आस्वादने अनुभवी CCCCCCCC 30 CCCCCCCCC Page #42 -------------------------------------------------------------------------- ________________ शकतो नथी. साकर तो खाय त्यारे ज मीठी लागे छे. ए रीते ऋजुसूत्र नय पण भूत अने भविष्यना पर्यायोनो त्याग करीने वर्तमान पर्याचने ज स्वीकारे छे. आ ऋजुसूत्र नयना बे प्रकारो छेः एक स्कूल ऋजुसूत्र अने बीजो सूक्ष्म ऋजुसूत्र. तेमां स्कूल ऋजुसूत्र वर्तमान पर्याय घणा समय सुधी रहे छे एम माने छे. जेमके जीवना देव, मनुष्य, तिर्यंच ने नारक वगेरे पर्याचो छे. तेमां देव पर्यायमां जीव उत्कृष्ट तेत्रीश सागरोपम सुधी रहे छे. मनुष्य पर्यायमां वधारेमां वधारे त्रण पल्योपम रहे छे. इत्यादि ते स्वीकारे छे. पण सूक्ष्म ऋजुसूत्र कहे छे के कोई पण पर्याय एक क्षणथी विशेष रहेतो ज नथी. बीजे समये पर्यायो बदलाय जाय छे माटे ते पच मात्रने क्षणस्थायी माने छे. प्रश्न - आ नयनी मान्यता कया दर्शनने अभिमत छे? उत्तर - "वार्थचिवारितदेव परमार्थ स' . जे अर्थक्रियाने करे छे ते ज वास्तविक सत् छे. दरेक पदार्थने अनुरूप क्रिया थती ज होय छे. दरेक क्षणे नवा नवा विषयने अनुकूळ नवी नवी क्रिया थाय छे. एटले आ क्षणे जे क्रिया छे ते बीजे क्षणे नथी, बीजी क्षणे जदी क्रिया छे माटे पदार्थ पण judo che. e प्रमाणे दरेक पदार्थ क्षण मात्र रहेवावाळो छे. कह्युं छे के- "यत् सत् तत् क्षशिवम्' (जे सत् छे ते क्षण मात्र स्थायी छे.) ए प्रमाणे बोद्ध दर्शननी मान्यता छे. ते आ सूक्ष्म ऋजुसूत्र नयने आधारे छे. ऋजुसूत्र नय बीजा नयोनुं खंडन के विरोध करतो नथी. ज्यारे बौद्ध दर्शन पोतानुं ज सत्य छे, बीजानुं मिथ्या. एम माने छे माटे ते मिथ्या छे. प्रश्न- आ नयना सम्बन्धमां विशेष कांई जाणवा योग्य होय तो समजावो. उत्तर - आगममां एक स्थाने "नुसुमस जुवक प ध्वावरू जुहर्ता छठ्ठा ए प्रमाणे सूत्र आवे छे. ते सूत्रनो विरोध न थाय माटे श्री जिनभद्रगणि क्षमाश्रमण वगेरे पूज्यो जुसूत्र नयने द्रव्यार्थिक नयमां गणे छे. ने ते कारणे द्रव्यार्थिक नय चार छेः नैगम, संग्रह, व्यवहार अने ऋजुसूत्र, ने बाकीना शब्द, समभिरूढ अने एवंभूत ए त्रण नयो पर्यायार्थिक छे एम माने छे. महावादि श्री सिद्धसेन दिवाकर वगेरे तार्किको ऋजुसूत्रने पर्यायार्थिकमां गणीने, पर्यायार्थिक नयना चार प्रकार अने द्वव्यार्थिक नयना त्रण प्रकार छे एम जणावे के जे सिद्धान्त हाल विशेष प्रचलित छे. CCCCCCCCCx 31 CCCCCCr Page #43 -------------------------------------------------------------------------- ________________ जो के पूज्य जिनभद्रगणि क्षमाश्रमणनो अने महावादी सिद्धसेन तार्किकनो देखीती रीते विरोध गणाच, छतां आपणे पूर्वे कही गया ते प्रमाणे द्रव्यार्थिक नयमां पर्यायनी अने पर्यायार्थिक नचमां द्रव्यनी गौणता to rahe ja che. e rIte ऋजुसूत्र नी वर्तमान पर्यायनी मुख्यताए पर्यायार्थिक नच गणाय, ने ज्यारे ते पर्याने मुख्य न गणीए ने द्रव्यने मुख्य मानीए त्यारे ते नच द्रव्यार्थिक नय गणाय. एटले ते बन्ने मतो एकनी गौणता ने बीजानी मुख्यता ए रीतिए थयेला होवाथी उभचमत अविरुद्ध छे. - शत वायग्रन्थप्रणेता न्याविशारद श्री यशोविजयजी उपाध्यायजी महाराज नयरहस्यमां आ प्रसंगनो उल्लेख करतां जणावे छे जे - वत्त सूत्र त्वनुयोनांशमाता वर्तमानावरपजे द्रश्योपचारात् समिति' (उपर जणावेल सूत्र तो अनुयोग - व्याख्यानना अंशने आश्रयीने वर्तमान आवश्यकना पर्यायमां द्रव्य पदनो उपचार करीने संगत करवुं.). शब्द नयी प्रश्न - शब्द नय कोने कहेवाय? उत्तर- जगना व्यवहारो भाषाने आधारे चाले छे. कंईपण कार्य होय के कोईपण पदार्थनुं निर्वाचन करवुं होय तो शब्द सिवाय थै शकतुं नथी एटले शव्यक्त वरनोररीमियते वस्तु वेन जशदा" (जेना वडे पदार्थ वचनना विषयभूत कराय ते शब्द नय.). आ शब्द नय भाव निक्षेपने अभिमत वस्तुओनो मुख्यत्वे बोध करे छे. जेमके शब्द नय "जिन" शब्द थी जेमणे रागद्वेष जीत्या छे, भूमितल उपर विचारी रह्या छे एवा केवळी भगवंतोने समजावे छे, परंतु जे जीवो भविष्यमां जिन थवाना छे ते जीवो द्रव्यजिन कहेवाय छे. प्रतिमामां के चित्रपटमां जे जिननी स्थापना करेल होय छे ते स्थापनाजिन कहेवाय छे. अने कोई वस्तुनुं जिन एवुं नाम आप्युं होय ते नामजिन कहेवाय छे. जिन शब्द द्रव्य जिन, स्थापनादिन के नामजिनने समजावतो नथी पण भाव जिनने समजावे छे. अर्थात् जे शब्दमां जे वस्तुने समजाववानी शक्ति छे ते वस्तु माटे वापरवामां आवतो शब्द तेनुं नाम शब्दनाय. xxx 32 CCCCCC Page #44 -------------------------------------------------------------------------- Page #45 -------------------------------------------------------------------------- ________________ स्याद्वाद्यभयदसार्वाः, सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधद - पुरुस्सोत्त्म्वीत्रागाप्ताः॥. 1 अर्हन् (t) 14 जिनेश्वरः 2 जिन्ः। 15 स्याद्वादी (इन्) 3 पारगतः 16 अभयदः 4 त्रिकालवित् 17 सार्वः, 5 क्षीणाष्टकर्मा (मन्) 18 सर्वज्ञः 6 परमेष्ठी (इन्) 19 सर्वदर्शी (इन्) 7 अधीश्वरः 20 केवली (इन्) 8 शम्भुः 21 देवाधिदेवः 9 स्वयम्भूः 22 बोधदः 10 भगवान् (वत्) 23 पुरुषोत्तमः 11 जगत्प्रभुः 24 वीतरागः 12 तीर्थङ्करः 25 आप्तः 13 तीर्थकरः आ 25 शब्दोनो अर्थ जिनेश्वर भगवान् एवो थाय छे. अहिं बधा शब्दो पर्यायवाचक छे. केटलाएक कोषो अनेकार्थ होय छे. तेमां एक शब्दना जेटला अर्थ थता होय ते सर्वार्थो माया होय छे. रेवा - अनेकार्थसङ्गहः, मेदिनी, विश्व पोरे. केटलाएक कोषो अकारादि अनुक्रमवाळा होय छे. तेमां अकारादि क्रमे शब्दो गोडप्या होय छे. पछी तेनो मर्थ आपवाभा आयो छ. म - वाचस्पति, शब्दचिन्तामणि, शब्दस्तोममहानिधि, अभिधानराजेंद्र वगैरे. या डोषनी pati Dictionary (डाक्षनेरी) 2वी होय छे. हातभा मावा औषनो 6पयोग विशेष करवामां आवे छे. ए रीते कोषथी शब्दना अर्थनुं ज्ञान थाय छे. 4. आसपाय - वास्तवि रीत रागद्वेषयोरात्यन्तिकक्षयः आप्तिः, Page #46 -------------------------------------------------------------------------- ________________ ञप्तियंयाप्तीति ञाम: |(राग अने द्वेषनो जे अत्यन्त नाश तेनुं नाम आप्ति अने आप्ति जेने होय ते आप्त) अर्थात् रागद्वेषथी सदन्तर मुक्त तेनुं नाम आप्त, तेमनुं वचन ते आप्तवाक्य. ते आप्तवाक्यथी अर्थनुं ज्ञान थाय छे. जेमके आन्तिर्मक्षयो मुत्तिः (कर्मनो जे सर्वथा विनाश तेनुं नाम मुक्ति) ए प्रमाणेना आप्तवचनथी मुक्त्ति शब्दनो अर्थ समजाय che, to पण व्यवहारमां त्तसाधनतांशे श्रान्तिहित: पुरुष: ञाम: / कार्य साधवामां सन्देह (भ्रान्ति) विनानो पुरुष ते आप्त कहेवाय छे. ते व्यावहारिक आप्तपुरुष जे वचन कहे ते आप्तवाक्य. तेथी पण शब्दना अर्थनो बोध थाय छे. जेमके ते कहे के कोयलनो शब्द ते कूंजन कहेवाय. तेथी कूंजन शब्दनो अर्थ कोयलनो शब्द एवुं ज्ञान थाय छे. नाना बाळकोने तेमना मातापितादि जे शब्दो शिखवाडे छे ते आप्तवाक्यनो ज एक प्रकार छे. 5. व्यवहार - केटलाक शब्दोनुं अर्थज्ञान व्यवहारथी थाय छे. जेम के कोइ आचार्यमहाराज एक शिष्यने फरमावे के 'स्थापनाचार्यजी' लावो, त्यारे शिष्य 'स्थापनाचार्यजी' लावे. पुनः आज्ञा करे के 'रजोहरणथी पुंजी निषधा पाथरो' शिष्य ते प्रमाणे करे. गुरुना वचन प्रमाणे वर्तन करता शिष्यना व्यवहारने नीरखी त्यां रहेल नवदीक्षित बाळमुनि 'स्थापनाचार्य', 'रजोहरण' 'निषधा' वगेरे शब्दोना अर्थने जाणे, ए रीते जे अर्थज्ञान थाय छे ते व्यवहारथी अर्थग्रह थयो कहेवाय छे. दरेकने पोतानी मातृभाषाना शब्दोनुं अर्थज्ञान मोटे भागे व्यवहारथी थाय छे. 6. वाक्यशेष - वाक्यशेष - एटले अवशिष्ट वचन - बाकी रहेल - आगळ आवतुं वाक्य. तेथी पण यथार्थ अर्थ समजाय छे. अर्थनिर्णय करवानो आ प्रकार विशेषे करीने आगम, वेद वगेरेना वाक्योमां उपयोगी थाय छे. जेमके वेदमां एक एवुं वाक्य आवे छे के यवमशरुमंति (चरु यवमय थाय छे.) आ वाक्यमां यव शब्दनो अर्थ शुं करवो तेमां मतभेद छे. केटलाक यव नो अर्थ जव करे छे ने केटलाक कांग करे छे. ज्यां सुधी एक अर्थनो निर्णय न थाय त्यां सुधी कार्यमां संदेह रह्या करे. एक बीजानो विरोध ऊभो रहे. एटले अहि सत्य अर्थनो निर्णय करवा माटे वाक्यशेषनो उपयोग थाय छे. एटले के आ वाक्य पछी आगळ एवुं एक वाक्य आवे छे के यंत्रात्त्वा सौषधवो स्नायोअइते मोलमाना वोत्तिष्ठन्ति। (ज्यारे बीजी वनस्पतिओ करमाइ जाय छे त्यारे पण ते एटले जवो विकसित जेवा ज ऊभा रहे छे.) स्मृतिमां पण ए प्रमाणे वाक्यशेष che ke - C00 35 --- Page #47 -------------------------------------------------------------------------- ________________ vasanta सर्वशस्यानां, जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति, यवा knnishshaalinH॥ वसो ऋतुमां सर्व वनस्पतिओना पांदडा खरी जाय छे अने मंजरीथी शोभता जवो विकसित रहे छे. आ बन्ने वाक्यशेषथी कवमशर्मवतिए स्थळे य शब्दनो अर्थ जव करवो पण कांग न करवो एम निश्चित थाय छे कारण के वसन्तमां कांग करमाइ जाय छे. ए रीते वाक्यशेषथी शब्दना सत्य अर्थनुं ज्ञान थाय छे. 7. विवृत्ति - विवृत्ति एटले व्याख्या, टीका, तेथी पण अर्थज्ञान थाय छे. जेमके कोईने विद्वानुं सर्वत्र पूतो ए वाक्यमां आवता शब्दनो अर्थ शुं छे तेनी खबर नथी. पछी तेनी टीका जोवे के - विद्वान - पत, सर्वत्र - सर्वमिंन स्थाने, ने तिलावत्, पूज्य - पूनामवानोति - वहुमानं नमत रूत्यर्थ. ए प्रमाणे टीका जोइने अर्थज्ञान करे के "ज्ञानी माणस दरेक स्थळे पूजाय छे ए प्रमाणे बीजा शब्दोनुं पण अर्थज्ञान टीकाथी थाय छे. सूत्रो ने काव्यग्रन्थोमां टीकाथी अर्थशाना मेळववानो प्रचार सुविदित छे. 8. प्रसिद्ध पदसन्निधान - प्रसिद्ध पद एटले जे शब्दोना अर्थ आपणे जाणीए छीए एवा पदो तेनुं "सन्निधान" एटले साथे रहेवापणुं अर्थात् एक वाक्यमां पांच - सात पदो आवे छे. तेमांना एक, बे सिवाय बीजा शब्दोना अर्थनी आपणने खबर छे. एटले तेने आधारे जेनो अर्थ नथी आवडतो तेनो पण अर्थ समजी लेवो ए प्रसिद्धपदसन्निधान" थी अर्थज्ञान थयुं कहेवाय. जेम के - मत्ते 1. आगम वाक्योना अर्थ करवामां वाक्यशेषनुं अनुसन्धान कर्या सिवाय जो अर्थ करवामां आवे तो तद्दन ऊंधो अर्थ थई जाय छे ने तेथी महान अनर्थ थाय छे. श्री भगवतीजी सूत्रसारमां पटेल गोपाळदासे 15मा शतकमां आवता वनस्पतिना अर्थवाळा पोत - मार - 38 - वगेरे शब्दोनो पूर्वापरना वाक्यशेष वगेरेना अनुसंधान वगर पशु, पक्षीना अर्थो बेसारी घणो ज अनिष्ट अर्थ करेल छे. पाछळथी "प्रस्थान' मासिकमां एक लेख लखी पोताना भ्रमित अर्थोने सत्य ठराववा प्रयत्न करेल. परंतु जेन सत्य प्रकाश' मासिकना चोथा वर्षना 6-7 अंकमां 'मांसाहारनो प्रश्न' वगेरे लेखोमां युक्तिपुरस्सर तेनो यथार्थ-अबाधित अर्थ समजाववामां आवेल छे. जिज्ञासुए ए लेखो विचारवा. CCCCCCCCw 36 CCCCCCC Page #48 -------------------------------------------------------------------------- ________________ प्रावी प्रवेशे छूष प्रवेश प्रतनोति ए वाक्यमां "पूषन" सिवायना बीजा शब्दोना अर्थोनुं ज्ञान छे तेथी प्रकृतमां पूषनुं शब्दनो अर्थ बरोबर समजाय छे के- "सवारमां पूर्वदिशामां सूर्य प्रकाशने विस्तारे छे ए रीते प्रसिद्ध पदोनुं सान्निध्य अर्थज्ञानमां कारण छे. आ आठे शक्तिग्रहना कारणोने माटे प्राचीन नैयाचिकोनुं एक सूक्त छे. शक्तिग्रहं व्याकरणोपमान - कोशाप्तवाक्याद् vyvhaartshc। वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः॥ (शब्दना अर्थनो शकितग्रह - 1 व्याकरण, 2 उपमान, 3 कोष, 4 आप्तवाक्य, 5 व्यवहार, 6 वाक्यशेष, 7 टीका ने 8 सिद्धपदसन्निधान - एम आठ प्रकारे थाय छे, एम वृद्धो कहे छे.) ए प्रमाणे जे शब्दनी जे अर्थने जणाववानी शक्ति होय ते ज अर्थने ते शब्द बोधित करे - जणावे ए शब्दनयनुं स्वरूप छे. समभिरूढ अने एवंभूत ए बन्ने नयोनुं स्वरूप समजता पूर्वे आपणे जाणवुं जोईए के ते बन्ने नयो एक रीते शब्दनयना ज भेद छे. अर्थात् शब्दनचनी मान्यता साथे आ बन्ने नयोना स्वरूपने गाढ सम्बन्ध छे. फक्त फेर एटलो ज छे के शब्दनयनो विषय व्यापक एटले विस्तारवाळो छे अने आ बन्ने नयोनो विषय अनुक्रमे व्याप्त एटले ओछा विस्तारवाळो छे. आ बन्ने नयो समजता पहेलां आपणे थोडुं शब्दनुं स्वरूप विशेष समजी लईए. चार प्रकारना शो - शब्दनचमां जणाव्या प्रमाणे शब्दना अर्थनो निश्चय आठ प्रकारे थाय छे पण जे अर्थोनो आपणने निश्चय थाय छे ते अर्थने जणावनारा जे शब्दो छे तेना चार प्रकार छे. ते आ प्रमाणे छे - 1 चौगिक शब्दो, 2 रूढ शब्दो, 3 योगरूढ शब्दो अने 4 यौगिक रूढ शब्दो. यौगिक शब्दोनुं स्वरूप - योग एटले अवयव, तेने अधीन जे शब्दोनी शक्ति छे ते शब्दो चोगिक कहेवाय छे अर्थात् शब्दनां प्रकृति - प्रत्यय - उपसर्ग वगेरे अवयवो छे. ते अवयवो जे अर्थने समजावे ते ज अर्थने जे शब्दो समजावे छे ते शब्दो यौगिक शब्दो कहेवाय छे. जेम के पीवो शब्द छे. तेनो अर्थ रसोइए. थाय छे ते वाघ शब्दमां पद् धातु प्रकृति छे ने म प्रत्यय छे तेमां प धातुनो CCCCCC 37 CCC Page #49 -------------------------------------------------------------------------- ________________ अर्थ फूपण पा ( धातु पाक करवा अर्थमां छे) ए प्रमाणे व्याकरणथी पकववुं - रसोई करवी एवो थाय छे अने नवा प्रत्ययनो अर्थ कर्ता थाय छे एटले पति परवा ए प्रमाणे निरुक्तिथी जे पकावतो होच अर्थात् रसोइ करतो होय ते पावे कहेवाय. एटले पावर शब्दना छूटा छूटा अवयवोनो अर्थ ज रसोइ करनार थाय छे ने ते ज अर्थ वावल शब्द समजावे छे. माटे परव शब्द यौगिक शब्द कहेवाय छे. ए प्रमाणे बीजा शब्दो पण जे अवयवार्थ अथवा निक्तिथी अर्थने समजावता. होय ते चीगिक शब्दो कहेवाय छे. रूढ शब्दोनुं स्वरूप - रूढी एटले समुदाय शक्ति, ते समुदाय शक्तिथी जे शब्दो पोताने अभिमत अर्थने समजावे ते शब्दो रूढ कहेवाय छे. अर्थात् जे शब्दो अवयव शक्तिथी नीकळता अर्थनी अपेक्षा राख्या सिवाय स्वतंत्रपणे पोताना अर्थने समजावे छे. ते शब्दो रूढ कहेवाय छे. उदाहरण तरीके जे शब्द लइए. तेनो अर्थ वृषभ थाय छे. जे शब्दना अवयवोमां नम धातु अने 3 प्रत्यय छे. झूं तो ए प्रमाणे व्याकरणथी ज धातुनो अर्थ गति करवी एवो थाय छे ने ? प्रत्ययनो अर्थ कर्ता छे - करनार छे. एथी अवयवोथी जे शब्दनो अर्थ गति-गमन करनार थाय छे. परंतु जो शब्द ते अर्थने समजावतो नथी, एटले जे शब्द ए अवयवार्थनो त्याग करीने पोताने अभिमत वृषभ एवो अर्थ समुदाय शक्तिथी समजाव्यो माटे ते रूढ शब्द कहेवाय छे. ए प्रमाणे बीजा पण जे शब्दो अवयवार्थनी अपेक्षा सिवाय ज समुदाय शक्तिथी जे अर्थने समजावे ते रूढ शब्दो समजवा. योगरूढ शब्दोनुं स्वरूप - योगरूढ शब्द योग" अने "रूढ" ema be zabdo maLIne banela che. तेमां पूर्वे जणाव्या प्रमाणे "योग" शब्दनो अर्थ अवयव शक्ति अने "ढ" शब्दनो अर्थ समुदाय शक्तिजन्य थाय छे. एटले योगारूढ शब्दो तेने कहेवामां आवे छे के जे शब्दोमां अवयवशक्ति अने समुदाय शक्ति एम बन्ने शक्तिनी अपेक्षा रहेती होय. योगरूढ शब्दोमां आ बन्ने शक्तिओ पोतपोतानो अर्थ समजाववा साथे अर्थने संकोचवानुं पण कार्य करे छे. योगरूढ शब्दना दष्टान्त माटे पर शब्द लईए. प शब्द पफू ane na e be zabdo maLIne thayela che. तेमां प शब्दनो अर्थ कादव थाय छे ने न शब्दनो अर्थ नायरे रूति : ए प्रमाणे जन्म पामवाना अर्थवाळाननुं धातु उपरथी जन्म लेनार थाय छे. प - न: प्रज्ञाज्ञाति रूति वाप: अर्थात् कादवमां - कादवथी जन्म लेनार ए पफूग शब्दनो अवयवार्थ छे. कादवथी उत्पन्न थनार कमळ छे एटले पफ शब्द अवयवशक्तिथी कमळने CCCCCCCCC 38 CCCCCCCCCCC Page #50 -------------------------------------------------------------------------- ________________ समजावे छे. समुदाय शक्ति-रूढि पण प्रदून शब्दनो अर्थ कमळ ja kare che. have banne zaktio paraspara artha संकोच करे छे ते तपासीए. उपर प्रमाणे शब्दनो अवयवार्थ तो कादवमां उत्पन्न थनार एटलो ज थाय छे. एटले अवयवशक्तिथी पफू शब्द कादवमां जे जे जन्म लेता होय ते सर्वने समजावे परंतु रूढ शक्ति साथे होवाथई तेम थवा देती नथी. ते संकोच करीने कादवमां उत्पन्न थतां देडकां, सवाल, पोयणां (कुमुद) वगेरे बाद करी कमळ ने ज समजावे छे. ए प्रमाणे रूढिथी फूग नो अर्थ कमळ थाय छे पण कमळ एक प्रकारनां नथी. जळ-कमळ, स्थळ-कमळ, शतपत्र, सहस्त्रपत्र, सूर्यमुखी एम अनेक प्रकारनां छे. रूढी पद्ध शब्दथी बधा कमळोने जणाववा प्रयत्न करे पण योगशक्ति साथे होवाथी रूढिने तेम करवा ना दे. ते तेनो पण संकोच करावीने कादवमां जन्म लेतां कमळने समजावे एटले ए बन्ने शक्तिथी फूग शब्द कादवमां थतां कमळने ज समजावे छे. ए प्रमाणे बीजा पण जे अवचवशक्ति अने समुदायशक्ति एम बन्ने शक्तिथी एक ज अर्थने समजावे छे, ते सर्व शब्दो योगरूढ शब्दो कहेवाय छे. यौगिक रूढ शब्दोनुं स्वरूप - योगरूढ शब्दनी माफक चौगिक रूढ शब्द पण बे शब्दथी बनेल छे. तेमां चौगिक अने रूढ ema be zabdo Ave che. cogika एटले अवयव शक्तिजन्य अने रूढ एटले समुदाय शक्तिजन्य एटले जे शब्द चौगिक पण छे अने रूढ पण छे ते चीगिकरूढ कहेवाय छे. चोगरूढ अने चीगिकरूढमां फेर एटलो ज छे के चोगरूढ शब्द अवयव शक्तिथी अने समुदाय शक्तिथी एक ज अर्थने समजावे छे. ज्यारे चीगिकरूढ शब्दमां अवयवशक्तिथी जे अर्थ समजाय छे ते अर्थ अने समुदायशक्तिथी जे अर्थ समजाच छे ते अर्थ ए बन्ने जुदा होय छे ए वात स्पष्ट समजाय माटे ज योगरूढ शब्दमां 'योग" अवयवशक्ति - एवो सामान्य शब्द छे. अने चौगिक रूढमां "योगिक अवयव शक्तिजन्य एम विशेष शब्द छे. द्विद् शब्द चौगिकरूढ शब्दनुं उदाहरण छे. ते आ प्रमाणे - द्धित् शब्द मिद् धातु ने 3 उपसर्गथी बनेल छे एटले ज अर्थ मनत्ति रति मित् अर्थात् उपरना तलने भेदीने जे बहार नीकळे ते द्धित् कहेवाय छे. ए प्रमाणे अवयवार्थथी पद्धित् शब्दनो अर्थ वृक्ष थाय छे, कारण के भूमिना उपरना तलने भेदीने बहार नीकळे छे. समुदाय शक्तिथी द्धित् शब्दनो अर्थ द्विद् नामनो यज्ञ थाय छे. तेमां अवयव शक्तिनी अंशे पण अपेक्षा नथी. वेदमां पणवा 3द्धि यत (पशुनी इच्छावाळो द्धि, नामना यज्ञने करे) ए प्रमाणे एक ज इशब्द अवयव शक्तिथी वृक्षरूप अर्थने अने समुदाच शक्तिथी यज्ञरूप अर्थने एम जुदा जुदा अर्थने समजावतो होवाथी CCCCCCCx 39 CCCCCCC Page #51 -------------------------------------------------------------------------- ________________ ते शब्द यौगिकरूढ शब्द कहेवाय छे. ए प्रमाणे बीजा शब्दो पण जे चीगिक शक्तिथी स्वतंत्र अर्थने अने रूढी शक्तिथी स्वतंत्र अर्थने समजावता होय ते सर्व चीगिक रूढ जाणवा. समभिरूढ नय. प्रश्न- शब्दनुं स्वरूप तो सारी रीते जाण्युं. हवे ते शब्दनी साथे सम्बन्ध धरावतां समभिरूढ नयनुं स्वरूप शुं छे? उत्तर - सं-सएप्रवरेज 3मि - सीव (मर्थस्थ) तीति सममिढा सारी रीते (अर्थनी) समीपे जे जाय छे. ते समभिरूढ नय कहेवाय छे. अर्थात् उपर जे चार प्रकारना शब्दो बताव्या तेमांथी प्रथम प्रकार सिवायना त्रण प्रकारने छोडी दैने चोगिक शब्दोनी जे रीति छे ते रीतिए दरेक शब्दोनो जे अवयवार्थ नीकळतो होय ते अवयवार्थने ज प्रधान मानी शब्दनो व्यवहार करनार नय ते समभिरूढ नच छे. प्रश्न - समभिरूढ नयने उदाहरण आपी समजावशो? उत्तर - शब्दनचमां आपणे जोयुं के जिन - महेतु - तीर्थर वगेरे जिनेश्वर प्रभु माटे वपराता पर्याय शब्दो छे. ए प्रमाणे कोषथी नक्की थयेल छे. समभिरूढ नय जिन - गत - तीर्थर वगेरे शब्दो जिनेश्वर भगवान माटे शा माटे वापरवामां आवे छे ते सम्बन्धी विचारणा करतां ते शब्दोना अर्थ तपासे छे ने पछी कहे छे के नति रवीन ति निनः (राग वगेरे अभ्यन्तर शत्रुने जीते छे माटे जिन कहेवाय छे) मति पूज्ञामिन (पूजाने योग्य होवाथी अर्हत् कहेवाय छे) तीर्थ चतुर्विस प्रथम अथवा रति स्थापतति तीर्थरा (तीर्थने चतुर्विध संघने अथवा प्रथम गणधरने करता होवाथी अर्थात् स्थापन करता होवाथी तीर्थकर कहेवाय छे) आ प्रमाणे बीजा शब्दो पण समजवा. समभिरूढ नच अर्थनी प्रधानताए व्यवहार करे छे. प्रश्न - शब्द नयमां अने समभिरूढमां फेर शुं छे? 1. तिथ्य मंते! तिथ्य, तिथ्थय तिथ्थ! जोया! रिह ताव नियमो तिथ्थंकरी, तिथ्थं पुण चाउवण्णे समणसंघे पढमगणहरे वा ॥ .... (भगवंत! तीर्थ ए तीर्थ छे के तीर्थकर तीर्थ छे? गतम! अरिहन्त तो निश्चये तीर्थकर छे. तीर्थ तो चतुर्विध श्रमण संघ अथवा प्रथम गणधर che.) CCC CCTv 40 C CCCCCCCC Page #52 -------------------------------------------------------------------------- ________________ uttara- eka ja arthane समजावनारा शब्दोने शब्दनय पर्याय शब्द माने छे, अने ए रीते निन - महंतु - तीर्थर- वगेरे पर्याय शब्दो छे. ज्यारे समभिरूढ नय एक जपदार्थने समजावे ते शब्दो पर्याय शब्द छे एम मानतो नथी. ते कहे छे के पद थी द शब्द जेम तद्दन भिन्न छे तेम निन - म - तीर्थर वगेरे शब्दो पण तद्दन जुदा छे. जळने धारण करतो होय छे ते घर कहेवाय अने आच्छादन करतो होय ते पद कहेवाय. पछी जलने धारण करवानी क्रिया अने आच्छादन करवानुं कार्य एक ज वस्तुथी थतुं होय तेथी कद अने पद ए बन्ने शब्दो पर्याय शब्द थता नथी. ए प्रमाणे रागादिने जीतता होवाथी जिन कहेवाय छे, पूजाने योग्य होवाथी महत् कहेवाय छे, तीर्थने प्रवर्तावता होवाथी तीर्थकर कहेवाय छे. आ त्रणे कार्च एक ज आत्माथी थता होय तेथी ते त्रणे शब्दनो एक ज अर्थ के परस्पर पर्यायवाचकता छे एम कहेवाय नहि. ए प्रमाणे शब्द नथी समभिरूढ नयनी भिन्नता छे. एवंभूत नया प्रश्न- अन्तिम एवंभूत नयनुं स्वरूप शुं छे? उत्तर - पर्व एटले ए प्रकारे भूत एटले यथार्थ अर्थात् जे शब्दोनो आपणे जे अर्थमां उपयोग करीए छीए ते अर्थने ते पदार्थ ते समये यथार्थ anubhavato hoya to ja tene mATe te zabda वापरवो एवी जे नयनी मान्यता छे तेने एवंभूत नय कहेवामां आवे छे. जेम के बिन त्यारे ज कहेवाय के ज्यारे शुक्लध्याननी घाराए चढी रागादि शत्रुने जीतता होय, ज्यारे सुरासुर नरेन्द्र पूजा करता होय त्यारे ज ईत कहेवाय अने समवसरणमां विराजी चतुर्विध श्रमण संघनी अने प्रथम गणधरनी स्थापना करता होय त्यारे तीर्थ कहेवाय. परंतु ज्यारे उपर्युक्त क्रिया न चालती होय त्यारे ते शब्दो वपराय नहि. तीर्थनी स्थापना करता होय त्यारे कोइ कहे छे इन्द्र महाराजा जिनने नमे - पूजे che to te वाक्य समभिरूढ नय बरोबर न कहे. आ नय तो कहे - अत्यारे तीर्थकरने इन्द्र नमे छे एम कहो. ए प्रमाणे एवंभूत नचनुं स्वरूप che. CCCCCCCC Cr41 CCCCCCCCC Page #53 -------------------------------------------------------------------------- ________________ घटनादान्तथी शब्द, समभिरूढ अने एवंभूत नयनुं स्पष्टीकरण. शब्दनच - जेमां पाणी भरी शकाय, गोळ आकारवाळो, मोटा पेटवाळो, सांकडा मुखवालो जे पदार्थ ते घट कहेवाय छे. घट- कलश - कुंभ वगेरे तेना पर्याय शब्दो छे. समभिरूढ नय - पाणी भराय ते - जलधार कहेवाय, शब्द करे तो ज घट कहेवाय, पृथ्वीने पूरे तो ज कुंभ कहेवाय ए प्रमाणे घट - कलश - कुंभने एक ज वस्तु माटे वपराता पण भिन्नार्थक शब्दो माने छे. एवंभूत नय - चंचल नेत्रवाळी पनीहारी स्त्रीनी केड उपर पाणीथी भरेलो जे समये होय ने छलकाता छलकाता अवाज करतो जतो होय त्यारे ज ते घट कहेवाय छे. ज्यारे पृथ्वीने पूरतो होय त्यारे ज कुंभ कहेवाय छे पण घरना खूणामां के कुंभारना नीभाडामां पड्यो होय त्यारे घट के कलश कहेवातो नथी. ए प्रमाणे सात नयोनी विचारणा करवामां आवी छे. वाचकवर - श्रीविनयविजयजिद्विरचिता - नयकर्णिका वर्द्धमानं स्तुमः सर्व - नयनद्यर्णवागमम् ॥ संक्षेपतस्तदुन्नीत - नयभेदानुवादतः नैगमः सङ्गहश्चैव, व्यवहारर्जुसूत्रकौ ॥ राः समढवं- मूती वैति ना स्मृता2 अर्थाः सर्वेऽपि सामान्य - विशेषावयवात्मकाः ॥ . सामान्य तत्र नत्मिढि - विरोषाश्च विमेट । ऐक्यबुद्धिर्धटशते भवेत् सामान्यधर्मतः ॥ विशेषाश्च निजं निजं लक्षयन्ति घटं जनाः ॥ 4 ॥ विशपायान Page #54 -------------------------------------------------------------------------- ________________ नैगमो मन्यते वस्तु तदेतदुभयात्मकम् ॥ निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना ॥ 5 ॥ सङ्गहो मन्यते वस्तु सामान्यात्मकमेव हि ॥ _सामान्यव्यतिरिक्तोऽस्ति न विशेषः खपुष्पवत् ॥ 6 ॥ विना वनस्पति कोऽपि निम्बाम्रादिर्न दृश्यते ॥ . हस्ताद्यन्त विन्यो हि नाङ्गुल्याद्यास्ततः पृथ्क्॥7॥ विशेषात्मकमेवार्थं व्यवहारश्च मन्यते ॥ विशेषभिन्न सामान्यमसत् खरविषाणवत्. ॥ 8 ॥ वनस्पतिं गृहाणेति प्रोक्ते गृह्णाति कोऽपि किम् ॥ विना विशेषान्नाम्रादी स्तन्निरर्थकमेव तत् ॥ 9 ॥ व्रणपिण्डीपादलेपादिके लोकप्रयोजने ॥ उपयोगो विशेषैः स्यात् सामान्ये नहि क्र्हिचित्॥10॥ . ऋजुसूत्रनयो वस्तु नातीतं नाप्यनागतम् ॥ मन्यते केवलं किन्तु वर्तमानं तथा निजम् ॥ 11 ॥ अतीतेनानागतेन परकीयेन वस्तुना ॥ न कार्यसिद्धिरित्येतदसद्गनपद्मवत् ॥ 12 ॥ नामादिषु चतुर्वेषु भावमेव च मन्यते ॥ न नामस्थापनाद्रव्या - ण्येवमग्रेतना अपि ॥ 13 ॥ अर्थे शब्दनयोऽनेकैः पर्यायैरेकमेव च ॥ . . मन्यते कुम्भकलशघटाघेकार्थवाचकाः ॥ 14 ॥ .. ब्रूते समभिरूढोऽर्थे भिन्ने पर्यायभेदतः ॥ भिन्नार्थाः कुम्भकलशघटाघटपटादिवत् ॥ 15 ॥ d ow43nnnnnnnon Page #55 -------------------------------------------------------------------------- ________________ yadi पर्यायभेदेऽपि न भेदो वस्तुनो भवेत् ॥ भिन्नपर्याययोर्न स्यात् स कुम्भपट्योरपि ॥ 16 ॥ एकपर्यायाभिधेयमपि वस्तु य मन्यते ॥ कार्यं स्वकीयं कुर्वाणमेवंभूतनयो ध्रुवम् यदि कार्यमकुर्वाणोऽपीष्यते तत्तया स चेत् ॥ तदा पटेस्पि न घटव्यपदेशः किमिष्यते यथोत्तरविशुद्धाः स्युर्नयाः सप्ताप्यमी तथा ॥ अथैवंभूतसमभिरूढ्योः शब्द एव चेत् ॥ एकैकः स्याच्छतं भेदस्ततः सप्तशतान्यमी ॥ 19 ॥ अन्तर्भावस्तदा पञ्च नयपज्वशतीभिदः द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी ॥ आदावादिचतुष्टयमन्त्ये चान्त्यास्त्रयस्ततः सर्वे नया अपि विरोधभृतो मिथस्ते । सम्भूय साधुसमयं भगवन् ! भजन्ते ॥ भूपा इव प्रतिभटा भुवि सार्वभौम - पादाम्बुजं प्रधनयुक्तिपराजिता द्राक् इत्थं नयार्थकवचः कुसुमैर्जिनेन्दु वीरोऽर्चितः सविनयं विनयाभिधेन ॥ श्रीद्वीपबन्दरवरे विजयादिदेव - सूरीशितुर्विजयसिंहगुरोश्च तुष्ट्यै इति नयकर्णिका hshshshshshshshshshsh // 17 // CICI // 18 // // 20 // // 21 // // 22 // // 23 // K Page #56 -------------------------------------------------------------------------- ________________ नायवाद अने युक्तिआ-प्रकाश BHARAT GRAPHICS : Ph. (079) 22134176, 22124723