________________
॥ अथ श्रीस्याद्वादकलिका ॥ ( कर्ता - श्री राजशेखरसूरिः )
॥ षद्रव्यज्ञं जिनं नत्वा स्याद्वादं वच्मि तत्र सः । ज्ञानदर्शनतो भेदाs - भेदाभ्यां परमात्मसु ॥१॥ सिसृक्षा संजिहीर्षा च स्वभावद्वितयं पृथक् । कूटस्थनित्ये श्रीकंठे कथं संगतिमंगति ॥२॥ गुणश्रुतित्रयोर्व्यादिरूपतापि महेशितुः । स्थिरैकरूपताख्याने वर्ण्यमाना न शोभते॥३॥ मीनादिष्ववतारेषु पृथग्वर्णांककर्मताः । विष्णोर्नित्यैकरूपत्वे कथं श्रद्दधति द्विजाः ॥४॥ शक्तेः स्युरंबिका वामा ज्येष्ठा रौद्रीति चाभिघा: । दशाभेदेन शाक्तेषु परावर्तं विना न ताः ॥ ५ ॥ चिदो निरन्वये नाशे कथं जन्मांतरस्मृतिः । ताथागतमते न्याय्या न च नास्त्येव सा यत: ॥ ६ ॥ इत एकनवते कल्पे शक्तया मे पुरुषो हत: । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ ७ ॥ सुखदुःखनृदेवादि-पर्यायेभ्यो भवांगिषु। गतिस्थित्यन्यान्यवर्णा - दिघर्मेभ्यः परमाणुषु ॥ ८॥ वर्णगंधरसस्पर्शेस्तैस्तैर्भिन्नाक्षगोचरैः । स्यात्तादात्म्यस्थितैः स्कंधे - ष्वनेकांतः प्रघुष्यतां ॥९॥ प्रतिघातशक्तियोगा-च्छब्दे पौद्गलिकत्ववित्। भेदैस्तारतरत्वाद्यैः, स्याद्वादं साधयेद् बुधः ॥१०॥ तर्कव्याकरणागम-शब्दार्थालंकृतिध्वनिच्छंदः । एकत्रपादवाक्यो द्रष्टविभागं युतं सर्वं ॥ ११॥ स्वरादिवर्णस्यैकस्य संज्ञास्तास्ताः स्वकार्यगाः । शब्दे लिंगादिनानात्वं स्याद्वादे साधनान्यहो ॥१२॥ सादित्वान्नाशित्वा - दालोकतमोभिधानराशियुगात् । निजसामग्योत्पादा- न्नालोकाभावता तमच्छाये ||१३|| (समाहारैकत्वात्तमच्छाययोरित्यर्थः ) चाक्षुषभावाद्रसवीर्य - पाकतो द्रव्यतास्तवनेकांत: । परिणामविचित्रत्वा-दत्राप्यालोकवत्सिद्धः ॥ १४॥ उपघातामुग्रहकृति - कर्मणि पौद्गलिकता विषपयोवत्। तत्तत्परिणतिवशत- स्तत्रोत्पादव्ययध्रुवता ॥ १५ ॥ मैत्राद्यैर्मु जनकं कामक्रोधादिभिः प्रयासकरं । परमाणुमयं चित्तं । परिणतिचैत्र्यात्रिकात्मकता ॥१६॥
Poor२०