Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003345/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala सणस्स आगमसुवाणा (सटीकं) भागः-8 संशोधक सम्पादक मुनि दीपरत्नालागार Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा ललित-सुशील-सुधर्मसागर गुरुभ्योनमः - आगम सुत्ताणि (सटीक) भागः-8 विपाकश्रुताङ्गसूत्रं, औपपातिकौपाङ्गसूत्रं, राजप्रश्नीयौपाङ्गसूत्रं -: संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 45. आगम सुत्ताणि-सटीक ____ मूल्य रू.11000/Wan आगम श्रुत प्रकाशन है - संपर्क स्थल :"आगम आराधना केन्द्र' शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) -- CONCE Page #3 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रस्य, औपपातिकौपाङ्गसूत्रस्य, राजप्रश्नीयौपाङ्गसूत्रस्य । विपाकश्रुताङ्गसूत्रस्य विषयानुक्रमः । मूलाङ्कः विषयः पृष्टाङ्क: मूलाङ्कः विपयः । पृष्टाङ्कः श्रुतस्कन्धः-2 -17 64 64 श्रुतस्कन्धः-1 1-10 अध्ययन-1 मृगापुत्रः । अध्ययनं-2 उज्झितकः । अध्ययन-3 अभगृसेनः .26 / अध्ययनं-4 शकट: -28 | अध्ययन-5 बृहस्पतिदत्तः -30 | अध्ययन-6 नन्दिवर्धनः -31 / अध्ययन-7 उम्बरदत्तः । अध्ययनं-8 सौर्यदत्तः -33 | अध्ययनं-1. देवदत्तः । अध्ययनं-10 अंजू । 5 |35-37 अध्ययनं-1 सुबाहुः 18 -38. अध्ययन-2 भद्रनन्दी । 27 | -39 | अध्ययन-3 सुजातः । 36 -40 अध्ययनं-4 मुवासवः । 39 / -41 / अध्ययन- जिनदासः 41 -42 / अध्ययनं-6 धनवती 44 | -43 ॥ अध्ययन-7 महाबलः 49 / .44 | अध्ययन-8 भद्रनन्दी 52 -45 | अद्ययन-9 महाचंद्र: 57 / -47 / अध्ययनं-10 वरदत्तः औपपातिकौपाङ्गसूत्रस्य विषयानुक्रमः । मूलाङ्कः विषयः पृष्ठाङ्कः 1.43 समवसरण-पदं चम्पानगरी, पूर्णभद्रचैत्यं, यनखण्डः, अशोकवृक्षः, शिलापटुं, महावीरस्य अन्तेवासी, स्थवीरवर्णनं, तपभेदाः देवानांआगमनं आगारधर्म पृष्ठाङ्क: मूलाङ्कः विषयः 67 44-48 उपपात-पदं गौतम गणधरः, अंबडपरिव्राजकः, देवटपपातविषयक वर्णनम् केवली समुयातः, सिद्धजीव, सिद्धशीन्ना सिद्धजीवस्यसौख्यलक्षण-दृष्टि: इत्यादि इत्यादिः Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । राजप्रश्नीयौपाङ्गसूत्रस्य विषयानुक्रमः मूलाङ्क: | विषयः 1-47 | सूर्याभदेव प्रकरणं आमलकल्पानगरी, सूर्यामदेवस्य विमानसभापर्षदा, भगवद् वन्दनं. दिव्यविमानविकुर्वणा, नृत्यं, सिद्धायतनः एवं जिन प्रतिमाधिकारः पृष्टाङ्कः मूलाङ्कः विषयः पुष्ठाङ्क: 11348-85 प्रदेशिराजन्-प्रकरणं सूर्यकान्तादेवी, श्रावस्तीनगरी, केशीकुमारस्य धर्मदेशना, प्रदेशी राजस्यकेशीकुमार सार्द्ध धर्म-वार्ता, प्रदेशीराज्ञस्य समाधिमरणं, सूर्याभविमाने उत्पत्ति Page #5 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् समाविष्टाः आगमाः (1) विपाकश्रुताङ्गसूत्रम् (2) औपपातिकौपाङ्गसूत्रम् (3) राजप्रश्नीयौपाङ्गसूत्रम् Page #6 -------------------------------------------------------------------------- ________________ Athika अनदाता -प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एफ. प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पट आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म. सा. तथा पूज्यश्रीना शिष्यरतन तपस्वी गणिवयश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ जे. मूर्ति. जेन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. -प.पू. शासन प्रभावक-क्रिचारागी आचार्यदेवश्री विजय बचकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एफ. प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha.श्री गुणसागरसूरीश्वरजी म. सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे. ट्रस्ट तरफथी नकल एक. - -प.पू. वैयावृत्यकारिफा साध्वी श्री मलयाश्रीजी म. सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना maMdira"jJAnakhAtA" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वीश्री सोम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा. श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक, -प.पू. स्वनामधन्या सा. श्री सीख्यगुणाश्रीजी तथा तेओना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी-2013ना यशस्वी चातुमास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बें. -प.पू. रत्नत्रयाराधफा साध्वीथी सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुमांसनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे, मूर्ति. संघ, अमदावाद तरफथी नकल एफ. Page #7 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनेशा सा. श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वी श्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिर्थो द्वारिका प.पू. साध्वी श्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैया नृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.नां. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एफ. प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वेचावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू. सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म. सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णतंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना शिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा फकीलकंठी सा. श्री फेरवप्रज्ञाथजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल ले. -श्री मंगळ पारेखनो खांचो-जैन छे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुमस निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. 1शेष सर्वे रकम "amArA"Aja पर्यक्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #8 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-1 नमो नमो निम्मल देसणस्स पंचम गणपर श्री सुधर्मास्वामिने नमः 11 विपाकश्रुत-अङ्गसूत्रम् सटीकं (एकादशम् अगसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) श्रुतस्कन्धः-1 नत्वा श्रीवर्धमानाय, वर्द्धमानश्रुताध्वने । विपाकश्रुतशास्त्रस्य, वृत्तिकेयं विधास्य्ते॥ __अथविपाकश्रुतमितिकः शब्दार्थः?, उच्यते, विपाकः-पुण्यपापरूपकर्मफलंतप्रतिपादनपरं श्रुतं-आगमोविपाकश्रुतं, इदंच द्वादशाङ्गस्य प्रवचनपुरुषस्यैकादशमङ्गं, इहचशिष्टसमयपरिपालनार्थ मङ्गल-सम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति, तत्रचाधिकृतशास्त्रस्यैव सकलकल्याण-कारिसर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलस्वरूपत्वात् नततो भिन्नं मङ्गलमुपदर्शनीयं, अभिधेयंच शुभाशुभकर्मणा विपाकः, सचास्य नामनौवाभिहितः प्रयोजनमपि श्रोतृगतमनन्तरं कर्मविपाकवगमरूपं नाम्नैवोक्तमस्य, यत्किल कर्मविपाकावेदकं श्रुतं तत् श्रृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति, यत्तु निःश्रेयसावाप्तिरूपंपरम्परप्रयोजनमस्यतदाप्तप्रणीततयैव प्रतीयते, न ह्याप्ता यत्कथञ्चिन्निःश्रेयसार्थं न भवति तप्रणयनायोत्सहन्ते आप्तत्वहानेरिति, सम्बन्धोऽप्युयायोपेयभावलक्षणो नाम्नैवास्य प्रतीयते, तथाहि-इदं शास्त्रमुपायः कर्मविपाकावगमस्तूपेयमिति, यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह (अध्ययनं-1-मृगापुत्रः) मू. (1) 'तेणं कालेणं तेणं समएणं चंपा णामंणयरी होत्था वण्णओ, पुनभद्दे चेइए, तेणंकालेणं तेणंसमएणंसमणस्सभगवओ महावीरस्स अंतेवासी अजसुहम्मेनामं अनगारे जाइसंपन्ने वण्णओ चउद्दसपुची चउनाणोवगएपंचहि अनगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुब्बि जाव जेणेव पुण्णभद्दे चेइए अहापडिरूवंजाव विहरै, परिसा निग्गया धम्मं सोचा निसम्म जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तेणं कालेणं तेणं समएणं अञ्जसुहम्मांतेवासी अञ्जजंबूनामं अनगारे सत्तुस्सेहे जहा गोयमसामी अजजंबूनामं अनगारे सत्तुस्सेहे जहा गोयमसामी तहाजावझाणकोट्टो वगए विहरति, तए णं अजजंबूनामे अनगारे जायसड्ढे जाव जेणेव अजसुहुमे अनगारे तेणेव उवागए तिक्खुत्तो Page #9 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/1/1 आयाहिणपयाहिणं करेति र ता वंदति र ता नमसति 2 ता जाव पञ्जुवासति, एवं वयासी वृ. 'तेणं kAleNa'mityAdi,-'तेणं कालेणंतेणं समएणं तितस्मिन् काले तस्मिन् समये, णंकारो वाक्यालङ्कारार्थत्वात् एकारस्य च प्राकृतप्रभवत्वात्, अथ कालसमययोः को विशषः उच्यते, सामान्यो वर्तमानावसर्पिणीचतुर्थारकलक्षणः कालो विशिष्टः पुस्तदेकदेशभूतः समय इति, अथवा तेन कालेन हेतुभूतेनतेन समयेन हेतुभूतेनैव hotya'ttiabhavat, यद्यपीदानीमप्यस्ति सानगरीतथाऽप्यवसर्पिणीकालस्वभावेन हीयमानत्वाद्वस्तुस्व-भावानां वर्णकग्रन्थोक्तस्वरूपा सुधर्मस्वामिकाले नास्तीतिकृत्वाऽतीतकालेन निर्देशः कृतः, 'वण्णओऽत्ति 'ऋद्धिस्थिमियसमिद्धेत्यादि वर्णकोऽस्या अवगन्तव्यः, स चौपपातिकव-द्रष्टव्यः । 'पुनभद्दे चेइएऽत्ति पूर्णभद्राभिधाने 'चैत्ये' व्यन्तरायतने ऽअहापडिरूवं जाव विहरैत्ति -"अज्जसुहम्मे थेरे अहापडिरूवं उग्गहं उग्गिण्हइ ahA0 उग्गण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै" तत्र येन प्रकारेण प्रतिरूपः-साधूचितस्वरूपोयथाप्रतिरूपोऽतस्तमवग्रहं-आश्रयमिति विहरति आस्ते, 'जामेव दिसंपाउब्यूया' यस्या दिशः सकाशात् 'प्रादुर्भूता प्रकटीभूताआगतेत्यर्थः 'तामेव दिसिंपडिगया' तस्यामेव दिशि प्र्तिग्तेत्य्र्थ्ः। 'सत्तुस्सेहेऽत्ति सप्तहस्तोत्सेधः सप्तहस्तप्रमाण इत्यर्थः 'जहा गोयमासामी तह' इति यथा गौतमो भगवत्यां वर्णितः तथाऽयमिह वर्णनीयः,कियहूरं यावत्? इत्याह-'जाव झाणकोट्ठोऽत्ति 'झाणकोट्टोवगए' इत्येतत्पदंयावदित्यर्थः,सचायंवर्णकः-समचौरंससंठाणसंठिएवज्जरिसहनारायसंघयणेऽत्ति विशेषणद्वयमपीदमागमसिदं कणगपुलगनिघसपम्हगोरे' कनकस्य-सुवर्णस्य यः पुलको लवस्तस्य यो निकषः कषपट्टे रेखालक्षणः तथा 'pamha'tti पद्मगर्भस्तद्वद् गौरो यः स तथा, उग्गतवे' उप्रम्-अप्रधृशष्यतपोयस्यसतथा दित्ततवेऽदीप्तंहुताशनैव कर्मवनदाहकत्वेन ज्वलत्तेजलसस्तत्तपो यस्य स तथा तत्ततवेऽतप्तं तापितं तपो येन स तथा, एवं हि तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूवः संतापितो यतोऽन्यस्यासंस्पृश्यमिवजातमिति, 'महातवे' प्रशस्ततपाः बृहत्तपावा, 'उराले भीमः अतिकष्टतपःकारितया पार्श्ववर्त्तिनामल्पसत्तावानांभयजनकत्वादुदारो वा प्रधानैत्यर्थः 'धोरः' निघृणः परीषहाद्यरातिविनाशे घोरगुणे अन्यैर्दुरनुचरगुणः घोरतवस्सी घोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी' घोरे अल्पसत्तदुरनुचरत्वेन दारुणे ब्रह्मचर्ये वस्तुं शीलं यस्य स तथा 'उच्छूढसरीरे' उच्छूढम्-उज्झितमिव उज्झितं शरीरं येन तप्रतिकर्मत्यागात 'संखित्तविउलतेउलेस्से' संक्षिप्ता शरीरान्तर्लिनीत्वाद्विपुला च-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वालायस्यस तथा 'उजाणू शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कटुकासनः सन्नुपदिश्यते ऊर्ध्वंजानुनी यस्य स उर्ध्वजानुः 'अहोसिरो' अधोमुखोनोर्द्ध तिर्यग्वा विक्षिप्तदष्टिरितिभावः 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठोध्यानकोष्ठस्तमुपगतो यःस तथा 'विहरैत्ति संजमेणं तवसा अप्पाणंभावेमाणे विहरई' इत्येवं दृश्य, 'जायसड्डे' प्रवृत्तविवक्षितार्थश्रवणवाञ्छः, यावत्करणादिदं दृश्यं 'जायसंसए' प्रवृतानिर्धारितार्थप्रत्ययः 'जायकौहल्ले' प्रवृत्तश्रवणौत्सुक्यः 3 'उप्पन्नसट्टे' प्रांगभवदुद्भूतश्रवणवाछः उत्पन्नश्रद्धत्वात्प्रवृत्तश्रद्धः इत्येवं हेतुफलविवणान पुनरुक्तता, एवं उप्पन्नसंसए उप्पन्नकौ Page #10 -------------------------------------------------------------------------- ________________ अध्ययनं-1 7 श्रुतस्कन्धः - 1, हल्ले 3 संजायसड्ढे संजायसंसए संजायकौहल्ले 3 समुप्पन्नसडे समुप्पन्नसंसए समुप्पन्नकौहल्ले 3' व्यक्तार्थानि, नवरमेतेषु पदेषु संशब्दः प्रकर्षादिवचनः अन्ये त्वाहु:-- 'जातश्रद्धो' 'जातप्रश्नावाञ्छ: 1, सोऽपि कुतो ?, यतो जातसंशयः 2, सोऽपि कुतो ?, यतो जातकुतूहल: 3, अनेन पदत्रयेणावग्रबह उक्तः, एवमन्येन पदानां त्रयेण त्रयेण ईहा 1 वाय 2 धारणा 3 उक्ता भवन्तीति, 'तिक्खुत्तो' त्ति 'त्रिकृत्वः' त्रीन् वारान् 'AyAhiNa'tti आदक्षिणात् दक्षिणपार्श्यादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्त्ती आदक्षिणप्रदक्षिणोऽतस्तं 'वंदै' त्ति स्तुत्या 'नमंसइ' त्ति नमस्यति प्रणामतः । इह यावत्करणादिदं दृश्यं 'सुस्सूसमाणे नर्मसमाणे विणएणं पंजलिउडे अभिमुहे त्ति व्यक्तं च । मू. (2) जै णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अयमट्टे पन्नत्ते, एक्कारसमस्स णं भंते! अंगस्स विवागसुयस्स के अड्डे pa0 ?, तते णं अजसुहम्मे अणगारे जंबुं अणगारं एवं वयासी- एवं खलु जंबू ! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा pa0 - दुहविवागा य 1 सुहविवागा य 2, जै णं भंते! समणेणं जाव संपत्तेणं एक्करसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा pa0 - दुहविवागा य 1 सुहविवागा य 2, पढमस्स णं भंते! सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्ते कै अझयणा पत्रत्ता ?, तते णं अजसुहम्मे अनगारे एव वयासि एवं खलु जंबू ! समणेणं0 दुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहा बृ. 'दुहविवागा ya'tti 'दुःख विपाकाः पापकर्म फलानि दुःखानां वा दुखहेतुत्वात् पापकर्मणां विपाकास्ते यत्राभिधेयतया सन्त्यसौ 'वरणानगर' मिति न्यायेन दुःखविपाकाः - प्रथमश्रुतस्कन्धः, एवं द्वितीयः सुखविपाकाः 'तए NaM'ti ततः - अनन्तरमित्यर्थः । मू. (3) "मियापुत्ते 1 य उज्झियते 2 अभग्ग 3 सगडे 4 बहस्सई 5 नंदी 6 | उंबर 7 सोरियदत्ते 8 य देवदत्ता य 9 अंजू या 10 ॥ " घृ. 'मियउत्ते' इत्यादिगाथा, तत्र 'मियउत्ते' त्ति मृगापुत्राभिधानराजसुतवक्तव्यताप्रतिबद्धमध्ययनं मृगापुत्र एव 1, एवं सर्वत्र, नवरम् 'उज्झियए' त्ति उज्झितको नाम सार्थवाहपुत्रः 2, 'अभग्ग' त्ति सूत्रत्वादभग्नसेनो विजयाभिधानचौरसेनापतिपुत्रः 3, 'सगडे ' त्ति शकटाभिधानसार्थवाहसुतः 4, 'वहस्सइ' त्ति सूत्रत्वादेव बृहस्पतिदत्तनामा पुरोहितपुत्रः 5, 'नंदी' इति सूत्रत्वादेव नन्दिवर्द्धनी राजकुमारः 6, 'उंबर' त्ति सूत्रत्वादेव उदुम्बरदत्तो नाम सार्थवाहसुतः 7, 'सोरियदत्ते' शौरिकदत्तो नाम मत्स्यबन्धपुत्रः 8, चशब्दः समुच्चये ऽदेवदत्ता ya'tti देवदत्ता नाम गृहपतिसुता 9, घः समुच्चये ऽअंजू ya'tti अञ्जनामसार्थवाहसुता 10, चशब्दः समुच्चये, इति गाथासमासार्थः विस्तारार्थस्तु यथाभ्यमध्यनार्थावगमादवगम्य इति । मू. (4) जै णं भंते! समणेणं0 आइगरेणं तित्थयरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पत्रत्ता, taM0 - मियापुत्ते य 1 जाव अंजू य 10, पढमस्स णं भंते! अज्झयणस्स 0 के अट्ठे पन्नत्ते ?, तते गं से सुहम्मे अनगारे जंबूअनगारं एवं वयासी एवं खलु जंबू ! तेणं कालेणं तेणं समएणं मियगामे नामे नगरे होत्था वण्णओ, तस्स णं मियगामस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए चंदणपायवे नामं उज्जाणे होत्था, Page #11 -------------------------------------------------------------------------- ________________ विपाकश्रुतागसूत्रम् 1/1/4 सब्बौयवण्णओ, तत्यणंसुहम्मस्स जक्खस्स जक्खाययणे होत्या चिरातीए जहापुनभद्दे, तत्य णं मियग्गामे नगरे विजएनाम खत्तिए राया परिवसइ वनओ, तस्स णं विजयस्स खत्तियस्स मिया नामं देवी होत्या अहीणवनओ, तस्स णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते नामंदारए होत्या, जातिअंधे जाइमूए जातिबहिरे जातिपंगुले य हुंडे य वायव्वे य, नस्थि णं तस्स दारगस्स हत्था वा पाया वा कन्ना वा अच्छी वा नासा वा, केवलं से तेसिं अंगोवंगाणं आगई आगतिमित्ते, ततेणंसा मियादेवी तंमियापुत्तं दारगं रहस्सियंसि भूमिधरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी 2 विह्रि। वृ. एवं khalu'tti एवं वक्ष्यमाणप्रकारेण 'खलुः' वाक्यालङ्कारे सव्वौयवण्णओऽत्ति सर्वर्तुककुसुमसंछन्ने नंदनवनप्पगासे इत्यादिरुद्यानवर्णको वाच्य इति, 'चिराइएऽत्तिचिरादिकंचिरकालीनप्रारम्भमित्यादिवर्णकोपेतं वाच्यं, 'अहीणवन्नओऽत्ति 'अहीणपुन्नपंचिंदियसरीरे' इत्यादिवर्णको वाच्यः अत्तएऽतिआत्मजः सुतः 'जाइअंधेऽत्तिजात्यन्धो जन्मकालादारभ्यान्धा एव हुंडे यत्ति हुण्डकश्च सर्वावयप्रमाणविकलः 'वायव्येत्ति वायुरस्यास्तीति वायवो-वातिक इत्यर्थः, 'आगिई आगइमेत्तेत्ति अङ्गावयवानामाकृतिः-आकारःकिंविधा? इत्याह---आकारमात्रं नोचितस्वरूपेत्यर्थः 'रहस्सियंतिराहसिकेजनेनाविदिते ऽफुट्टहडाहडसीसे त्ति फुतिस्फुटितकेशसंचयत्वेन विकीर्णकेशं हाडहडंति अत्यर्थं शीर्ष-शिरो यस्य स तथा, मू. (5) तत्थ णं मियग्गामे नगरे एगे जातिअंधेपुरिसेपरिवसइ, सेणं एगेणं सचक्खुतेणं पुरिसेणंपुरओ दंडएणं पगढिज्जमाणे 2 फुट्टहडाहडसीसेमच्छियाचडगरपहकरेणंअन्निजमाणमग्गे मियग्गामे नयरे गेहे 2 कालुणवडियाए वित्तिं कप्पेमाणे विह्रि। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाब समोसरिए जाव परिसा निग्ग्या। तएणं से विजए खत्तिए इमीसे कहाए लद्धढे समाणे जहा कोणिए तहा निग्गते जाव पज्जुवासइ, तते णं से जातिअंधे पुरिसे तं महया जणसदं जाव सुणेत्ता तं पुरिसं एवं वयासी-किन्नं देवाणुप्पिया! अज मियग्गामेणगरेइंदमहेइवाजावनिग्गच्छइ?, ततेणंसेपुरिसेतंजातिअंधपुरिसं एवं वयासी-नो खलु देवाणुप्पिया! इंदमहेइ वा जाव निग्गच्छति, एवं खलु देवाणुप्पिया! समणे जाव विहरति, तते णं एगे जाव निग्गच्छंति, ततेणं से अंधपुरिसे तंपुरिसं एवं वयासी-गच्छामो णं देवाणुप्पिया! अम्हेवि समणं भगवंजाव पजुवासामो, तते णं से जातिअंधे पुरिसे पुरतो दंडएणं पगढिञ्जमाणे 2 जेणेव समणे भगवं महावीरे तेणेव उवागए 2 ता तिक्षुत्तो आयाहिणपयाहिणं करेइ 2 ता वंदति नमसति 2 ता जाव पजुवासति, तते णं समणे0 विजयस्स0 तीसे ya0 धम्ममाइक्खति0 परिसा जाव पडिगया, विजएवि ग्ते। वृ. 'मच्छियाचडकरपहयरेणं ति मक्षिकाणां प्रसिद्धानां चटकरप्रधानो-विस्तरवान् यः प्रहकरः-समूहः: स तथा अथवा मक्षिकाचट-करकाणां-तवृन्दानां यः प्रहकरः स तथा तेन 'अण्णिजमाणमग्गेत्ति 'अन्वीयमानमार्गः' अनुगम्यमानमार्गः, मलाविलंहि वस्तुप्रायोमक्षिकाभिरनुगम्यत एवेति 'कालुणवडियाएऽत्ति कारुण्यवृत्त्या 'वित्तिं कप्पेमाणेऽत्ति जीविकां कुर्वाणः । 'जाव समोसरिएऽत्ति इह यावत्करणात् 'पुव्वाणुपुल्विं चरमाणे गामाणुगामं दूइज्जमाणे' Page #12 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं -1 इत्यादिवर्णको दृश्यः, 'तं महया जणसद्दं च ' त्ति सूत्रत्वान्महाजनशब्दंच, इह यावत्करणात् 'जणवूह च जणबोलं चे ऽत्यादि 6श्यं, तत्र जनव्यूहः- चक्रधाकारः समूहस्तस्य शब्दस्त भेदाजनव्यूह एवोच्यते ऽतचस्तं बोलः - अव्यक्तवर्णो ध्वनिरिति, 9 'इंदमैव' त्ति इन्द्रोत्सवो वा, इह यावत्करणात् 'खंदमहे वा रुद्दमहे वा जाव उज्जाणजत्ताइ वा, जन्नं बहवे उग्गा भोगा जाव एगदिसिंएगाभिमुहा' इति दृश्यम्, इतो यद्वाक्यं तदेवमनुसर्त्तव्यं, सूत्र पुस्तके सूत्राक्षराण्येव सन्तीति, 'तए णं से पुरिसे तं जाइअंधपुरिसं एवं वयासी - नो खलु देवाणुप्पिया ! अज मियग्गामे नयरे इंदमहे वा जाव जत्ताइ वा जन्नं एए उग्गा जाव एगदिसिं गाभमुहा निग्गच्छंति, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव इह समागते इह संपत्ते इहेव मियगामे नगरे मिगवणुज्जाणे अहापडिरूवं उग्गहं उग्गणिण्हित्ता संजमेणं तवसा अप्पा भावेमाणे विहरति, तए णं से अंधपुरिसे तं पुरिसं एवं क्यासी' इति, 'विजयस्स तीसे य धम्म' त्ति इदमेवं दृश्यं - 'विजयस्स रन्नो तीसे य महैमहालियाते परिसाए विवित्तं धम्ममाइक्खइ जहा जीवा बज्झती' त्यादि परिषद् यावत् परिगता 'जाइअंधे' त्ति जातेरारभ्यान्धो जात्यन्धः, स च चक्षुरुपघातादपि भवतीत्यत आह- 'जाय अंधारूवे' त्ति जातं - उत्पन्नमन्धकं - नयनयोरादित एवानिष्पत्तेः कुत्सिताङ्गं रूपं - स्वरूपं यस्यासौ जातान्धकरूपः 0 / मू. (6) तेणं कालेणं तेणं समएणं समणस्स0 जेट्टे अंतेवासी इंदभूतिनां अनगारे जाव विहरै, तते गं से भगवं 2 गोयमे तं जातिअंधपुरसं पासइ 2 त्ता जायसड्ढे जाव एवं वयासीअत्थि णं भंते ! केई पुरिसे जातिअंधे जातिअंधारूवे ?, हंता अत्थि, कहण्णं भंते! से पुरिसे जातिअंधे जातिअंधारूवे ?, एवं खलु गोयमा ! इहेव मियग्गामे नगरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामंदारए जातिअंधे जातिय अंधारूवे, नत्थि णं तस्स दारगरसजाव आगतिमित्ते, तते णं सा मियादेवी जाव पडिजागरमाणी 2 विहरति, तते णं से भगवं गोयमे समण भगवं महावीरं वंदै nama'sati 2 त्ता एवं व्यासी इच्छामि णं भंते! अहं तुब्भेहिं अब्भणुन्नाए समाणे मियापुत्तं दारगं पासित्तए, अहासुहं देवाणुप्पिया !, तते गं से भगवं गोयमे समणेणं भगवया0 अब्भणुन्नाए समाणे हट्टे तुट्ठे समणस्स भगवओ0 अंतियाओ पडिनिक्खमै 2 त्ता अतुरियं जाव सोहेमाणे 2 जेणेव मियग्गामे नगरे तेणेव उवागच्छति 2 त्ता मियग्गामं नगरं मज्झमज्झेण जेणेव मियादेवीए गेहे तेणेव उवागए, तते णं सा मियादेवी भगवं गोयमं एज्ज्रमाणं पासइ 2 त्ता हट्ठतुट्ठ जाव एवं वयासी-संदिसंतु णं देवाणुप्पिया ! किमागमणपयोयणं ?, तते गं भगवं गोयमे मियादेविं एवं वयासी- अहन्तं देवाप्पिए! तव पुत्तं पासितुं हव्वमागए, ततेणं सा मियादेवी मियापुत्तस्स दारगस्स अणुमग्गजायते चत्तारि पुत्ते सव्यालंकारविभूसिए करेति 2 त्ता भगवतो गोयमस्स पादेसु पाडेति 2 त्ता एवं वयासी- एए णं भंते! मम पुत्ते पासह, तते णं से भगवं गोयमे मियादेवीं एवं वयासी-नो खलु देवा0 अहं एए तव पुत्ते पासिउं हव्वमागते, तत्थ णं जे से तव जेट्टे मियापुत्ते दारए जाइअंधे जाति अंधारूवे जंणं तुमं र हस्सियंसि भूमिधरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी 2 विहरसि तं णं अहं पासिउं हव्वमागए, तते णं सा मियादेवी भगवं गोयमं एवं वयासी-से के णं गोयमा ! से तहारूवे नाणी वा तवस्सी वा जेणं तव एसमट्ठे मम ताव रहस्सिकए तुब्भं हव्वमक्खाए जओ Page #13 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/1/6 णं तुब्बे जाणह ?, तते णं भगवं गोयमे मियादेवीं एवं वयासी-एवं खलु देवाणुप्पिया ! मम धम्मायरिए समणे भगवं महावीरेजतोणंअहंजाणामि, जावंचणं मियादेवी भगवया गोयमेण सद्धिं एयमढें संलवति तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया यावि होत्या, तते णं सा मियादेवी भगवं गोयमंएवं वयासी तुणं भंते! इहं चेव चिट्ठह जाणं अहं तुभं मियापुत्तं दारगं उवदंसेमित्तिकट्ठजेणेव भत्तपानघरे तेणेवउवागच्छतिउवागछित्ता वत्थपरियट्टयंकरेति वत्थपरियट्टयंकरिताकट्ठसगडियं गिण्हति कट्ठसगडियं गिण्हिता विपुलस्स असनपानखाइमसाइमस्स भरेति विपुलस्स असणपाणखाइमसाइमस्स भरित्तातंकट्ठसगडियं अणुकड्ढमाणी 2 जेणामेव भगवं गोयमे तेणेव उवागच्छति उवागच्छित्ता भगवं गोयम एवं वयासी-एह णं तुब्भे भंते ! मम अणुगच्छह जाणं अहं तुझं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं गोयमे मियं देविं पिट्ठओ समणुगच्छति, तते णं सा मियादेवी तं कट्ठसगडियं अनुकद्दमाणी 2 जेणेव भूमिधरे तेणेव उवागच्छइ 2 त्ता चउप्पुडेणंवत्येणंमुहंबंधेति मुहं बंधमाणि भगवंगोयमंएवंवयासी-तुझेऽविणंभंते! मुहपोत्तियाए मुहं बंधह, तते णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेति, ततेणं सा मियादेवी परम्मुही भूमिघरस्स दुवारं विहाडेति, ततेणं गंधे निग्गच्छति से जहानामए अहिमडेति वा सप्पकडेवरे इ वा जाव ततोऽविणं अनिट्टतराएचेवजाव गंधेपनत्ते, ततेणंसे मियापुतेदारए तस्स विपुलस्सासनपानखाइमसाइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असन0 मुच्छिते0 तं विपुलं असणं 4 आसएणं आहारेति आहारिता खिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेति तंपि य णं पूयं च सोणियंच आहारेति, ततेणं भगवओ गोयमस्स तं मियापुत्तं दारयं पासित्ता अयमेयारूवे समुप्पजित्था-अहो णं इमे दारए पुरापोराणाणं दुचिण्णाणं दुप्पडिक्कताणं असुभाणं पावाणं कडाणं करमाणे पावगं फलवित्तिविसेसं पच्चणुब्भवमाणे विहरति, न मे दिवा नरगा वा नेरइया वा पच्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयतित्तिकट्ठ मियं देविं आपुच्छति र त्ता मियाए देवीएगिहाओ पडिनिक्खमति गिहार त्ता मियग्गामनगरं मझमझेणं निग्गच्छति नि र ताजेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 ता समणं0 तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 ता वंदति नमसति 2 त्ता एवं वयासी एवं खलु अहं तुब्भेहिं अब्भणुण्णाए समाणे मियग्गामं नगरं मझमज्झेणं अणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णंसा मियादेवी ममं एजमाणं पासइ 2त्ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च आहारेति, तते णं मम इमे अज्झथिए समुप्पजित्था-अहोणं इमे दारए पुरा जाव विह्रि। वृ. 'अतुरियं ति अत्वरितं मनःस्थैर्यात्, यावत्करणादिदं दृश्यम्-'अचवलमसंभंते जुगंतरलोयणाए दिट्टीए पुरओ रियति तत्राचपलं-कायचापल्याभावात् क्रियाविशेषणे चैते, तथा असंभ्रान्तः' भ्रमरहितःयुगं-यूपस्तप्रमाणो भूभागोऽपियुगंतस्यान्तरेमध्ये प्रलोकनं यस्याः सातथातया दृश्या-चक्षुषा 'रियं ति ईर्या-गमनंतद्विषयोमार्गोऽपीर्याऽतस्तां 'jeNeva'tti यस्मिन् देशे 'हट्ठजाव' त्ति हट्टतुट्ठमाणदिए' इत्यादिश्यम्, 'हव्वं tishiighrm। 'जओणं ति यस्मात् । 2 Page #14 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1,अध्ययनं-1 11 'जायायाविहोत्था' जाताचाप्यभवदित्यर्थः । वस्यपरियति वस्त्रपरिवर्तनम् । सेजहानामएऽत्ति तद्यथा नामेति वाक्यालङ्कारे 'अहिमडेइ वा सप्पकडेवरे इ वा' इह यावत्करणात् 'गोमडेइ वा सुणहमडेइवा' इत्यादिद्र्स्स्त्त्व्य्म्। ततोविणं तिततोऽपि अहिक्द्देव्रादिग्न्धाद्पि। अनिद्वतराए चेवत्ति अनिष्टतर एव गन्ध इति गम्यते, इह यावत्करणात् 'अकंततराए चेव अपियतराए चेव अमणुनतराए चेव अमणामतराए चेवत्ति दृश्यम्, एकार्थाश्चैते 'मुच्छिए' इत्यत्र 'गढिते गिद्धे अन्झोवचन्ने' इति पदत्रयमन्यद् श्यम्, एकार्थान्येतानि चत्वार्यपीति ___'अन्झथिए' इत्यत्र चिंतिएकप्पिएपस्थिएमणोगए संकपे इतिश्यम्, एतान्यप्येकार्थानि 'पुरापोराणाणंदुच्चित्राणं इहाक्षरघटना 'पुराणानां जरठानांकक्खडीभूतानामित्यर्थः पुरा पर्वकाले 'दुश्चीर्णानां' प्राणातिपातादिदुश्चरितहेतुकानां 'दुप्पडिक्कताणं' ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानां-अनिवतितविपाकानामित्यर्थः, 'asubhANaM'ti असुखहेतूनां पावाणं ति पापानां दुष्टस्वभावानां 'kammANaM'ti ज्ञ्यानाव्र्न्नादीनाम्। मू. (7) सेणंभंते! पुरिसे पुव्वभवे के आसि कयरंसि गामंसि वा नयरंसि वा किं वा दचा किं वा भोचा किंवा समायरित्ता केसि वा पुरा जाव विहरति ?, गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे 2 भारहे वासे सयदुवारे नामं नगरे होत्था रिद्धस्थिमिए वन्नओ, तत्थ णं सयदुवारे नगरे धनवई नामं राया हुत्या वण्णओ, तस्स णं नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसीभाए विजयवद्धमाणे नामं खेडे होत्था रिद्धस्थिमियसमिद्धे, तस्स ण खेडस्स पंच गामसयाईआभोए यावि हुत्था, तत्य णं विजयवद्धमाणे खेडे इक्कई णाम रट्टकूडे होत्था अहम्मिए जाव दुष्पडियाणंदे, से णं इक्कई रट्ठकूडे विजयवद्धमाणस्स खेडस्सपंचण्हंगामसयाणं आहेवचं जाव पालेमाणे विहरै, तएणं से इकई बहूहिं करेहि य भरेहि य विद्धीहि य उक्कडाहि य पराभवेहि यदिजेहि य भेजेहिय कुंतेहि य लंछपोसेहि य आलीवणेहि य पंथकोहेहि य उवीलेमाणे 2 विहम्मेमाणे 2 तजेमाणे 2 तालेमाणे 2 निद्धणे करेमाणे 2 विहरति । ततेणं से इक्कई रहकूडे विजयवद्धमाणस्सखेडस्स बहूणं राईसरतलवरमाइंबियकोडुबियसेटि सत्यवाहणं अन्नेसिंच बहूणं गामेल्लगपुरिसाणं बहुसु कजेसु य कारणेसु य संतेसु य गुज्झेसु यनिच्छएसुयववहारेसुयसुणमाणे भणति-नसुणेमिअसुणमाणे भणति-सुणेमि एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे, ततेणं से इक्कई रहकूडे एयकम्मे एयप्पहाणे एयविजे एयसमायारे सुबहुं पावकम्मंकलिकलुसंसमजिणमाणे विहरति, ततेणं तस्स इक्कईस्सरहकूडस्सान्नया कयाई सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउन्भूया, तंजहा-.. मू. (8) सासे 1 कासे 2 जरे 3 दाहे 4, कुच्छिसूले 5 भगंदरे 6 / अरिसा7 अजीरए 8 दिट्ठी 9, मुद्धसूले 10 अकारए 11 ॥ अच्छिवेयणा 12 कन्नवेयणा 13 कंडू 14 उदरे 15 कोढे 16 / वृ. 'पुव्वभवे के आसि' इत्यत एवमध्येयं-'किंनामए वा किंगोत्तए वा' नाम-याच्छिकमभिधानं गोत्रंतु-यथार्थं कलं वा 'कयरंसि गामंसि वा नगरंसि वा किंवा दचा किं वा मोचा किं वा समायरेत्ता केसि वा पुरा पोराणाणं दुच्चिन्नाणं दुप्पडिक्कताणं असुहाणं पावाणं कम्माणं Page #15 -------------------------------------------------------------------------- ________________ 12 विपाकश्रुतागसूत्रम् 1/1/8 पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विह्रित्ति। 'ऋद्धिस्थिमिए तिऋद्धिप्रधानं स्तिमितंच-निर्भयं यत्तत्तथा, 'वण्णओऽत्तिनगरवर्णकः, स चौपपातिकवद्रष्टव्यः, 'अदूरसामंतेऽत्ति नातिदूरे न च समीपे इत्यर्थः, 'खेडेऽत्ति धूलीप्राकारं 'riddha'tti 'रिद्धकत्यमियसमिद्धे' इति द्रष्टव्यम्, 'आभोएत्ति विस्तारः 'रहौडत्ति राष्ट्रकूडे-- मण्डलोपजीवी राजनियोगिकः, अहम्मिएत्तिअधार्मिकोयावत्करणादिदंश्यम्-'अधम्माणुए अधम्मिढे अधम्मपलोई अधम्मपलजणे अधम्मसमुदाचारे अधम्मेणंचेव वित्तिं कप्पेमाणे दुस्सीले दुब्वएऽत्ति, तत्र अधार्मिकत्वप्रपञ्चनायोच्यते-'अधम्माणुए' अधर्म-श्रुतचारित्रभावं अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याह-अधम्मएव इष्टो-वल्लभः पूजितोवायस्य सोऽधर्मिष्टः अतिशयेन वाऽधर्मी-धर्मवर्जित इत्यधर्मिष्टः, अत एवाधर्माख्यायी-अधर्मप्रतिपादकः अधर्मख्यातिर्वा अविद्यमानधर्मोऽयमित्येवंप्रसिद्धिकः, तथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षते यः स तथा, अत एवाधर्मप्ररजनः-अधर्मरागीअत एवाधर्मःसमुदाचारः-समाचारो यस्य सतथा, अतएवाधर्मेण-हिंसादिना वृत्ति-जीविकां कल्पयन्सन्दुःशीला:-शुभस्वाभावहीनः दुव्रतश्च-व्रतवर्जितः दुष्प्रत्यानन्दः-साधुदर्शनादिना नान्न्ध्तिति। ___ 'आहेवच्चंति अधिपतिकर्म,यावत्करणादिदं श्यं-'पोरेवचंसामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चंकारेमाणे तितत्रपुरोवर्तित्वं-अग्रेसरत्वंस्वामित्वं-नायकत्वंभर्तृत्व-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य-आज्ञाप्रधानस्य यत्सेनापतित्वं तदाज्ञेश्वरसेनापत्यं कारयन-नियोगिकैर्विधापयन पालयन स्व्य्मेवेति। 'करेहि यत्ति करैः-क्षेत्राद्याश्रितराजदेयद्रव्यैः 'भरेहि ya'tti तेषामेव प्राचुर्यैः 'विद्धीहि ya'tti वृद्धिभिः-कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादेर्गहणैः, वृत्तिभिरिति क्वचित, तत्र वृत्तयो-राजदेशकारिणांजीविकाः, 'उक्कडाहियत्तिलञ्चाभिः parAbhaehiya'ttiparAbhavaiH 'देज्जेहि य' अनाभवद्दातव्यैः 'भेजेहि यत्ति यानि पुरुषमारणाद्यपराधमाश्रित्य ग्रामादिषु दण्डद्रव्याणि निपततन्ति कौटुम्बिकान् प्रति च भेदेनोद्राह्यन्ते तानि भेद्यानि अतस्तैः 'कुंतेहि यत्ति कुन्तकम् एतावद्रव्यं त्वयादेयमित्येवं नियन्त्रणयानियोगिकस्यदेशादेर्यत्समर्पणमिति, 'लंछपोसेहि ya'tti लञ्छाः-चौरविशेषाः संभाव्यन्ते तेषां पोषाः-पोषणानि तैः, 'आलीवणेहि यत्ति व्याकुललोकानां मोषणार्थं ग्रामादिप्रदीपनकेः 'पंथकोट्टेहि यत्ति सार्थघातैः 'उदीलेमाणेऽत्ति अवपीलयन्-बाधयन् । 'विहम्मेमाणे त्ति विधर्मयन्-स्वाचारभ्रटान् कुर्वन् 'तज्जमाणेऽति कृतावष्टम्भान् तर्जयन्-ज्ञानस्थ रे यन्मम इदं च इदं च न दस्त्वेत्येवं भेषयन् "तालेमाणेत्ति कशचपेटादिभिस्ताडयन् 'निद्धणेकरेमाणेऽत्तिनिर्द्धनान् कुर्वन् विहरति । 'तएणं से इक्कई रहकूर्3e विजयवद्धमाणस्सखेडस्ससत्कानांबहूणंराईसरतलवरमाइंबियकोडुंबियसेडिसत्थवाहाणं' इह तलवराः-राजप्रसादवन्तो राजोत्थासनिकाः 'माडम्बिकाः' मडम्बाधिपतयोमडम्बंच-योजनगद्वयाभ्य-न्तरेऽविद्यमानग्रामादिनिवेशः सनिवेशविशेषः शेषाः प्रसिद्धाः, 'कजेसुत्ति कार्येषु-प्रयोजनेषुअनिष्पन्नेषु 'kAraNesu'tti सिसाधयिषितप्रयोजनोपायेषु विषयभूतेषुयेमन्त्रादयो व्यवहरान्तस्तेषु तत्रमन्त्राः-परप्यालोचनानि गुह्यानि-रहस्यानिनिश्चयारहस्यानि निश्चय-वस्तुनिर्णयः व्य्व्हारा-विवादास्तेस्सुविस्स्ये। 'एयकम्मे एतद्वयापारः एतदेववा Page #16 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - 9, अध्ययनं- 9 13 काम्यं - कमनीयं यस्य स तथा, 'एयप्पहाणे' त्ति एतप्रधानः एतन्निष्ठ इत्यर्थः, 'एयविज्जे ' त्ति एषैव विद्या - विज्ञानं यस्य स, 'एयसामायारे' त्ति एतज्जीतकल्प, 'pAvakammaM'ti अशुभं - ज्ञानावरणादि 'कलिकलुस' ति कलहहेतुकलुषं मलीमसमित्यर्थः, / 'जमगसमगं' ति युगपत् 'रोगायंक' त्ति रोगा - व्याधयस्त एवातङ्गाः - कष्टजीवतकारिणः 'सासे' इत्यादि श्लोकः, 'जोणिसूले त्ति अपपाठः 'कुच्छिसूले' इत्यस्यन्यत्र दर्शनात्, 'भगंदले' त्ति भगन्दरः 'अकारए' त्ति अरोचकः, 'अच्छिवेयणा' इत्यादि श्लोकातिरिक्तं, 'उदरे' त्ति जलोदरं । श्रृङ्गांटकादयः स्थानविशेषाः । मू. (9) तते णं से इक्कई रट्ठकूडे सोलसहिं रोगायंकेहिं अभिभूए समाणे कोडुंबियपुरिसे सगद्दावेइ 2 त्ता एव वयासी- गच्छह णं तुब्भे देवाणुष्पिया ! विजयवद्धमाणे खेडे संघाडगतिगचउक्कचच्चरमहापहपहेसु महया 2 सद्देणं उग्घोसेमाणा 2 एवं वदह-इहं खलु देवाणुप्पिया ! इक्कईरट्ठकूडस्स सरीरगंसि सोलस रोगायंका पाउब्भूया, तंजहा - सासे 1 कासे 2 जरे 3 जाव कोढे 16, तं जो णं इच्छति देवाणुप्पिया ! विज्जो वा विज्जपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छी वा तेगिच्छिपुत्तो वा इक्कईरट्टकूडस्स तेसिं सोलसहं रोगायंकाणं एगमवि रोगायंक उवसामित्त तस्स णं इकई रटुरूडे विपुलं अत्यसंपयाणं दलयति, दोच्चंपि तचंपि उग्घोसेह रत्ता एयमाणत्तियं पञ्चष्पिणह, तते णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोच्चा निसम्म बहवे विज्जा य 6 सत्यको सहत्थगया सएहिं 2 गिहेहिंतो पडिनिक्खमंति2 त्ता विजयवद्धमाणस्स खेडस्स मज्झमज्झेणं जेणेव इक्कईरट्ठकूडस्स गिहे तेणेव उवागच्छइ 2 ता इक्कईरट्ठकूडस्स सरीरगं परामुसंति 2 ता तेसिं रोगाणं निदाणं पुच्छति 2 त्ता इक्कईरट्ठकूडस्स बहूहिं अब्यंगेहि य उब्वट्टणाहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य अवद्दहणाहि य अवण्हाणेहि य अणुवासणाहि य वत्थिकम्पेहि य निरुहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुष्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसमावित्तए, नो चेव णं संचाएंति उव्सामित्ते। तते णं ते बहवे विजा य विजपुत्ता य जाहे नो संचाएंति तेसिं सोलसण्हं रोगायककाणं एगमवि रोगायक उवसामित्तए ताहे संता तंता परितंता जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया, ततै णे इक्कईरट्ठकूडे विज्जेहिय 6 पडियाइक्खिए परियारगपरिचत्ते निविष्णोसहभेसजे सोलसरोगायंकेहिं अभिभूए समाणे रज्जे य रहे य जाव अंतौरे य मुच्छिए रां च रहं च आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अट्टदुहट्टवसट्टे अड्डाइजाइं वाससयाई परमाउयं पालैत्ता कालमासे कालं किवा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमहितीएसु नेरइएस नेरइयत्ताए उववन्ने, से णं ततो अनंतरं उब्वट्टित्ता इहेव मियग्गामे णगरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं तीसे मियाए देवीए सरीरे वेयणा पाउब्भूया उज्जला जाव जलता, जप्पभिरिं तच णं मियापुत्ते दारए मियाए देवीए कुच्छिंसि गब्भत्ताए उवत्रे तप्यभिदं च णं मियादेवी विजयस्स अनिट्ठा अकंता अप्पिया अमणुना अमणामा जाया यावि होत्था, तते णं तीसे मियाए देवीए अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियाए जागरमाणीए इमे एयारूवे अज्झत्थिए Page #17 -------------------------------------------------------------------------- ________________ 14 विपाकश्रुताङ्गसूत्रम् 1/1/9 जाव समुप्पञ्जित्था-एवं खलु अहं विजयस्स खत्तियसस पुब्बिं इठ्ठा 6 धेजा वेसासिया अणुमया आसी, जप्पभिईं चणं मम इमे गब्बे कुञीस गब्भत्ताए उववन्ने तप्पभींचणं अहं विजयस्स खत्तियस्स अनिट्ठा जाव अमणामा जाया यावि होत्या, निच्छति णं विजए खत्तिए मम नामं वा गोयं वा गिण्हित्तए वा किमंग पुण दंसणं चा परिभोग वा 1, तं सेयं खलु मम एयं गभं बहूहिं गब्भसाडणाहि य पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा 4, एवं संपेहेइ संपेहित्ता बहूणि खाराणिय कडुयाणि यतूवराणि य गभसाडणाणिय खायमाणी य पीयमाणी य इच्छति तंगब्भ साडित्तए वा 4 नो चेवणं से गब्भे सडै वा 4/ तते णं सा मियादेवी जाहे नो संचाएति तं गम्भं साडेतए वा 4 ताहे संता तंता परितंता अकामिया असवसा तं गन्मं दुहंदुहेणं परिवहै, तस्स णं दारगस्स गन्मयस्स चेव अट्ठ नालीओ अभितरप्पवहाओ अट्ठ नालीओ बाहिरपवहाओ अट्ठ पूयप्पवहाओ अट्ठ सोणियप्पवहाओ दुवे दुवे कन्नतरेसु दुवे दुवे अच्छितरेसुदुवे नकंतरेसुदुवे दुवे धमणिअंतरेसु अभिक्खणं अभिक्खणं पूयं च सोणियंच परिसवमाणीओ 2 चेव चिट्ठति, तस्स णं दारगस्स गन्मगयस्स चेव अग्गिए नामंवाही पाउब्भूएजेणंसेदारएआहारतिसेणंखिप्पामेव विद्धंसमागच्छतिपूयत्ताएसोणियत्ताए य परिणमति, तंपि य से पूयं च सोणियं च आहारेति, ततेणं सा मियादेवी अन्नया कयाइं नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया जातिअंधे जाव आगैमित्ते, तते णं सा मियादेवी तं दारगं हुडं अंधास्वंपासतिरत्ता भीया4 अम्मधाइंसदावेति 2 त्ता एवं वयासी-गच्छहणं देवाणुप्पिया ! तुमं एवं दारगं एगते उक्करुडियाए उज्झाहि, तते णं सा अम्मधाई मियादेवीए तहत्ति एयमद्वं पडिसुणेतिर ताजेणेव विजएखत्तिएतेणेव उवागच्छइ (2) करयलपरिग्गहियंएवंवयासी-एवं खलु सामि! मियादेवी नवण्हं मासाणं जाव आगतिमित्ते, ततेणंसा मियादेवी तंहुंडं अंधारूवं पासतिरत्ता भीया तत्था उब्बिग्गा संजायभया ममं सद्दावेइ2 ता एवं वयासी-गच्छहणंतुब्बे देवाणुप्पिया! एयंदारगंएगते उक्करुडियाए उज्झाहि, तं संदिसह णं सामी! तं दारगं अहं एगते उज्झामि उदाहु मा?, तते णं से विजए खत्तिये तीसे अम्मधाईए अंतिए एयमह सोचा तहेव संभंते उहाए उडेति उट्टा 2 ता जेणेव मियादेवी तेणेव उवागच्छति र तामियादेवीं एवं वयासी-देवाणुप्पिया! तुभं पढमंगभेतंजइणंतुब्भे एंएगते उक्करिड्याए उज्झासि ततो णं तुब्भे पया नो थिरा भविस्सति, तोणं तुमएयंदारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी 2 विहराहि तो णं तुब्बं पया थिरा भविस्सति, तते णं सा मियादेवी विजयस्स खत्तियस्स तहत्ति एयमझुविनएणं पडिसुणेति 2त्तातंदारगरहस्सियंसि भूमिधरंसिरह0 भत्तपाणेणं पडिजागरमाणी विहरति, एवं खलु go0 ! मियापुत्ते दारए पुरापुराणाणं जाव पञ्चणुभवमाणे विहरति । वृ. 'विज्जो वत्ति वैद्यशास्त्रे चिकित्सायां च कुशलः 'विजपुत्तो बत्ति तत्पुत्रः 'जाणुओ वत्ति ज्ञायकः-केवलशास्त्रकुशलः 'तेगिच्छिओ वत्ति चिकित्सामात्रकुशलः 'अत्थसंपयाणं दलयैत्ति अर्थदानं करोतीत्यर्थः, ___ satthakosahatthagaya'tti शस्त्रकोशो-नखरदनादिभाजनं हस्ते गतो-व्यवस्थितो येषां ते तथा, अबद्दहणाहि यत्ति दम्भनैः 'अवण्हाणेहि यत्ति तथाविषद्रव्यसंस्कृतजलेन स्नानैः Page #18 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-1 15 'अणुवासणाहि यत्ति अपानेन जठरे तैलप्रवेशनैः 'वत्थिकम्मेहि यत्ति चर्ममवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणैः गुदे वा वत्यादिक्षेपणैः निरुहेहि यत्ति निरुहः-अनुवास एव केवलं द्रव्यकृतोविशेषः सिरावेहेहियत्ति नाडीवेद्यैः tacchaNehiya'tti क्षुरादिना त्वचस्तनूकरणः पच्छणेहि यत्ति हस्वैस्त्वचोविदारणैः 'सिरोवत्थीहि यत्ति शिरोबस्तिमिः शिरसि बद्धस्य चर्मकोशकस्य द्रव्यसंस्कृततैलाधापूरणलक्षणाभिः, प्रागुक्तबस्तिकाणि सामान्यानि अनुवाप्सानानिरुहशिरोबस्तयस्तुतभेदाः 'तप्पणाहियत्ति तर्पणैः स्नेहादिभिःशरीरबृंहणैः पुडपागेहि यत्ति पुटपाकाः-पाकविशेषनिष्पन्ना औषधिविशेषाः- 'छल्लीहि यत्ति छल्लयो-रोहिणीप्रभृतयः _ 'सिलियाहि यत्तिशिलिकाः-किराततिक्तकप्रभृतिकाः 'गुलियाहि यति द्रव्यवटिकाः 'osahehiya'tti औषधानिएकद्रव्यरूपाणि भेसज्जेहि यत्ति भैषज्यानि अनेकद्रव्ययोगरूपाणि पथ्यानि चेति । 'saMta'tti श्रान्ता देहखेदेन 'taMta'tti तान्ता मनःखेदेन paritaMta'tti उभयखेदेनेति 'रज्जे यरडेय' इत्यत्र यावत्करणादिदं श्यं-'कोसे य कोट्ठागारेयवाहणे ya'tti, 'मुच्छिए गढिए गिद्धे अज्झोववण्णेऽत्ति एकार्थाः, 'आसाएमाणेऽत्यादय एकार्थाः, 'अट्टदुहट्टवसद्देत्ति आर्तो मनसा दुःखितो-दुःखातो देहेन वशार्तस्तु-इन्द्रियवशेन पीडितः, ततः कर्मधारयः, 'उज्जलाऽइह यावत्करणादिदं श्यं-'विउला कक्कसा पगाढा चंडा दुहा तिव्वा durahiyAsa'tti एकार्था एव, 'अणिट्ठा अकंता अप्पिया अमणुना अमणामा एतेऽपि त्थैव्। 'पुव्वरत्तावरत्तकालसमयंसित्ति पूर्वरात्रो-रात्रेः पूर्वभागः अपररात्रो-रात्रेः पश्चिमो भागस्तल्लक्षणोयःकालसमयःकालरूपः समयःसतथातत्र 'कुडुंबजागरियाएऽत्ति कुटुम्बचिन्तयेत्यर्थः, 'अज्झथिएऽत्ति आध्यात्मिकः आत्मविषयः, इह चान्यन्यपि पदानि श्यानितद्यथाऽचिंतिएत्ति स्मृतिरूपः 'कप्पिएऽत्ति बुद्धया व्यवस्थापितः 'पस्थिएऽत्ति प्रार्थितः प्रार्थनारूपः 'मणोगएऽत्तिमनस्येववृत्तो बहिरप्रकाशितः संकल्पः-पर्यालोचः, 'इट्टे' त्यादीनि पञ्चैकार्थिकानि प्राग्वत्, 'धिजेत्ति ध्येया 'vesAsiya'tti विश्वसनीया 'aNumaya'tti विप्रियदर्शनस्य पश्चादपि मता अनुमतेति, 'नाम; ति पारिभाषिकी संज्ञा 'goya'tti गोत्रं-आन्वर्थिकी संज्ञैवेति ___किमंग पुणति किं पुनः 'अंग' इत्यामन्त्रणे 'gabmasADaNAhiya'tti शातनाः-गर्भस्य खण्डशोभवनेन पतनहेतवः pADaNAhiya'ttipAtanAH यैरुपायैरखण्ड एवगब्मः पतति गालणाहि यत्ति थैर्गमो द्रवीभूय क्षरति 'मारणाहि यत्ति मरणहेतवः । 'akAmiya'tti निरभिलाषाः 'asayaMvasa'tti अस्वयंवशा 'अट्ठ नालीओऽत्ति अष्टौ नाड्यः-शिराः 'अमितरप्पवहाउत्ति शरीरस्याभ्यन्तर एवरुधिरादिस्रवन्तियास्तास्तथोच्यन्ते, 'बाहिरप्पवहाउत्तिशरीराद्वहिःपूयादि क्षरन्तियास्तास्तथोक्ताः, एता एवषोडश बिभज्यन्ते ऽअडेऽत्यादि, कथमित्याह--'दुवे दुवैत्ति द्वे पूयप्रवाहे द्वेचशोणितप्रवाहे, तेच कवेत्याह-'कन्नंतरेसु' श्रोत्रन्ध्रयोः, एवमेताश्चतमः, एवमन्या अपि व्याख्येयाः, नवरं धमन्यः-कोष्ठकहड्डान्तराणि 'अग्गियएऽत्ति अग्निको भस्मकाभिधानो वायुविकारःजाइअंधे' इत्यत्र यावत्करणात 'जाइभूए' इत्यादिश्य, हुंड तिअव्यवस्तिताङ्गावयवं 'अंधारूवं तिअन्धाकृतिः, 'भीया' इत्यततश्यं तत्याउबिग्गा संजायभया' भयप्रकर्षाभिधानायैकार्थाः शब्दाः, 'करयले त्यत्र 'करयलपरिग्गहियं दसणहं मत्थए अंजलि कट्ट' इति श्यं, 'navaNha'mityatra 'मासाणं bahupaDiputrANa'mityAdi दृश्य, तथा 'jAiaMdha'mityAdi च, 'संभंते ति Page #19 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/1/9 उत्सुकः उट्ठातेउछे तिउत्थानेनोत्तिष्ठति, पयत्तिप्रजाः-अपत्यानि, रहस्सिगयंसि तिराहस्थिके विजने इत्य्र्थ्ः। 'पुरापोराणाणंतिपुरा-पूर्वकालेकृतानामिति गम्यमतएव पुराणानां चिरन्तनानाम्, इह चयावत्करणात् 'दुच्चिन्नाणंदुष्पडिकंताणं इत्यादि pAvagaMphalavittivisesa'mityantaM द्रष्टव्यम् म. (10) मियापुत्ते णं भंते ! दारए इओ कालमासे कालं किच्चा कहिं गमहिति ? कहिं उववजिहिति?, गोयमा ! मियापुत्ते दारए छच्चीसं वासाई परमाउयं पालैत्ता कालमासे कालं किच्चा इहेब जंबुद्दीवे दीवे भारहे वासे वेयहिगिरिपायमूले सीहकुलंसि सीहतताए पञ्चायाहिति, से णं तत्थ सीहे भविस्सत्ति अहम्मिए जाव साहसिए सुबहूं पावं जाव समझिणति जाव समजिणित्ता कालमासे कालं किन्चाइमीसेरयणप्पभाए पुढवीए उक्कोससागरोवमठितीएसुजाव उववजिहिति, सेणं ततो अनंतरं उबट्टित्ता सरीसवेसु उववजिहिति, तत्थ णं कालं किच्चा दोच्चाए पुढवीए उक्कोसेणं तिन्नि सागरोवमाई, से णं ततो अनंतरं उव्वहिता पक्खीसु उववजिहिति, तत्थवि कालं किच्चा तच्चाए पुढवीए सत्त सागरोवमाई, सेणं ततो सीहेसुय, तयानंतरं चोत्थीएउरगो पंचमी0 इत्थी0 छट्ठी0 मणुआ0 असत्तमाए, ततोऽनतरं उबट्टित्ता से जाइंइमाइंजलयरपंचिंदियतिरिक्खजोणियाणंनच्छकच्छभगाहमगरसुसुमारादीणं अद्धतेरस जातिकुलकोडिजोणिपमुहसयसहस्साई तत्थ णं एगमेगंसि जोणीविहाणंसि अनेगसत्तसहस्सखुत्तो उद्दाइत्ता र तत्थेव भुजो 2 पञ्चायाइस्सति, सेणं ततो उब्वट्टित्ता एवं चौपएसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चौरिदिएसु तेइंदिएसु बेइंदिएसु वणप्फइएसु कडुयरुखेसु कडुयदुद्धिएसु vAu0 teU0 AU0 पुढवी0 अनेगसयसहस्सखुतो, सेणंततो अनतरं उव्वट्टित्ता सुपइट्ठपुरे नगरे गोणत्ताए पञ्चायाहिति, से गंतस्थ उम्मुक्कजावबालभावेअत्रया कयाइंपढमपाउसंसिगंगाए महानईएखलीयमट्टियं खणमाणे तडीए पेल्लिए समाणे कालगए तत्थेव सुपैडे पुरे नगरे सेट्टिकुलसि पुमत्ताए पञ्चायाइस्संति, सेणं तस्थ उम्मुक्कबालभावेजाव जोव्वणगमणुपत्तेतहारूवाणं थेराणंअंतिएधम्मं सोचा निसम्ममुंडे भवित्ताअगाराओअनगारियंपव्वैस्सति, सेणंतत्थ अनगारे भविस्सति ईरियासमिए जाव बंभचारी, से णं तत्थ बहूई वासाइं सामनपरियागं पाउणित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कम्पे देवत्ताएउववनिहिति, सेणंततो अनतरंचयंचैत्तामहाविदेहे वासे जाइंकुलाई भवंति उवाई जहा दढपइन्ने सा चेव वत्तव्यया कलाओ जाव सिञ्झिहिति एवं खलु जंबू !समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे प्न्न्त्तेत्तिबेमि। वृ. 'अहम्मिए' इत्यत्र यावत्करणादिदं दृश्य-'वहुनगरनिग्गजसे सूरे daDhappahArI'ti, व्यक्तं च । 'कालमासे तिम्र्न्नाव्स्रे। 4 'sAgarovamajAva'tti सागरोपमट्टिईएसुनेरइय-त्ताएऽद्रष्टव्यम् 'जाइकुलकोडीजोणिप्पमुहसयसहस्साइंतिजाती-पञ्चेन्द्रियजातौकुलकोटीनांयोनिप्रमुखानियोनिद्वारकाणि yonishtshsraanni| 'जोणीविहाणंसि कत्ति योनिभेदे 'khalINamaTTiya'tti खलीनां-आकाशस्थां छिन्नतटोपरिवर्तिनी मृत्तिकामिति। 'उम्मुक्क jAva'tti 'उम्मुक्कबालभावे विनयपरिणयमेत्ते जोब्वणगमणुपत्तेऽत्ति श्य, तत्र Page #20 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-1 17 विज्ञ एव विज्ञकः सचासौ परिणतमात्रश्च-बुद्धयादिपरिणामापन्नएवविज्ञकपरिणतमात्रः 'अनंतर चयं caitta'tti अनन्तरं शरीरं त्यक्त्वा च्यवनं वा कृत्वा । 'जहा दढपइन्नेत्ति औपपातिके यथा इंढप्रतिज्ञाभिधानो भव्यो वर्णितसतथाऽयमपि वाच्यः, कस्मादेवमित्याह-सा ceva'tti सैव 6ढप्रतिज्ञसम्बन्धिनी अस्यापि वक्तव्यतेति, तामेव स्मरयन्नाह-'लाओऽत्ति कलास्तेन गृहीष्यन्ते पंढप्रतिज्ञेनेवयावत्करणाचप्रव्रज्याग्रहणादिः तस्येवास्यवाच्यं, यावत्सेत्स्यतीत्यादिपदपञ्चकमिति, ततः सेत्स्यति-कृतकृत्यो भविष्यति भोत्स्यते-केवलज्ञानेन सकलं ज्ञेयं ज्ञास्यति मोक्ष्यति-सकलकर्मविनमुक्तीभविष्यतिपरिनिर्वास्यति-सकलकर्मकृतसन्तापरिहतो भविष्यति, किमुक्तं भवति?-सर्वदुःखानामन्तं करिष्यतीति अध्ययनं -1 - समाप्तम् ( अध्ययनं-2-उज्झितकः मू. (11) जै णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते दोचस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, तते णं से सुहम्मे अनगारे जंबूंअणगारंएवं वयासी-एवं खलु जंबू! तेणं करालेणं तेणं समएणं वाणियगामे नामंनयरे होत्थारिद्धिस्थिमियसमद्धे, तस्सणं वाणियगामस्स उत्तरपुरच्छिमे दिसीभाए दुईपलासे नाम उज्जाणे होत्था, तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था, तत्तणं वाणियगामे मित्ते नामंराया होत्था वन्नओ, तस्स णं मित्तस्स रनो सिरीनामं देवी होत्या वण्णओ, तत्थ णं वाणियगामे कामझया नामं गणिया होत्था अहीण जाव सुरूवा बावत्तरिक- लापंडिया चउसट्टिगणियागुणोववेया एगूणतीसविसेसे रममाणी एकवीसरतिगुणप्पहाणाक्तीसपुरिसोवयारकुसलानवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारुचारुवेसागीयरतिगंधवनहकुसला संगयगय0 सुंदरथण ऊसियज्झया सहस्सलंभाविदिन्नछत्तचा-मरवालवीयणीया कनीरहप्पयायायावि होत्था, बहूणं गणियासहस्साणं आहेवच्चं जाव विह्रि। वृ.'अहीणे तिअहीणपुण्णपंचिंदियसरीरेत्यर्थः, यावत्करणात, 'लक्खणवंजणगुणोववेया mANummANappamANapaDipunasujAyasavvaMgasuMdaraMgI'tyAdi द्रष्टव्यं, तत्र लक्षणानि स्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयः मानं-जलद्रोणमानता उन्मानं-अर्द्धभारप्रमाणताप्रमाणं अष्टोत्तरशताङ्गुलोच्छययेति, 'bAvattarIkalApaMDiya'ttilekhAdyAH शकुनरुतपर्यन्ताः गणितप्रधानाः कलाःप्रायः पुरुषाणामेवाभ्यासयोग्याः स्त्रीणांतुविज्ञेया एवप्रायैति, चउसटिगणियागुमणोववेया' गीतनृत्यादीनि विशेषतः पण्यस्त्रीजनोचितानि यानि चतुष्षष्टिर्विज्ञानानि ते गणिकागुणाः अथवा वात्स्यायनोक्तान्यालिङ्गनादीन्यष्टौ वस्तूनि तानि च प्रत्येकमष्टमेदत्वाच्चतुः षष्टिर्भवन्तीति, चतुःषष्टयागणिकागुणैरुपपेतायासातथा, एकोनत्रिंशद्विशेषाएकविंशती रतिगुणा द्वात्रिंशच पुरुषोपचाराः कामशास्त्रप्रसिद्धाः, 'navaMgasuttapaDibohiya'ti द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका जिह्वा एका त्वक च मनः Page #21 -------------------------------------------------------------------------- ________________ 18 विपाकश्रुताङ्गसूत्रम् 1/2/11 इत्येतानि नवाङ्गानिसुप्तानीव सुप्तानि यौवनेनप्रतिबोधितानि-स्वार्थग्रहणपटुतांप्रापितानियस्याः सा तथा aTThArasadesIbhAsAvisAraya'tti रूढिगम्यं sIMgArAgAracAruvesa'ttizrRGgArasyarasavizeSasyAgAramivacAru वेषो यस्याः सा तथा, गीयरैगंधब्बनट्टकुसल त्तिगीतरतिश्वासी गन्धर्वनाट्यकुशला चेति समासः, गन्धर्वं नृत्यं गीतयुक्तं नाट्यं तु नृत्यमेवेति, 'संगयगय त्ति 'संगयगयभणियविहियविलाससललियसलावनीउणजुत्तोवयारकुसले ति दृश्यं सङ्गतानि-उचितानि गतादीनि यस्याःसा तथा, सललिताः-प्रसन्नतोपेता येसंलापास्तेषु निपुणा यासा तथा, युक्ताःसङ्गता येउपचारा-व्यवहारस्तेषुकुशलायासातथा, ततः पदत्रयस्यकर्मधारयः, सुंदरथण तिति एतेनेदं श्य ___ 'suMdarathaNajahaNavayaNakaracaraNanayaNalAvaNNavilAsakaliya'tti व्यक्तं नवरं जघनं--पूर्वकटीभागः लावण्यं-आकारस्य स्पृहणीयता विलासः-स्त्रीणांचेष्टाविशेषः 'Usiyajjhaya'tti ऊर्धीकृतजयपताका सहस्रलाभेति व्यक्तं 'vidinnachattacAmaravAlavIyaNIya'tti वितीर्णं-राज्ञा प्रसादतो दत्तं छत्रं चामररूपा वालव्यजनिका यस्याः सा तथा, 'कन्नीरहप्पयाया yAvihotya'ttikarNIrathaH-प्रवहणंतेनप्रयातं गमनं यस्याः सा तथा वाऽपीत्तिसमुच्चये ऽहोत्थाऽत्ति अभवदिति, 'आहेवचंति आधिपत्यम्-अधिपतिकर्म, इह यावत्करणादिदं दृश्यं-'पोरेवच्चं' पुरोवर्तित्वं0अग्रेसरत्वमित्यर्थः, "भर्तृत्व' पोशकत्वं स्वामित्व स्वस्वामिसम्बन्धमात्रं महत्तरगतं' महत्तरत्वं शेषवेश्याजनापेक्षया महत्तमताम् 'आणाईसरसेणावचं आज्ञेश्वरः-आज्ञाप्रधानो यः सेनापतिः-सैन्यनायकस्तस्य भावः कर्मवाआज्ञेश्वसेनापत्यम् आज्ञेश्वरसेनापत्यमिव आज्ञेश्वरसेनापत्यं 'कारेमाणा' कारयन्ती परैः 'पालेमाणा' पालयन्ती स्वयमिति । मू. (12) तत्थ णं वाणियगामे विजयमिते नामं सत्थवाहे परिवसति अड्डे0 तस्स णं विजयमित्तस्स सुभद्दा नामंभारिया होत्था अहीण0, तस्सणंविजयमित्तस्सपुत्ते सुभद्दाए भारियाए अत्तए उझियए नामंदारए होत्था अहीण जाव सुरूवे तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया राया निग्गओ जहा कोणिओ तहा निग्गओ धम्मो कहिओ परिसा पडिगया राया य गओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूइनाम अनगारे जाव लेसे छटुंछट्टेणं जहा पन्नत्तीए पढम जाव जेणेव वाणियगामे तेणेव uvA0 उच्चनीयाडमाणे जेणेव रायमग्गे तेणेव ओगाढे, तत्थ णं बहवे एत्थी पाशै सन्नद्धबद्धवम्मियगुडियउप्पीलियकच्छे उद्दामियघंटे नानामणिरयणविहिहगेविजउत्तरकंचुइज्जे पडिकप्पिए झयपडागवरपंचामेलआरूढहत्थारोहे गहियाउहप्पहरणे अन्य तत्थ बहवे आसे पासति सन्नद्धबद्धवम्मियगुडिए आविद्धगुडिओसारियपक्खरे उत्तरकंचुइय ओचूलमुहचंडाधरचामरथासकपरिमंडियकडिए आरूढआसारोहे घियाउह्प्फ्र्न्ने। अन्ने य तत्य बहवे पुरिसे पासइ सण्णद्धबद्धवम्मियकवए उप्पीलियसरासणपट्ठीए पिणिद्धगेवेजे विमलवबद्धचिंधपट्टे गहियाउहप्पहरणे, तेसिंचणं पुरिसाणं मझगयंपुरिसंपासति अवौडगबंधणं उक्तत्तकन्ननासं नेहतुप्पियगत्तं बज्झकक्खडियजुयनियत्थं कंठेगुणरत्तमल्लदामं चुण्णगुंडियगत्तं चुण्णयं वज्झपाणपीयं तिलंतिलं चेव छिज्जमाणं काकणीमसाइं खावियं तं पावं Page #22 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - 1, अध्ययनं 2 19 खक्खरगसएहिं हम्ममाणं अणेगनरनारीसंपरिवुडं चच्चरे चच्चरे खंडपडहएणं उग्घोसिश्2अमाणं, इमं चणं एयारूवं उग्घोसणं पडिसुणेति-नो खलु देवा ! उज्झियगस्स दारगस्स केइ राया वा रायपुत्तो वा अवरज्झइ अप्पणी से सयाई कम्माई अवरज्झन्ति । वृ. 'अहीण' त्ति 'अहीणपुन्नपंचिदियसरीरे ऽत्ति व्यक्तं च, यावत्करणादिदं दृश्यं 'लक्खणवंजणगुणोववेए' इत्यादि 'इंदभूई' इत्यत्र यावत्करणात् 'नामे अनगारे goyamagotteNa'mityAdi 'संखित्तविउलतेयलेसे' इत्येतदन्तं दृश्यं । छछट्टेणं जहा पन्नत्तीए ऽत्ति यथा भगवत्यां तथेदं वाच्यं तच्चैवं- 'छछट्टेणं अनिक्खित्तेण तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि' 'पढमं' इत्यत्र यावत्करणादिदं दृश्यं - पढमाए पोरिसीए सज्झायं करेति बीयाए पोरिसीए झाणं झियाति तैयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ भायणवत्थाई पडिलेहेइ भायणाणि पमज्जाति भायणाणि उग्गाहेइ जेणेव समणे भगवं महावीरे तेणामेव उवागच्छति 2 समणं भगवं महावीरं वंदै 2 एवं वयासी - इच्छामि णं भंते ! तुज्झेहिं अब्मणुण्णाए समाणे छट्टक्खमणपारणगंसि वाणियगामे णगरे उच्चनीयमज्झिमकुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए' गृहेषु भिक्षार्थं भिक्षाचर्यया भैक्षसमाचारेणाटितुमिति वाक्यार्थः, 'अहासुहं देवाणुप्पिया ! मा पडिबंध' स्खलनां मा कुर्व्वित्यर्थः, 'तए गं भगवं गोयमे समणेणं 3 अब्भणुन्नाते समाणे समणस्स 3 अंतियाओ पडिनिक्खमति अतुरियमचवलमसंभंते जुगतरप्पलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे ऽति । 'संनद्धबद्धवम्मियगुडिए ऽत्ति संनद्धाः सन्नहत्या कृतसन्नाहाः तथा बद्धं कर्म्म - त्वत्कणविशेषो येषां ते बद्धवर्माणस्त एव बद्धवर्म्मिकाः, ततथा गुडा - महांस्तनुत्राणविशेषः सा संजाता येषां ते गुडितास्ततः कर्म्मधारयः, 'उप्पीलियकच्छे' त्ति उत्पीडिता - गाढतरबद्धा कक्षाउरोबन्धनं येषां ते तथा तान् 'उद्दामियघंटे ऽत्ति उद्दामिता- अपनीतबन्धना प्रलम्बिता इत्यर्थः घण्टा येषां ते तथा तान् 'नानामणिर0'त्ति नाना मणिरत्नानि विविधानि ग्रैवेयकानि - ग्रीवाभरणानि उत्तरश्चुकाश्च - तनुत्राणविशेषाः सन्ति येषां ते तथा, अत एव 'पडिक - प्पिए' त्ति कृतसन्नाहादिसामग्रीकान् 'झयपडाग0' ध्वजाः- गरुडादिध्वजाः पताकाः गरुडादिवर्जितास्ताभिर्वरा ये ते तथा पञ्च आमेलकाः - शेखरका येषां ते तथा आरूढा हस्त्यारोहा - महामात्रा येषु ते तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तान्, 'गहियाउपहप्पहरणा' गृहीतानि आयुधानिप्रहरणाय येषु अथवा आयुधान्यक्षेष्याणिप्रहरणानि तु क्षेप्याणीति । 'सन्नद्धबद्धवम्मियगुडिए ऽत्ति एतदेव व्याख्याति - 'आविद्धगुडे ओसारियपक्खरे' त्ति आविद्धा - परिहिता गुडा येषां ते तथा, gur3A च यद्यपि हस्तिनां तनुत्राणं रूढातथाऽपि देशविशेषापेक्षयाऽश्वानामपि संभवतीति, अवसारिता - अवलम्बिता: पक्खराः -तनुत्राणविशेषा येषां ते तथा तान्, 'uttarakaMcuiyaocUlamuhacaMDAdharacAmarathAsagaparimaMDiyakaDiya'tti उत्तरकञ्चुकःतनुत्राणविशेष एव येषामस्ति ते तथा, तथाऽवचूलकैर्मुखं चण्डाघरं रौद्राधरौष्ठं येषां ते तथा, तथा चामरैः थासकैश्च दर्पणैः परिमण्डिता कटी येषां ते तथा, ततः कर्मधारयोऽस्तान्, My 'उप्पीलिय सरासणपट्टीएत्ति उत्पीडिता - कृतप्रत्यञ्चारोपणा शरासनपट्टिकाधनुर्यष्टिर्बाहुपट्टिका वा यैस्ते तथा तान्, 'पिणिद्धगेविज' त्ति पिनद्धं परिहितं ग्रैवेयकं यैस्ते तथा Page #23 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/2/12 तान्, 'विमलवरबद्धचिंधपट्टे' विमलो वरोबद्धश्चिलपट्टो-नेत्रादिमयोयैस्ते तथा तान्, 'avauDagabaMdhaNaM'tti अवकोटकेन-कृटाटिकाया अधोनयनेन बन्धनं यस्य स तथा तम्, 'उक्खित्तकनानासंति उत्पाटितकर्णनासिकिं 'नेहतुप्पियगत्तं ति स्नेहस्नेहितशरीरं 'बज्झकक्खडियजुयणियच्छंति वध्यश्वासौ करयोः-हस्तयोः कट्यां-कटीदेशे युगं-युग्मं निवसित इव निवसितश्चेति समासोऽतस्तम्, अथवावध्यस्ययत्करटिकायुगं-निन्द्यचीवरिकाद्वयं तन्निवसितो यःसतथातं । कंठेगुणरत्तमल्लदामं कण्ठे-गले गुण इव-कण्ठसूत्रमिव रक्तं-लोहितंमल्लदामपुष्पमाला यस्य satathAtaM'cunaguMDiyagAyaM' गैरिकक्षोदागुण्डितशरीरं 'चुनयंतिसंत्रस्तं 'बज्झपाणपीयंति वध्या बाह्या वा प्राणाः-उच्छ्वासादयः प्रतीताः प्रिया यस्य स तथा तं तिलंतिलं चेव छिज्जमाणं तितिलशश्छिद्यमानमित्यर्थः 'कागणिमंसाईखावियंत' काकणीमांसानितद्देहोत्कृत्तैस्वमांसखण्डानिखाद्यमानं पावंतिपापिष्टं khakkharasaehihammamANaM'tikharkharA-अश्वोत्रानसनाय चर्मममया वस्तुविशेषाः स्फुटितवंशा वा तैर्हन्यमानं-ताड्यमानम् 'अप्पणो sesAyAI'ti आत्मनः आत्मीयानि 'से' तस्य स्व्कानि। म.(13) तते णं से भगवतो गोयमस्स तं पुरिसंपासित्ता इमे अज्झथिए 5 अहोणं इमे पुरिसे जाव नरयपडिलवियं वेदणं वेदेतित्तिक? वाणियगामे नयरे उच्चनीयमन्झिमकुले जाव अडमाणे अहापजत्तंसमुयाणियंगिण्हति र त्तावाणियगामे नयरे मझमझेणंजाव पडिदंसेति, समणं भगवं महावीरं वंदै नमसइ 2 ता एवं वयासी एवं खलु अहं भंते ! तुझेहिं अब्मणुनाए समाणे वाणियगामं जाव तहेव वेदेति, से णं भंते! पुरिसे पुवभवे के आसी? जाव पञ्चणुभवमाणे विहरति?, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे 2 भारहे वासे हत्थिणारे नाम नगरे होत्था रिद्ध0, तत्थ णं हत्यिणाउरे नगरे सुनंदे नामं राया होत्या महया hi0, तत्थ णं हत्थिणारे नगरे बहुमज्झदेसभाए एत्य णं महं एगे गोमंडवए होत्था अनेगखंभसयसन्निविटे पासाईए 4, तत्व णं बहवे नगरंगोरुवाणं सणाहा य अणाहा य नगरगाविओ य नगरवसभा य नगरबलिवद्दा य नगरपड्डयओ य परतणपाणिया निब्भया निरुवसग्गा सुहंसुहेणं परिवसंति, तत्थ णं हथिणाउरे नगरे भीमे नामं कूडग्गाही होत्या अहम्मिए जाव दुप्पडियानंदे । तस्स णं भीमस्स कूडग्गाहस्स उप्पला नाम भारिया होत्था अहीण0, तते णं सा उप्पला कूडग्गाहिणी अन्नयाकयाई आवनसत्ता जायायाविहोत्या, ततेणंतीसे उप्पलाए कूडगाहिणीए तिण्हं मासाणं बहुपडिपुत्राणं अयमेयारवे दोहले पाउन्मूते-- __धन्नाओ णं ताओ अम्मयाओ4 जाव सुलद्दे जम्मजीविए जाओ णंबहूणं नगरगोरुवाणं सणाहाण य जाव वसमाण य ऊहेहि य थणेहि य वसणेहि य छप्पाहि य ककुहेहि य वहेहि य कन्नेहियाच्छिहियनासाहिय जिब्माहि य उद्देहि य कंबलेहि य सोल्लेहियतलिएहि य भजिएहि य परिसुक्कहिय लावणेहि य सुरंच महुंच मेरगंच जातिंच सीधुंच पसण्णंच आसाएमाणीओ विसाएमाणीओ परिभुजेमाणीओ परिभाएमाणीओ दोहलं विणयंति, तंजइणं अहमविबहूर्णनगर जावविणिजामित्तिकस तंसिदोहलंसि अविणिजमाणंसि सुक्कामुक्खा निम्मंसाओलुग्गाओलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुल्लैयमुहाओमंथिय Page #24 -------------------------------------------------------------------------- ________________ अध्ययनं - 2 श्रुतस्कन्धः -1, अर्रर्णकमला जोइयं पुप्फत्थगंधमल्लालंकाराहारं अपरिभुञ्जमाणी करयलमलियव्व कमलमाला ओहय जाव झियायति । इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवागच्छति 2 त्ता ओहय जाव पासति ओहय जाव पासित्ता एवं वयासी-किं णं तुमे देवाणुप्पिए ओएहय झियासि ?, तते णं सा उप्पला भारिया भीमं कूड0 एवं वयासी एवं खलु देवाणुम्पिया ! ममं तिण्हं मासाणं बहुपडिपुत्राणं दोहला पाउब्भूया धत्रा णं ताओ जाओ णं बहूणं go0 Uha0 लावणएहि य सुरं च 4 आसाएमाणी 3 दोहलं विर्णेति, तते णं अहं देवाणुप्पिया! तंसि दोहलंसि अविणिजमाणंसि जाव झियामि । 21 ततेणं से भीमे दकूडग्गाही उप्पलं भारियं एवं वयासी-मा णं तुमं देवाणु 0 ! oha0 झियाहि, अहनं तं तहा करिस्सामि जहा णं तव दोहलस्स संपत्ती भविस्सति, ताहिं इट्ठाहिं 5 जाव वग्गूहिं समासासेति, तते णं से भीमे कूडग्गही अद्धरत्तकालसमयंसि एगे अबीए सन्नद्ध जाव पहरणे सयाओ गिहाओ निग्गच्छइ (2) त्ता हत्थिणाउरे नगरे मज्झंमज्झेणं जेणेव गोमंडवे तेणेव उवागते बहूणं नगरगोरुवाणं जाव वसभाण य अप्पेगैयाणं ऊहे छिंदति जाव अप्पेगतयाणं कंबले छिंदति अप्पेगैयाणं अन्नमन्नाणं अंगोवंगाणंवियंगेति 2 जेणेव सए गिहे तेणेव उवागच्छति 2 उप्पलाए कूडग्गाहिणीए उवणेति, तते णं सा उप्पला भारिया तेहिं बहूहिं गोमंसेहिय सूलेहि य सुरं च आसाएमाणी तं दोहलं विणेति, तते णं सा उप्पला कूडग्गाही संपुन्नदोहला संमाणियदो0 विणीय0 वोच्छिन्न0 संपन्न दोहला तं गब्भं सुहंसुहेणं परिवै, तते णं सा उप्पला कूडग्गाहिणी अनया कयाई नवहं मासाणं बहुपडिपुन्नाणं दारयं पयाया वृ. 'अज्झत्थिए' आत्मगतः, इहेदमन्यदपि ध्श्यं 'कप्पिए' कल्पितो-भेदवान् कल्पिको वा - उचितः 'चिंतिए' स्मृतिरूपः 'पत्थिए' प्रार्थितो भगवदुत्तरप्रार्थनाविषयः 'मनोगए' त्ति अप्रकाशित इत्यर्थः संकल्पो - विकल्पः 'समुपज्जित्या' समुत्पन्नवान् 'अहो णं इमे पुरिसे पुरापोराणाणं दुचिन्नाणं दुप्पडिक्कताणं असुभाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरै, न मे दिट्ठा नरगा वा नेरइया वा पञ्चक्खं खलु अयं पुरिसे नमिरयपडिरूवियं वेयणं वेएइत्तिकड्ड' इत्येतत्प्रथमाध्ययनोक्तं वाक्यमाश्रित्याधिकृताक्षराणि गमनीयानीति । 'रिद्धि' त्ति 'रिद्धत्थिमियसमिद्धे' इत्यादि दृश्यं, तत्र ऋद्धं भवनादिभिर्वृद्धिमुपगतं स्तिमितं- भयवर्जितं समृद्धं - धनादियुक्तमिति । 'महया हि' त्ति इह 'महयाहिमवंतमलयमंदरमहिंसदासे' इत्यादि 6श्यं, तत्र महादिमवदादयः पर्वतास्तद्वत्सारः - प्रधानो यः स तथा, 'पासा' इत्यत्र 'पासाईए दरिसणिज्जे अमिरूवे पडिरूवेत्ति दृश्यं, तत्र प्रासादीयो - मनः प्रसन्नताहेतुः दर्शनीयो-यं पश्यच्चक्षुर्न श्राम्यति अभिरूपः - अभिमतरूपः प्रतिरूपः -- द्रष्टारं द्रष्टारं प्रति रूपं यस्तेति । नगरबलीवद्दे' त्यादौ बलीवर्दा वर्द्धितगवाः पड्डिका ह्रस्वमहिष्यो ह्रस्वगोस्त्रियो वा वृषभा - साण्डगवः 'कूडगाहे ऽत्ति कूटेन जीवान् गृह्णातीति कूटग्राहः । 'अहम्मिए' त्ति धर्मेण चरति व्यवहरति वा धार्मिकस्तन्निषेधादधार्मिकः, यावत्करणादिदं दृश्यम् -'अहम्माणुए' अधर्मान् - पापलोकान् अनुगच्छतीत्यधर्म्मानुगः 'अहम्मिट्ठ' अतिशयेनाधर्मो धर्मरहितोऽधर्म्मिष्टः 'अहम्मखाई' अधर्म्मभाषणशीलः अधार्मिकप्रसिद्धिको वा 'अधम्मपलई' अधम्र्म्मानेव - परसम्बन्धिदोषानेव प्रलोकयति प्रेक्षते इत्येवंशीलोऽधर्म्मप्रलोकी Page #25 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/2/13 'अहम्मलज्जणे' अधर्म एव-हींसादी प्ररज्यते - अनुरागवान् भवतीत्यधर्म्मप्ररजनः 'अहम्मसमुदाचारो' अधर्म्मरूपः समुदाचारः - समाचारो यस्य स तथा 'अहम्मेणं चैव वित्तिं कप्पेमाणे' त्ति अधर्मेणपापकर्म्मणा वृत्तिं - जीविकां कल्पयमानः- कुर्वाणः तच्छील इत्यर्थः 'दुस्सीले ' दुष्टशीलः 'दुव्वए' अविद्यमाननियम इति 'दुप्पडियाणंदे' दुष्प्रत्यानन्दः - बहुभिरपि सन्तोषकारणैर-नुत्पद्यमानसन्तोष इत्यर्थः । ' अहीण' त्ति ' अहीणपुण्णपंचेंदियसरीरे' त्यादि दृश्यम् । 'आवन्नसत्त' त्ति गर्भे समापन्नजीवेत्यर्थः । 4 'धन्नाओ णं ताओ अम्मयाओ' त्ति अम्बा - जनन्यः, इह यावत्करणादिदं दृश्यं - 'पुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मायओ कयलक्खणाओ णं ताओ, तासिं अम्मयाणसुलद्धे जम्मजीवियफले' त्ति व्यक्तं च । 22 'ऊहेहि ya'tti गवादीनां स्तनोपरिभागैः 'thaNehiya'tti व्यक्तं 'vasaNehiya'tti वृषणैः - अण्डैः 'छेप्पाहि ya'tti पुच्छैः ककुदैः - स्कन्धशिखरैः 'वहेहि ya'tti वहैः स्कन्धः कर्णादीनि व्यक्तानि 'कंबलेहि ya'tti सास्नाभिः 'सोल्लिएहि ya'tti पक्कः 'तलिएहि ya'tti स्नेहेन पक्कः 'भजिएहि भ्रष्टैः 'parisukkahiya'tti स्वतः शोषमुपगतैः 'लावणेहि ya'tti लवणसंस्कृतैः सुरातन्दुलधवादिछल्लीनिष्पन्न मधु च - माक्षिकनिष्पन्नं मेरकं - तालफलनिष्पन्नं जातिशेच जातिकुसुमवर्णं मद्यमेव सीधु च-गुडधातकीसंभवं प्रसन्ना- द्राक्षादिद्रव्यजन्या मनः प्रसत्तिहेतुरिति । 'आसाएमाणीओ' त्ति ईषत्स्वादयन्त्यो बहु च त्यज्यन्त्य इक्षुखण्डादेरिव 'विसाएमाणीओ त्ति विशेषेण खादयन्त्योऽल्पमेव त्यजन्त्य खर्जूरादेरिव 'परिभाएमाणीओ' त्ति ददत्यः 'परिभुंजमाणीओ' त्ति सर्वमुपभुआना: अल्पमप्यपरित्यज्यन्त्यः शुष्का - शुष्केव शुष्का रुधिरक्षयात् 'bhukkha'tti भोजनाकरणाद्धीनबलतया बुभुक्षायुक्तेव बुभुक्षा अत एव निमसा 'ओलुग्ग' त्ति अवरुग्णाभग्नमनोवृत्तिः 'ओलुग्गसरीरा' भग्नदेहा 'Nitteya'tti गतकान्तिः 'दीनविमणवयण' त्ति दीनादैन्यवती विमनाः - शून्यचित्ता हीणा च-भीतेति कर्म्मधारयः, 'दीनविमणवयण' त्ति पाठान्तरं, तत्र विमनस इव--विगतचेतस इव वदनं यस्याः सा तथा, दीना चासौ विमनवदना चेति समासः, 'पंडुल्लैयमुहा' पाण्डुकितमुखी पाण्डुरीभूतवदनेत्यर्थः 'ओमंथियनयनवयणकमले ऽति 'omaMdhiya'tti अधोमुखीकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, 'ohaya'tti 'ओहयमणसंकप्पा' विगतयुक्तायुक्तविवेचनेत्यर्थः, इह यावत्करणादिदं दृश्यं - 'करतलपल्लत्थमुहा' करतले पर्यस्तं-निवेशितं मुखं यया सा तथा 'अट्टज्झाणोवगया भूमीगयदिडीया jhiyAi'tti ध्यायतीचिन्तयति । 'इमं च णं' ति इतश्चेत्यर्थः 'भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाही तेणेव उवागच्छति उदागच्छित्ता उपलं कूडग्गाहिणि ओहयमाणसकप्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्णं कृत्वाऽध्येयं, सूचामात्रत्वात्पुस्तकस्य । 'ताहिं इट्ठाहिं' इत्यत्र पञ्चकलक्षणादङ्कादिदं दृश्यं - 'कंताहिं पियाहिं मणुन्नाहिं मणामाहिं' एकार्थाश्चैते, 'vaggUhiM'ti वग्भिः 'एगेऽत्ति सहायाभावात् 'अबीए' त्ति धर्म्मरूपसहायभावात् । 'सन्नद्धबद्धवम्मियकवए' पूर्ववत् यावत्करणात् 'उप्पीलियसरासणपट्टीए' इत्यादि 'गहियाउपहरणे' इत्येतदन्तं दृश्यम् 'संपुन दोहल' त्ति समस्तवाञ्छितार्थपूरणात् 'सम्माणियदो हल' त्ति वाञ्छितासमानयनात् 'viNIyadohala'tti वाञ्छाविनयनात् 'विच्छिन्नदोहल' त्ति विवक्षितार्थवाञ्छाऽनुबन्धविच्छेदात् 'संपन्नदोहल' त्ति विवक्षितार्थभोगसंपाद्यानन्दप्राप्तेरिति । Page #26 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-2 मू. (14)ततेणंतेणं दारएणंजायमेत्तेणं चेव महया महया सद्देणं विघुढे विसरे आरसिते, तते णं तस्स दारगस्स आरसियसई सोचा निसम्म हत्थिणाउरे नगरे बहवे नगरगोरुवा जाव वसभा य भीया उब्बिग्गा सव्वओ समंता विप्पलाइत्था, तते णं तस्स दारगस्स अम्मापियरो अयमेयारूवं नामधेनं करोति, जम्हा णं अम्हे इमेणं दारएणं जायमेत्तेणं चैव महया (2) सदेणं विघुट्टे विस्सरे आरसिए तते णं एयस्स दारगस्स आरसियं सदं सोचा निसम्म हस्थिणाउरे बहवे नगरगोरुवा जाव भीया सव्वओ समंता विप्पलाइत्था तम्हाणं हौ अम्हं दारए गोत्तासए नामेणं, तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाते यावि होत्था, तते णं से भीमे कूडग्गाहे अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से गोत्तासे दारए बहूणं मित्तनाइनियगसयणसंबंधिपरिजणेणंसद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहिस्सनीहरणं करेति नीहरणं करित्ता बहूई लोइयमयकजाई करेति, तते णं से सुनंदे राया गोत्तासं दारयं अन्नया कयाइ सयमेव कूडग्गाहिताए ठावेति, तते णं से गोत्तासे दारए कूडग्गाहे जाए यावि होत्था अहम्मिए जाव दुप्पडियानंदे, तते णं से गोत्तासे दारए कूडग्गाहित्ताए कल्लाकलिं अद्धरतियकालसमयंसि एगे अबीए सन्नद्धबद्धकवए जाव गहिआउद्दपहरणे सयातोगिहाओनिग्छतिजेणेव गोमंडवे तेणेव उवागच्छति तेणेव उवागच्छित्ता बहूणं नगरगोरुवाणं सणाहाण य जाव वियंगेति 2 जेणेव सए गेहे तेणेव उवागते, तते णं से गोत्तासे कूड0 तेहिं बहूहिं गोमंसेहि य सूलेहि य सुरं च मजं च आसाएमाणे विसाएमाणे जाव विहरति, तते णं से गोत्तासे कूड0 एयकम्मे एयविज्जे एयप0 एयसमायारे] सुबहुं पावकम्मं समन्जिणित्ता पंचवाससयाइं परमाउयं पालैत्ता अदुहट्टोवगए कालमासे कलं किच्चा दोच्चाए पुढवीए उकसं तिसागरोवमठीएसु नेरइएसुनेरइयत्ताए उववन्ने । वृ. भीया' इत्यत्र 'तत्था तसिया संजायभया' इति श्य, भयोत्कर्षप्रतिपानपराण्येकार्थिकानि चैतानि । 'सव्वओऽत्ति सर्वदिक्षु 'samaMta'tti विदिक्षु चेत्यर्थः, 'vipalAitya'tti विपलायितवन्तीति अयमेयास्वंति इदमेवप्रकारं वक्ष्यमाणस्वरूपमित्यर्थः । महया र ciccI'tti महतार चिच्चीत्येवं चित्कारेन्नेत्य्र्थ्ः। 'Arasiya'tti आरसितं-आरटितम् । 'soca'tti अवधार्य 'एयक्म्मे' इत्यत्रेदं दृश्यम्-"एयप्पहाणे एयविज्जे एयसमायारेऽत्ति । 'अदृदुहट्टोवगएऽत्ति आर्त आर्तध्यानं दुर्घटं-दुःखस्थगनीयं दुर्यिमित्यर्थः उपगतः प्राप्तो यः स तथा । मू. (15) तते णंसा विजयमित्तस्स सत्यवाहस्स सुभद्दा नाम भारिया जायनिंदुयायावि होत्था जाया जायादारगा विणिहायमावजंति, ततेणं से गोत्तासे कूड0 दोच्चाओ पुढवीओ अनंतर उव्वसित्ताइहेव वाणियगामे नगरे विजयमित्तस्स सत्य वाहस्ससुभद्दाए भारियाए कुञ्छिसिपुत्तत्ताए उववन्ने, ततेणंसा सुभदा सत्यवाही अन्नया कयाईनवण्हंमासाणंबहुपडिपुत्राणंदारगंपयाया, तते णं सा सुभद्दा सत्थवाही तं दारगंजायमेत्तयं चैव एगते उक्करुडियाए उज्झावेइ उज्झावेत्ता दोघंपि गिण्हावेइ 2 ता आणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्वेति, तते णं तस्स दारगस्स अम्मापियरो ठीवडियं चंदसूरदसणंच जागरियं महया इड्डीसक्कारसमुदएणं करेंति, ततेणं तस्स दारगस्स अम्मापियरो इक्कारसमे दिवसेनिव्वत्ते संपत्ते बारसमे दिवसेइममेयारूवं गोण्णं गुणनिप्फनं नामधेशं करेंति, Page #27 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/2/15 जम्हा णं अम्हं इमे दारए जायमित्तए चेव एगते उक्कुरूडियाए उज्झिते तम्हा णं हौ अम्हं दारए उज्झियए नामेणं, तते गं से उज्झियए दारए पंचधातीपरिग्गहीए तंजहा- खीरधाईए 1 मजणधाईए 2 मंडणधाईए 3 कीलावणाधाईए 4 अंकधाईए 5 जहा दढपइन्ने जाव निव्वाघाए गिरिकंद रमल्लीणे व चंपयपायवे सुहंसुहेणं विहरति, तते णं से विजयमित्ते सत्थवाहे अन्नया कयाई गणिमं च 1 धरिमं च 2 मेज्जं च 3 परिच्छेज्जं च 4 चउव्विहं भंडगं गहाय लवणसमुद्दे पोयवहणेणं उवागते, तते गं से विजयमित्ते तत्थ लवणसमुद्दे पोयविवत्तीए निबुड्डुभंडसारे अत्ताणे असरणे कालधम्पुणा संजुत्ते, तते णं तं विजयमित्तं सत्यवाहं जे जहा बहवे ईसरतलवरमाडंबियकोडूंबियैब्भसेट्ठिसत्तवाहा लवणसमुद्दे पोयविवत्तीए छूढं निब्बुहुभंडसारं कालधम्मुणा संजुत्तं सुर्णेति ते तहा हत्थेनिक्खेवं च बाहिरभंडसारं च गहाय एगंते अवक्कमंति । 24 तते सा सुभद्दा सत्यवाही विजयमित्तं सत्थवाहं लवणमुद्दे पोयविवत्तीए निब्बुड्डुकालधम्पुणा संजुत्तं सुणेति 2 ता महया पैसोएणं अष्फुण्णा समाणी परसुणियत्ताविव चंपगलता धसत्ति धरणीतलंसि सव्वंगेण सन्निवडिया, तते गं सा सुभद्दा सत्यवाही मुहुत्तंतरेण आसत्या समाणी बहूहिं मित्त जाव परिवुडा रोयमाणी कंदमाणी विलवमाणी विजयमित्तसत्थवाहस्स लोइयाई मयकिचाइं करेति, ततेणं सा सुभद्दा सत्यवाही अन्नया कयाइं लवणसमुद्दोत्तरणं च लच्छिविनासं च पोयविनासं च पतिमरणं च अणुतचिंतेमाणी 2 कालधम्पुणा संजुत्ता वृ. जायनिंदुया यावित्ति जातानि - उत्पन्नान्यपत्यानि निद्रुतानि - निर्यातानि मृतानीत्यर्थो यस्याः सा जातनिर्हृता वाऽपीति समर्थनार्थः, एतदेवाह - जाता जाता दारका विनिधातमापद्यन्ते तस्या इति गम्यम् । 'sArakkhamANI'ti अपायेभ्यः 'saMgovemANI'ti वस्त्राच्छादनगब्भगृहप्रवेशनादिभिः । 'ठीवडियं व 'त्ति स्थितिपतितां कुलक्रमागतां वर्द्धमानकादिकांपुत्रजन्मक्रियां 'चंदसूरपासणियं va'tti अन्वर्थानुसारिणं तृतीयदिवसोत्सवं 'जागरियं' ति षष्ठीरात्रि जागरणप्रधानमुत्सवम् । 'गोण्णं guNaniSpannaM'nti गौणं अप्रधानमपि स्यादत उक्तं - गुणनिष्पन्नमिति । 'जहा दढपइन्ने' त्ति औपपातिके यथा दृढप्रतिज्ञो वर्णितस्तथाऽयमपीह वाच्यः, किमवधिकं तत्र तत्सूत्रमित्याह - यावत् 'निव्वाघातगिरिकंदरमल्लीणेव्व चंपगपायवे सुहं विहरै' त्ति । 'कालधम्पुण 'त्ति मरणेन । 'लवणसमुद्दपोयविवत्तियं' लवणसमुद्रे पोतविपत्तिर्यस्य स तथा तं, 'निबुहुभंडसारं' निमग्नसारभाण्डमित्यर्थः, 'कालधम्मुणा संजुत्तं' ति मृतमित्यर्थः, श्रृण्वन्ति ते तथेति ये यथेत्यतदपेक्ष्यं । 'हत्थनिक्खेवं' ति हस्ते निक्षेपो - न्यासः समर्पणं यस्य द्रव्यस्य तद्धस्तनिक्षेपं, 'बाहिरभंडसारं च' हस्तनिक्षेपव्यतिरिक्तं च भाण्डसारं सारभाण्डं गृहीत्वा एकान्तदूरमपक्रमन्ति - विजयमित्रसार्थवाहभार्यायास्तत्पुत्रस्य च दर्शनं ददति - तदर्थमपहरन्तीतियावत् । 'परसुणियत्ता इव' त्ति परशुनिकृत्तेव- कुठारच्छिन्नेव 'चम्पकलते ऽति । 'मित्त' इत्यत्र यावत्करणादिदं दृश्यं -- 'नाइनियगसंबंधि' त्ति, तत्र मित्राणि - सुहृदः ज्ञातयः - समानजातयः निजकाः - पितृव्यादयः सम्बन्धिनः- श्वशुरपाक्षिकाः, 'रोयमाणी त्ति अश्रूणि मुञ्चन्ती 'कंदमाणी 'ति आक्रन्दं महाध्वनिं कुर्वाणा 'विलवमाणी' त्ति आर्तस्वरं कुर्वन्ती मू. (16) तते णं ते नगरगुत्तिया सुभद्दं सत्यवाहं कालगयं जाणित्ता उज्झियगं दारगं सयोओ गिहाओ निच्छुभंति निच्छुभित्ता तं गिहं अन्नरस दलयंति, तते गं से उज्झियए दारए Page #28 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-2 25 सयाओ गिहाओ निच्छूढेसमाणेवाणियगामे नगरे सिंघाडगजाव पहेसुजूयखलएसुवेसिताधरेसु पाणागारेसुय सुहंसुहेणं परिवति, ततेणं से उज्झियए दारए अनोहट्टिए अनिवारिए सच्छंदमती सैरपयारे मजप्पसंगी चोरजूयवेसदारप्पसंगी जाते यावि होत्या, तते णं से उज्झियते अन्नया कयाई कामगझयाए गणियाए सद्धिं संपलग्गे जाते यावि होत्या, कामज्झयाएगणियाएसद्धिं विउलाइंउरालाईमाणुस्सगाईभोगभोगाईमुंजमाणे विहरति, तते णं तस्स विजयमित्तस्स रन्नो अन्नया कयाइंसिरीए देवीए जोणिसूले पाउब्यूए यावि होत्था, नो संचाएइ विजयमित्ते राया सिरिए देवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरित्तए, तते णं से विजयमिते राया अन्नया कयाइं उज्झियदारयं कामज्झयाए गणियाए गिहाओ निच्छुभावेति 2 त्ता कामज्झयंगणियं अब्भुतरियं ठावेति र त्ता कामज्झयाए गणियाए सद्धिं उरालाई भोगभोगाई जमाणे विह्र्ति॥ तते णं से उम्झियए दारए कामज्झयाए गणियाए गिहाओ निच्छुभेमाणे कामझयाए गणियाए मुच्छिए गिद्धे गढिए अन्झोववन्ने अन्नत्य कत्थइ सुइं च रहं च धीं च अविंदमाणे तचित्ते तम्मणे तल्लेसे तदज्झवसाणे तदट्ठोवउत्ते तयप्पियकरणे तब्भावाणाभाविए कामज्झायाए गणियाए बहूणि अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणे 2 विहरति, तते णं से उज्झियए दारए अन्नया कयाइं कामज्झयं गणियं अंतरं लभेति, कामज्झयाए गणियाए गिहं रहसियंअनुप्पविसइ र ताकामझयाएगणियाए सद्धिंउरालाइंमाणुस्सगाईभोगभोगाई भुंजमाणे विहरति |इम्ण्च्न्न्ण्मितेरायान्न्हातेजाव्पाय्च्छित्तेस्व्वाल्ण्कार्विभूसिएम्न्नुस्स्वागुराप्रिकिव्त्ते जेणेव कामज्झयाएगिहे तेणेव उवागच्छतिर तातत्य णंउन्झियएदारएकामझयाए गणियाए सद्धि उरालाई भोगभोगाइं जाव विहरमाणं पासति 2 त्ता आसुरुत्ते तिवलियभिउडिं निडाले साहसउन्झिययंदारयंपुरिसेहिं गिण्हावेइ 2 त्ता अद्विमुहिजाणुकोप्परपहारसंभग्गमितगतंकरेति करेत्ता अवौडगबंधणं करेति र त्ता एएणं विहाणेणं वझं आणावेति, एवं खलु गोयमा! उज्झियते दारए पुरापोराणाणं कम्माणंजाव पञ्चणुब्भवमाणे विहरति वृ. 'अणोहट्टएऽत्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्त्तमानं निवारयति सोऽपघट्टकस्त- . दभावादनपघट्टकः, अनिवारिए त्तिनिषेधकरहितः,अतएव 'सच्छंदपईत्तिस्वच्छन्दास्ववशेना वा मतिरस्य स्वच्छन्दमतिः, अत एव 'सैरप्पयारे' स्वैरं-अनिवारिततया प्रचारो यस्य स तथा 'वेसदारपसंगी ति वेश्याप्रसङ्गी कलत्रप्रसङ्गी चेत्यर्थः, अथवा वेश्यारूपा ये दारास्तासङ्गीति । भोगभोगाईति भोजनं भोगः-परिभोगः भुज्यन्त इति भोगाः-शब्दादयो भोगार्हाःभोगा भोगभोगा-मनोज्ञाः शब्दादय इत्यर्थः । 'मुच्छितेऽत्ति मूर्छितो-मूढो दोषेष्वपि गुणाध्यारोपात् 'गिद्धे त्तितदाकाङ्क्षावान् 'गढिएऽत्तिग्रथितस्तद्विषयस्नेहतन्तुसंदर्भितः 'अज्झोववन्नेत्तिआधिक्येन तदेकाग्रतां गतोऽध्युपन्नः, अत एवान्यत्र कुतार्पि वस्त्वन्तरे 'suiMca'tti स्मृति स्मरणं 'raiMca'tti रति-आसक्ति 'धीं चति धृति वा चित्तस्वास्थ्यम् 'अविंदमणेऽत्ति अलभमानः तच्चित्तेऽत्ति तस्यामेव चित्तं-भावमनः सामान्येनवामनोयस्यसतथा तम्मणेत्तिद्रव्यमनः प्रतीत्य विशेषोपयोगं वा 'tallesa'tti कामध्वजागताशुभात्मपरिणामविशेषः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामैति, तजविसणि तितस्यामेवाध्यवसान मार्गक्रियाप्रयलविशेषरूपं यस्य Page #29 -------------------------------------------------------------------------- ________________ 26 विपाकश्रुताङ्गसूत्रम् 1/2/16 स तथा, 'तदट्ठोवउत्ते' त्ति तदर्थं - तव्प्राप्तये उपयुक्तः - उपयोगवान् यः स तथा, 'कतयप्पिकरणेऽत्ति तस्यामेवापितानि - ढौकितानि करणानि - इन्द्रियाणि येन स तथा, 'तब्भावणाभाविए' त्ति तद्भावनया-कामध्वजाचिन्त्या भावितो - वासितो यः स तथा, कामध्वजाया बहून्यन्तराणि च - राजगमनस्यान्तराणि छिद्दाणि यत्ति छिद्राणि राजपरिवारविरलत्वानि 'विवराणि यत्ति शेषजनविरहान् 'पडिजागरमाणे ऽत्ति गवेषयन्निति । 'इमं च णं' त्ति इतश्चेत्यर्थः । 'हाए' इत्यत्र यावत्करणादिदं श्यं 'कयबलिकम्मे' देवतानां विहितबलिविधानः 'कयकौयमंगलपायच्छित्ते त्ति कृतानि - विहितानि कौतुकानि च - मषीपुण्ड्रादीनि मङ्गलानि च - सिद्धार्थकदध्यक्षतादीनि प्रायश्चित्तानीव दुःखप्नादिप्रतिधा तहेतुत्वेनावश्यंकरणीयत्वाद्येन स तथा । 'मणुस्स वग्गुरापरिक्खित्ते' त्ति मनुष्या वागुरेव - मृगबन्धनमिव सर्वतो भवनात् तया परिक्षिप्तो यः स तथा । 5 'आसुरुते' त्ति आशु शीघ्रं रुप्तः - क्रोधेन विमोहितो यः स आशुरुप्तः आसुरं वा असुरसत्कं कोपेन दारुणत्वादुक्तं भणितं यस्य स आसुरोक्तः रुष्टः- रोषवान् 'कुविए' त्ति मनसा कोपवान् 'चंडिक्किए' त्ति चाण्डिक्यितो - दारुणीभूतः 'मिसिमिसीमाणे ऽत्ति क्रोधज्वालय ज्वलन् 'तिवलियभिउडिं णिडाले साहद्दु' त्ति त्रिवलीकां भृकुटिं लोचनविकारविशेषं ललाटे संहृत्य - विधायेति 'अवौडगबंधणं' अवकोटनेन च - ग्रीवायाः पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं । 'पुरापोराणाणं' इत्यत्र यावत्करणात् 'दुचित्राणं दुष्पडिकंताणं' इत्यादि दृश्यम् । 'वानरपेल्लए' त्ति वानरडिम्भान् । 'तचं एयकम्मे ऽति तदिति तस्मात् एतत्कर्म्मा, इदेहमपरं zyam'eyapahANe एयविजे एयसमुदाचारेऽति । 'वद्धेहिंति' त्ति वर्द्धितकं करिष्यतः मू. (17) उज्झियए णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववजिहिति ?, गोतमा ! उज्झियते दारए पणवीसं वासाइं परमाउयं पालैत्ता अज्जेव तिभागावसेसे दिवसे सूलीभन्ने कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववज्जिहिति, से णं ततो अनंतरे उव्वट्टित्ता इहेब जंबुद्दीवे दीवे भारहे वासे वेयगिरिपायमूले वानरकलंसि वानरत्ताए उववज्जिहिति, से णं तत्थ उम्मुक्कबालभावे तिरियभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने जाते जाते वानरपेल्लए वहेइ तं एयकम्मे कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे नगरे गणियाकुलंसि पुत्तत्ताए पच्चायाहिति, तते णं तं दारयं अम्मापियरो जायमित्तकं बद्धोहितिं नपुसगकम्मं सिखावेहिंति, ततेणं तरस दारयस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नामधेजां करेति taM0 - होऊ णं पियसेणे नामं नपुसंए, ते णं से पियसेणे नपुंसए उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते विण्णय-परिणयमित्ते रूवेण य जोव्वणेण य लावण्णेण य उक्किट्टे उक्किट्ठसरीरे भविस्सइ, तते णं से पियसेणे नपुंसए इंदपुरे नगरे बहवे राईसर जाव पभीओ बहूहि य विजापओगेहि य मंतचुन्नेहि य हियउड्डावणाहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिसोगिएहि य अभिओगित्ता उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरिस्सति, - तते णं से पियसेणे नपुंसए एयकम्मे0 सुबहु पावकम्मं समजिणित्ता एक्कवीसं वाससयं परमाउयं पालैत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरयैत्ताए उववज्जिहिति, तत्तो सिरिसिवेसु सुंसुमारे तहेव जहा पढमो जाव पुडवि0 से णं तओ अनंतरं उच्चट्टित्ता इहवे Page #30 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-2 27 जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पञ्चायाहिति, सेणंतत्थ अन्नयाकयाइंगोहिल्लएहिं जीविआओ ववरोविएसमाणे तत्थेवचंपाए नयरीए सेडिकुलंसि पुत्तत्ताए पद्यायाहिति, से णं तस्य उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिते केवलं बोहिं अनगारे सोहम्मेकप्पे जहा पढमे जाव अंतं करोहिति । निखेवो । / वृ. 'उक्किठेत्तिउत्कर्षवान्, किमुक्तंभवति? -'उक्कित्त्त्थ्स्रीरेऽत्ति। विद्यामन्त्रचूर्णप्रयोगः, किंविधैः ? इत्याह-हिययुड्डावणेहि यत्तिहृदयोड्डापनैः-शून्यचित्तताकारकैः niNhavaNehiya'tti अदृश्यताकारकैः, किमुक्तंभवति?-अपहतधनादिरपिपरोधनापहारादिकंयैरपहुते-नप्रकाशयति तदपह्नवता अतस्तैः 'पण्हवणेहि यत्ति प्रस्नवनैः यैः परः प्रस्तुति भजते प्रहत्तो भवतीत्यर्थः 'वसीकरणेहि यत्ति वश्यताकारकैः, किमुक्तं भवति? - 'आभिओगिएहिं ति अभियोगःपारवश्यं स प्रयोजनं येषां ते आभियोगिकाः अतस्तैः, अभियोगश्च द्वेधा, य्दाः॥1॥ "दुविहो खलु अभिओगो दवे भावे य होइ नायव्यो । दव्वंमि होति जोगा विज्जा मंताय भाव्ण्मि॥" 'abhitogitta'tti वशीकृत्य । 'निक्लेवोऽत्ति निगमनं वाच्यं, तद्यथा-'एवं खलु जंबू! समणेणं भगवयाजावसंपत्तेणं दुहविवगाणं बीअस्साज्झयणस्स अयमढे पन्नत्तेत्तिबेमि' अत्र च इतिशब्दः समाप्तौ 'बेमी तिब्रवीम्यहं भगवत उपश्रुत्य न यथाकथञ्चिदिति । / श्रुतस्कन्धः1 अध्ययनं-2-समाप्तम् अध्ययन-3-अभग्नसेनः मू. (18) तबस्स उक्खेवो-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं पुरिमताले नाम नगरे होत्था, रिद्ध0, तस्स णंपुरिमतालस्स नगरस्स उत्तरपुरच्छिमे दिसीभाए एत्थणंअमोहदसणे उज्जाणे तत्थ णं अमोहदंसिस्स जक्खस्स जक्खाययणे होत्था, तत्थणं पुरिमताले महब्बले नामंराया होत्या, तत्थ पुरिमतालस्स नगरस्स उत्तरपुरच्छिमे दिसीभाए देसप्पंते अडवी संटिया, एत्थ णं सालानाम अडवी चोरपल्ली होत्था विसमगिरिकंदरकोलंबसन्निविट्ठा वंसीकलंकपागारपरिक्खित्ता चिण्णसेलविसमप्पवायफरिहोवगूढा अभिंतरपाणीया सुदुल्लमजलपेरंताअनेगखंडीविदितजणदिननिगमपवेसासुबहुयस्सविकुवियस्स जणस्सदुप्पहंसा याविहोत्था, तत्थणं सालाडवीए चोरपल्लीए विजए णामंचोरसेनावई परिवसति अहम्मिए जाव (हणछिन्नभिन्नवियत्तए) लोहियपाणी बहुनगरनिग्गयजसे सूरे दढप्पहारे साहसिए सद्दवेही परिवसइ अहम्मिए0 असिलट्ठिपढममल्ले, / से णं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चौरसताणं आहेवचं जाव विहरति - 'तच्चस्स ukkhevo"tti तृतीयाध्ययनस्योत्क्षेपः-प्रस्तावना वाच्या, सा चैवं-'जइणं भंते! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते के अट्टे प्न्न्त्ते|' 'एवं khalu"ti 'एवं' वक्ष्यमाणप्रकारेणार्थ प्रज्ञप्तः 'खलु' वाक्यालङ्कारे 'jaMbu'tti आमन्त्ररणं । 'देसप्पंतेऽत्ति म्न्न्द्द्ल्प्रान्ते। 'विसमगिरिकंदरकोलंबसन्निविट्ठा' विषमं यद्गिरेः कन्दरं-कुहरं तस्य यः कोलम्बः-प्रान्तस्तत्र सन्निविष्टः-सन्निवेशिता या सा तथा, कोलंबो Page #31 -------------------------------------------------------------------------- ________________ 28 विपाकश्रुताङ्गसूत्रम् 1/3/18 हि लोके अवनतं वृक्षशाखाग्रमुच्यते इहोप्रचारतः कन्दरप्रान्तः कोलम्बो व्याख्यातः, 'वंसीकलंकपागारपरिक्खित्ता' वंशीकला-वंशीजालीमयी वृत्ति सैकप्राकारस्तेन परिक्षिप्ता-वेष्टिता यासा तथा, छिन्नसेलविसमप्पवाधफरिहोवगूढा' छिनो-विभक्तोऽवयवान्तरापेक्षयायःशैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता:-गस्ति एव परिखा तयोपगूढा-वेष्टिता या सा तथा । 'अमितरपाणीयेति व्यक्तं, 'सुदुल्लभजलपेरंता' सुष्टु दुर्लभं जलं पर्यन्तेषु यस्याः सा तथा, 'अनेगखंडी' अनेका नश्यतांनराणांमार्गभूताः खण्डयः-अपद्वाराणियस्यांसाऽनेकखण्डीति 'विदियजणदिन्ननिग्गमपवेसा' विदितानामेव-प्रत्यमिज्ञातानां जनानां दत्तो निर्गमः प्रवेशश्च यस्यां सा तथा, 'सुबहुस्सवि' सुबहोरपि 'कुवियजणस्सवि' मोषव्यावर्तकलोकस्य दुस्स्प्र्व्स्याचाप्य्भ्व्त्। 'अहम्मिएऽतिअधर्मेणचरतीत्याधर्मिकः,यावत्करणात् 'अधम्मिट्टे अतिशयेन निर्द्धर्मः अधर्मिष्टो निस्तूंशकर्मकारित्वात् 'अधम्मक्खाई अधर्मामाख्यातुंशीलंयस्यसतथा अधम्माणुए' अधर्मकर्तव्यम् अनुज्ञा-अनुमोदनंयस्यासावधर्मानुज्ञःअधर्मानुगोवा अधम्मथलोयई अधर्ममेव प्रलोकयितुंशीलं यस्यासावधर्मप्रलोकी 'अधम्मपलज्जणे' अधर्मप्रायेषु कर्मसुप्रकर्षेण रज्यते इति अधर्मग्ररजनः, रलयोरैक्यमिति कृत्वारस्य स्थाने लकारः, अधम्मसीलसमुदायारे' अधर्म एवशीलं-स्वभावः समुदाचारश्च यत्किञ्चनानुष्ठानं यस्य सतथा 'अधम्मेमंचेव वितित्तिंकप्पेमाने विहरई' अधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिना कर्मणा 'वृतति' वर्तनं 'कल्पयन्' कुर्वाणो विहरती व आस्ते, स्म, 'हणछिंदभिंदवियत्तए' 'हन' विनाशय 'छिन्धि' द्विधा कुरु 'मिन्द' कुन्तादिना भेदं विधेहीत्येवं परानपि प्रेश्यन् प्राणिनो विकृन्ततीति हनछिंदमिन्दविकर्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धा अनुकरणरूपत्वादेषां, 'लोहियपाणी' प्राणिविकर्तनेन लोहितौ रक्तरक्ततया पाणी-हस्तौ यस्य स तथा 'बहुनगरनिग्गयजसे बहुषु नगरेषु निर्गतं-विश्रुतं यशो यस्य स तथा, इतो विशेषणचतुष्कं व्यक्तम्, 'असिलट्ठिपढममल्ले असियष्टिखगलता तस्यां प्रथमः-आद्यः प्रधान इत्यर्थ मल्लो-योद्धा यः स तथा, 'आहेवचंति अधिपतिकर्म यावत्करणात् 'पोरेवचं सामित्तं मट्टितं महत्तरगतं आणाईसरसेणावचंति श्य, व्याख्या च पूर्ववत् । मू(19) ततेणं से विजए चोरसेनावई बहूणं चोराण य पारदारियाण य गंठिभेयाण य संधिच्छेयाण य खंडपट्टाणय अत्रेसिं च बहूणं छिन्नभिन्नबारिहियाणं कुडंगे यावि होत्था, तते णं से विजए चोरसेनावई पुरिमतालस्स नगरस्स उत्तरपुरच्छिमिल्लं जणवयं बहूहिं गामधातेहि य नगरपातेहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकोदेहि य खत्तखणणेहि य उवीलेमाणे 2 विद्धंसेमाणे तजेमाणे तालेमाणे नित्थाणे निद्धणे निक्कणे कप्पायं करेमाणे विहरति, महब्बलस्स रन्नो अभिक्खंणं 2 कप्पायं गेहति, तस्सणं विजयस्स खंदसिरिनामंभारिया होत्था अहीण0, तस्स णं विजयैस्स पुत्ते खंदसिरीए अत्तए अभग्गसेने नामं दारए होत्था अहीण0 विण्णायपरिणयमिते जोव्व्न्न्ग्म्न्नुप्त्ते। तेणंकालेणं तेणंसमएणंसमणे भगवं महावीरे पुरिमताले नयरे समोसढे परिसा निग्गया राया निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं तेणं समएणं समणस्स Page #32 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -1, अध्ययनं -3 29 भगवओ महावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमग्गं समोगाढे, तत्थ णं बहवे हत्थी पासति बहवे आसे पुरिसे सन्नद्धबद्दकवए तेसिं णं पुरिसाणं मज्झगयं एवं पुरिसं पासति अवौडय जाव उगघोसेजमाणं, तते णं तं पुरिसं रायपुरिसा पढमंमि चञ्चरंसि निसियावेति (2) त्ता अट्ठचुल्लप्पियए अग्गओ घाएतिं (2) कसष्पहारेहिं तालेमाणा 2 कलुणं काकणिमंसाई खावेति खावेत्ता रुहिरपाणीयं च पायंति तदानंतरं च णं दोघंसि चच्चरंसि अट्ठ चुल्लमाउयाओ अग्गओ घायंति एवं तच्चे चच्चरे अट्ठ महापिउए cautthe अट्ठ महामाउयओ पंचमे पुत्ते छडे सुण्हा सत्तमे जामाउया अट्टे धूयाओ नवमे नत्तुया दसमे नत्तुईओ एक्कारसमे नत्तुयावई बारसमे नत्तुइणीओ तेरसमे पिउस्सिय पतिया चोद्दसमे पिउसियाओ पन्नरसमे मासियापतिया सोलसमे माउस्सियाओ सत्तरसमे मासियाओ अट्ठारसमे अवसेसं मित्तनाइनियगसयणसंबंधिपरियणं अग्गओ धातेति 2 त्ताकसपहारेहिं तालेमाणे 2 कलुणं काकणिमंसाई खावेति रुहिरपाणीयं च पाएंति । वृ. 'गंठिभेयगाण ये ऽति घुघुरादिना ये ग्रन्तीः छिन्दन्ति ते ग्रन्थिभेदकाः 'संधिच्छेयगाण ये' ति ये भित्तिसन्धीन् मिन्दन्ति ते सन्छिच्छेदकाः 'खंडपट्टाण ya'tti खण्डः - अपरिपूर्ण पट्टःपरिधानपट्टो येषां मद्यद्यूतादिव्यसनाभिभूततया परिपूर्णपरिधानाप्राप्तेः तेखण्डपट्टाः द्यूतकारादयः, अन्यायव्यवहारिण इत्यन्ये, धूर्त्ता इत्यपरे, 'कंडपाडियाण' मिति क्वचिदिति, छिन्नभिन्नबाहिराहियाणं ति छिन्न हस्तादिषु भिन्ना नासिकादिषु 'bAhirAhiya'tti नगरादेर्वाह्मकृताः, अथवा 'bAhira'tti बाह्याः स्वाचारपरिभ्रंशाद्विशिष्टजनबहिर्वर्त्तिनः 'ahiya'tti अहिता ग्रामादिदाहकत्वाद् अतो द्वन्द्वस्ततस्तेषां 'कुडंगं' वंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधर्म्यात्स तथा 'उवीलेमाणे ' त्ति उपपीडयन् 'विहम्मेमाणे' त्ति विधर्म्मयन्- विगतधर्म्म कुर्वन्, अर्थापहारे हिदानादिधर्म्माभावःस्यादेवेति, 'तज्जमाणे ऽत्ति तर्जयन् ज्ञास्यसि रे इत्यादि भणनतः 'तालेमाणे ति ताडयन् कषादिघातैः 'निच्छाणे' त्ति प्राकृतत्वात् निस्थानं स्थानवर्जितं 'निद्धणे' निर्द्धनं गोमहिष्यादिरहितं कुर्वन्निति, कल्पः- उचितो य आयः-प्रजातो द्रव्यलाभः स कल्पायोऽतस्तम् । 'अहीण' इत्यत्र 'अहीणपुन्नपंचेंदियसरीरा लक्खणवंजणगुणोववेए' त्यादि द्रष्टव्यम् । 'अवौडय' इत्यत्र यावत्करणात् 'अवौडगबंधणबद्धं उक्खत्तकन्ननासं नेहुतुप्पियगत्तं' इत्यादि द्रष्टव्यं व्याख्या च प्राग्वदिति । 'अठ्ठ पढमंमि चच्चरंसि प्रथमे चर्च्चर -स्थानविशेषे ऽनिसियावंति 'त्ति निवेशयन्ति, चुल्ल पिउए' त्ति अष्ट लघुपितॄन्-पितुर्लघुभ्रातॄन् इत्यर्थः । 'कलुणं' ति करुणं करुणास्पदं तं पुरुषं क्रियाविशेषणं चेदं, 'काकणिमंसाई' ति मांस श्लक्ष्णखण्डानि । 'दोच्चंसि चच्चरंसि त्ति द्वितीये चरि 'चुल्लमाउयातो' त्ति पितृलघृभ्रातृजायाः अथवा मातुर्लघुसपत्नीः । 'एवं तच्च' त्ति तृतीये चतर 'अट्ठ महापिउए' त्ति अष्टौ महापितॄन्- पितुज्येष्ठभ्रातॄन्, एवं यावत्करणात् 'अग्गओघायेंती' ति वाच्यम्, 'छउत्थेऽत्ति चतुर्थे चरि 'अट्ठ महामाउयाओ' त्ति पितुज्येर्षठभ्रातृजायाः, अथवा मातर्ज्येष्ठाः सपलीः, पञ्चमे चत्वरे पुत्रानग्रतो घातयन्ति, षष्ठे ऽस्नुषाः ' वधूः सप्तमे 'जामातृकान्' दुहितुर्भर्तृन् अष्टमे 'धूयाओ' त्ति दुहितः नवमे ऽनत्तुए ऽत्ति नप्तन्- पौत्रान् दौहित्रान् वा दशमे ऽनतुईओऽत्ति नप्तः-पौत्रीदहित्रीर्वा एकादशे 'नत्तुयावै' त्ति नप्तृ कापतीन् द्वादशे ऽनत्तुइणीतिका Page #33 -------------------------------------------------------------------------- ________________ 30 विपाकश्रुतासूत्रम् 1/3/19 भत्तरिः 'चउद्दसे पिउसियाओऽत्ति पितृष्वसः-जनकभगिनीः pnycdshe। मू. (20)ततेणं से भगवं गोयमेतं पुरिसं पासेइ 2 ता इमे एयारवेअज्झथिए पत्थिए समुप्पन्ने जाव तहेव निग्गते एवं क्यासि-एवं खलु अहन्नं भंते ! तं चेव जाव से णं भंते ! पुरिसे पुवभवेके आसी? जाब विहरति, एवं खलु गोयमा! तेणं कालेणं समाएणं इहेव जुबुद्दीवे दीवे भारहे वासे पुरिमताले नाम नगरे होत्था रिद्ध0, तत्थ णं पुरिमताले नगरे उदिओदिए नामं राया होत्था महया0, तत्थ णं पुरिमताले निन्नए नामंअंडयवाणियए होत्था अड्डेजाव अपरिभूते अहम्मिए जाव दुप्पडियानंदे, तस्सणंणिन्नयस्स अंडयवाणियगस्स बहवे पुरिसा दिन्न भतिभत्तवेयणा कल्लाकलिंकोदालियाओ य पत्थियापिडए गेण्हति, पुरिमतालस्स णगरस्स परिपेरतेसु बहवे काइअंडए य घूघूअंडए य पारेवै0 टिट्टिभिअंडए यखग्गिअ0 मयूरि0 कुक्कडिअंडए य अन्नेसिंच बहूणं जलयरथलयरखहयरमाईणं अंडाइंगेण्हति गेण्हेत्ता पत्तियपडिगाइं भरेतिजेणेव निन्नयए अंडवाणियएतेणामेव उवागच्छइ 2 निन्नयगस्स अंडवाणियस्स उवणेति, तते णं से तस्स निन्नयस्स अंडवाणियस्स बहवे पुरिसा दिण्णभति0 बहवे काइअंडए यजावजलयरथलयरखहयरमाईणं अंडयए तवएसु यकवल्लीसुय कंडुएसुय भजणएसुय इंगालेसुयतलिंति भन्जेतिं सोलिंति तलेता भजंता सोल्लेता रायमग्गे अंतरावर्णसि अंडयएहि य पणिगएणं वित्तिं कप्पेमाणा विहरति, अप्पणावि य णं से निबयए अंडवाणियए तेहिं बहूहिं काइयजाव कुक्कडिअंडएहि य सोल्लेहि य तलिएहि य भजेहि य सुरं च आसाएमाणे विसाएमाणे विहरत्ति, तते णं से निन्नए अंडवाणियए एयकम्मो 4 सुबहुं पावकम्मं समञ्जिणित्ता एगं वाससहस्सं परमाउयं पालैत्ता कालमासे कालं किछातच्चाएपुढवीए उक्कोससत्तसागरोवमठितीएसुनेरइएसुणेरइयत्ताएउववन्ने 1. माउसियापइयत्तिमातृष्वसुःपतिकान्-जननीभगिनीभर्तृन् षोडशे ऽमाउसियाओऽत्ति मातृष्वसः-जननीभगिनीः सप्तदशे ऽमासियाओऽत्ति मातुलभार्या, अष्टादशे अवशेष 'mittanAiniyagasaMbaMdhipariyaNaM'ti मित्राणि-सुहृदः ज्ञातयः-समानजातीयाः निजकाः-स्वजनाः मातुलपुत्रादयःसम्बन्धिनःश्वशुरशालकादयःपरिजनो-दासीदासादि, tato dvndvo'tst| 'अड्डे' इहयावत्करणात् 'दित्तेविच्छड्डियविउलभत्तपाणे इत्यादि 'बहुजणस्सापरिमूत्ते' इत्येदन्तं दृश्यम् 'dittabhaibhattaveyaNa'tti दत्तंभृतिभक्तरूपंवेतन-मूल्यं येषांते तथा, तत्रभृति-द्रम्मादिवर्तनं भक्तं तु धृतकणादि 'kallAkaliM'ti कल्ये च कल्ये च कल्याकल्यि-अनुदिनमित्यर्थ 'कुद्दालिकाः' bhuukhnitrvishessaaH| ___ 'पत्थिकापिटकानि चवंशममयभाजनविशेषाः, काकीखूकी टिट्टिभीवकीमयूरी कुर्कुटी चप्रसिद्धा, अण्डकानिच प्र्तीतान्येवेति|'त्व्नेसुय्त्ति तवकानि-सुकुमारिकादितलनभाजनानि 'kavallIsuya'tti कवल्यो-गुडादिपाकभाजनानि 'कुंडुसुत्ति कन्दवो-मण्डकादिपचनभाजनानि, 'भजणएसु यत्ति भर्जनकानि कर्पराणि धानापाकभाजनानि, अङ्गाराश्च प्रतीताः, 'तलिंति' अग्नौ स्नेहेन, भजन्ति-धानावत्पचन्ति सोलिंति यत्ति ओदनमिव राध्यन्ति खण्डशोवा कुर्वन्ति 'अन्तरावगंसित्ति राजमार्गमध्यभागवतिहट्टे aMDayapaNieNaM'tiaNDakapaNyena / 'सुरंचेऽत्मदि प्राग्व्त्। Page #34 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-3 मू. (21) से णं तओ अनंतरं उव्वट्टित्ता इहेव सालाडवीए चोरपल्लीए विजयस्स चोरसेनावैस्स खंदसिरीएभारियाए कुछिंसि पुत्तत्ताए उवन्ने, ततेणंतीसे खंदसिरीए भारियाए अन्नया कयाइं तिण्हं मासाणं बहुपडिपुण्णाणं इमे एयासवे दोहले पाउन्भूए धण्णाओ णं ताओ अम्मयाओ जाओ णं बहूहि मित्तनाइणियगसयणसंबंधिपरियणमहिलाहिं अन्नाहि य चोरमहिलाहिं सद्धिं संपरिबुडा बहाया कयबलिकम्मा जाव पायच्छित्ता सव्वालंकारविभूसिया विपुलंअसनं (4) सुरंच आसाएमाणी विसाएमाणी विहरति जिमियभुत्तुत्तरागयओ पुरिसनेवत्थिया सनद्धबद्धजावपहरणावरणाभरिएहियफलिएहिं निकहाहिं असीहिं अंसागतेहिं तोणेहिं सजीवेहिंधणूहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहि य दामाहि लंबियाहि य ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणं वजमाणेणं 2 महया उक्किट्ठजावसमुद्दरवभूयंपिव करमाणीओ सालाडवीए चोरपल्लीए सब्बओसमंता ओलोएमाणीओर आहिंडमाणीओ2 दोहलं विणेति, तं जइणं अहंपिजाव विणिज्जामित्तिकटुतंसि दोहलंसि अविणिजमाणंसि जाव झियातितते णं से विजए चोरसेणावईखंदसिरिभारियं ओहय जाव पासति, ओहयजावपासित्ता एवं वयासीकिण्णं तुमं देवाणुप्पिया! ओहय जाव झियासि?, तते णं सा खंदसिरी विजयं एवं वयासी एवंखलु देवाणुप्पिया! मम तिण्हं मासाणं जाव झियामि, तते णं से विजए चोरसेनावई खंदसिरीए भारियाए अंतिए एयमटुं सोचा जाव निसम्म0 खंदभारियं एवं वयासी-अहासुहं देवाणुप्पियाति एयमढे पडिसुणेति, तते णं सा खंदसिरिभारिया विजएणं चोरसेनावतिणा अब्भणुण्णाया समाणी हट्टतुट्ट0 बहूहि मित्तजावान्नाहि य बहूहिं चोरमहिलाहिं सद्धिं संपरिवुडा व्हाया जाव विभूसिया विपुलं असणं 4 सुरं च आसाएमाणा विसाएमाणा 4 विहरै जिमियभुत्तुत्तरागया पुरिसनेवत्था सत्रद्धबद्ध जाव आहिंडमाणी दोहले विणेति, ततेणं साखंद0 भारिया संपुग्नदोहलासंमाणियदो-विणीयदोहला वोच्छिन्न0 संपन्न0 तंगभंसुहंसुहेणं परिवहति, ततेणं साखंदसिरी चोरसेनावतिणी नवण्हं मासाणंबहुपडिपुत्राणंदारगं पयाया, ततेणं से विजयए चोरसेणावती तस्स दारगस्स महया इडिसकरसमुदएणं दसरत्तंठिवडियंकरेति, तते णंसे विजए चोरसेणावईतस्स दारगस्सएकरसमे दिवसे विपुलं असणं4 उवक्खडावेति मित्तणाति0 आमंतेतिर जाव तस्सेव मित्तनाइ0 पुरओ एवं वयासी जम्हाणं अम्हं इमंसि दारगंसि गभगयंसि समाणसि इमे एयारवे दोहले पाउन्भूते तम्हा णं हौ अम्हं दारगे अभग्गसेने नामेणं, तते णं से अभग्गसेने कुमारे पंचघातीए जाव परिवड्डइ वृ. 'जिमियभुत्तुतुतरागयाओऽत्तिजेमिताः-कृतभोजनाः मुक्तोत्तरं-भोजनानन्तरमागता उचितस्थाने यास्तास्त्था। 'पुरिसनेवस्थिज्जत्तिकृतपुरुषनेपथ्याः । सन्नद्ध' इत्यत्र यावत्करणादिदं श्य-सत्रद्धबद्धवम्मियकवैया उप्पीलियसरासणपट्टिया पिणद्धगे विजा विमलवरचिंधपट्टा gahiyAuhapaharaNAvaraNa'tti व्याख्यातुप्रागिवेति, 'भरिएहि तिहस्तपाशितैः फलिएहिं तिस्फटिकैः 'निक्कट्ठाहितिकोशकादाकृष्टैः 'asIhiM'tikhaGgaiH 'aMsAgaehi'tiskandhamAgataiH पृष्ठदेशे बन्धनात् 'toNehiM'ti शरधीभि 'सजीवेहिंति सजीवैः-कोटयारोपितप्रत्यञ्चैः 'धणूहिति कोदण्डकैः 'समुक्खित्तेहिं सरेहिति निसर्गार्थमुक्षिप्तैणैइः 'samullAsiyAhiM'ti स्मुल्लासिताभि। 'दामाहिति पाशकविशेषैः दाहाहि ति क्वचित्तत्र प्रहरणविशेषैः दीर्घवंशाग्रन्यस्तदात्ररूपैः Page #35 -------------------------------------------------------------------------- ________________ 32 विपाकश्रुतागसूत्रम् 1/3/21 'ओसारियाहिंति प्रलम्विताभि ऊरुघंटाहितिजबाघण्टिकाभि छिप्पतूरेणं वजमाणेणं द्रुततूर्येण वाद्यमानेन, 'महता उक्किट्टि इत्यत्र यावत्करणादिदं श्यं-'महया उक्विडिसीहनायबोलकलयलरवेणं तत्र उत्कृष्टिश्च-आनन्दमहाध्वनि सिंहनादश्च प्रसिद्धः बोलश्च-वर्णव्यक्तिवर्जितो ध्वनि कलकलश्च व्यक्तवचनःसएवतल्लक्षणोयो रवःसतथा तेन समुद्दरवभूयं piva'ttajaladhizabdaprAptamiva तन्मयमिवेत्यर्थ गगनमण्डलमिति गम्यते । ___ "तं जै अहंपित्ति तत्-तस्माद्यद्यहमपि, इह यावत्करणादिदं श्य-'बहूहि मित्तणाइणियगसयणसंबंधिपरियणमहिलाहिं अन्नाहियेऽत्यादि, 'दोहलं viNiejAmI'ttidohadaM व्यपनयामित्तिकट्ठ-इतिकृत्वा-इतिहेतोः 'तंसि दोहलंसित्ति तस्मिन् दोहदे, इह यावत्करणात् 'अविणिजमाणमि सुक्का भुक्खा ओलग्गा' इत्यादि 'अट्टल्झाणोवगया झियाइ' इत्येतनदन्तं दृश्यमिति । तते णं से विजयश्चौरसेनापति स्कन्दश्रियं भार्यामुपहतमनः संकल्पां भूमिगतद्दष्टिकामार्तध्यानोपगतां ध्यायन्तीं पश्यति, दृष्ट्वा एवमवादी-किंणं त्वं देवानांप्रिये! उपहतमनःसङ्कल्पेत्यादिविशेषणाध्यायसीति, इदं वाक्यमनुश्रित्य सूत्रं ग्म्नीय्म्॥ 'इविसकारसमुदएणं तिऋद्धया-वस्त्रसुवर्णादिसम्पदासत्कारः-पूजाविशेषस्तस्यसमुदायो यःसतथा तेन, 'दसरतं ठीपडियंतिदशरात्रंयावत् स्थितिपतितं-कुलक्रमागतंपुत्रजन्मानुष्ठानं त्त्त्था। मू. (22) तते णं से अभग्गसेने कुमारि उम्मुक्कबालभावे यावि होत्था अट्ट दारियाओ जाव अट्ठाओ दओ उपिं पासाए मुंजमाणे विहरै, तते णं से विजए चोरसेनावई अन्नया कयाई कालधम्मपणा संजुत्ते, तते णं से अभग्गसेने कुमारे पंचहिं चोरसतेहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे विजयस्स महया इड्डिसकारसमुदएणं नीहरणं करेति र ताबहूई लोइयाइउं मयकिडाइं करेति 2 केवैकालेणं अप्पसोए जाए यावि होत्या, तते णं ते पंच चोरसयाई कयाई अभग्गसेनं सालाडवीए चोरपल्लीए महया 2 चौरसेनावैत्ताए abhisiNcNti। ततेणं से अभग्गसेने कुमारे चोरसेनावईजाते अहम्मिए जाव कप्पायं गेण्हति, ततेणं से जाणवया पुरिसा अभग्गसेनेणं चोरसेनावइणा बहुगामघातावणाहिं ताविया समाणा अन्नमन्नं सदाति र त्ता एवं वयासी-एवं खलु देवाणुप्पिया! अभग्गसेणे चौरसेनावई पुरिमतालस्स नगरस्स उत्तरिलंजणवयंबहूहिंगामघातेहिंजावनिद्धणंकरमाणे विहरति, तंसेयंखलु देवाणुप्पिया पुरिमताले नगरे महब्बलस्स रनो एयमट्ठ विनवित्तते, तते णं ते जाणवया पुरिसा एयमढे अन्नमण्णेणं पडिसुणेति 2 महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हेति र त्ताजेणेवपुरिमताले नगरे तेणेव उवागते 2 जेणेव महब्बले राया तेणेव उवागते 2 महब्बलस्स स्त्रोतं महत्थंजाव पाहुडंउवणेति करयलांजलिं कट्ठ महब्बलं रायं एवं वयासी-एवंखलु सामी! सालावडीएचोरपल्लीएअभग्गसेने चोरसेनावई अम्हे बहूहिंगामघातेहि यजाव निद्धणे करेमाणे विहरति, तं इच्छामि णं सामी तुझं बाहुच्छायापरिग्गाहिया निब्भया निरुवसग्गा सुहेणं परिवसितएत्तिकद्दु पादपडिया पंजलिउडा महब्बलं रायं एतमट्ट विण्णवेति, तते णं से महब्बले राया तेसिंजणवयाणं पुरिसाणं अंतिएएयमटुं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं Page #36 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-3 भिउडिं निलाडे साहटु दंडं सदावेति 2 ता एवं वयासी-गच्छह णं तुम देवाणुप्पिया! सालाडविं चोरपल्लिं विलुपाहि 2 अभग्गसेनं चोरसेनावइंजीवग्गाहं गेण्हाहि 2 ममं उवणेहि, ततेणं से दंडे तहत्ति एयमट्ट पडिसुणेति, ततेणं से दंडे बहूहिं पुरिसेहिं सन्नद्धबद्ध जाव पहरणेहिं सद्धिं संपरिघुर्3e मग्गइतेहिं फलएहिं जाव छिप्पतूरेणं वजमाणेणं महया जाव उक्किटिं जाव करेमाणे पुरिमतालं नगरं मज्झमझेणं निग्गच्छति 2 ता जेणेव सालाडवीए चोरपल्लीए तेणेव पहारेत्य गमणाते, तते णं तस्स अभग्गसेनस्स चोरसेनावतियस्स चारपुरिसा इमीसे कहाए लद्धट्टा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेने चोरसेनावई तेणेव उवागच्छंति र त्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमतले नगरे महब्बलेनं रन्ना महाभडचडगरेणं डंडे आणत्ते गच्छह णं तुमे देवाणुप्पिया ! सालाडविं चोरपल्लिं विलुपाहि अभग्गसेनं चोरसेनावति जीवगाहं गेण्हाहि र त्ता मम उवणेहि, तते णं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्य गमणाए, ततेणं से अभग्गसेने चोरसेनावई तेसिं चारपुरिसाणं अंतिए एयमलु सोचानिसम्मपंच चोरसताई सद्दावेति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले नगरे महब्बले जाव तेणेव पहारेत्य गमणाए आगते, तते णं से अभग्गसेने ताइं पंच चोरसताइएवं वयासी-तं सेयं खलु देवाणुप्पिया! अम्हं तं दंडं सालाडविं चोरपल्लिं असंपत्ते अंतरा चेव पडिसेहिताए, तए णं ताइं पंच चोरसताइंअभग्गसेनस्स चोरसेनावैस्स तहत्ति जाव पडिसुणेति, तते गं से अभग्गसेने चोरसेनावई विपुलं असनं पानं खाइमं साइमं उवक्खडावेति 2 ता पंचहिं चोरसएहिं सद्धिं हातेजाव पायच्छित्ते भोयणमंडवंसितं विपुलं असनं 4 सुरंच 6 आसाएमाणा 4 विहरति, जियमियभुत्तुत्तरागतेवि अणं समाणे आयंते चोक्खे परमसुइभूए पंचहिं चोरसएहिं सद्धिं अल्लं चम्म दुरूहति अल्लं चम्मंदुरूहैत्ता सन्नद्धबद्ध जाव पहरणेहिं मग्गइएहिं जाव रवेणं पुव्वावरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ निग्गच्छइ चोरपल्लीओ निगच्छइत्ता विसमदुग्गगहणं ठिते गहियभत्तपाणे तं दंडं पडिवालेमाणे चिट्ठति, तते णं से दंडे जेणेव अभग्गसेने चोरसेनावई तेणेव उवागच्छति तेणेव उवागच्छित्ता अभग्गसेनेणं चोरसेणावतिणा सद्धिं संपलग्गे यावि होत्या, तते णं से अभग्गसेने चोरसेनावई तं दंडं खिप्पामेव हयमहिय जाव पडिसेहिए, तते णं से दंडे अभग्गसेनेण चोरसेनावइणा हय जाव पडिसेहिएसमाणे अथामेअबलेअवीरिए अपुरिसक्कारपरक्कमे अधारणिजमितिकडजेणेवपुरिमताले नगरे जेणेव महब्बले राया तेणेव उवागच्छति 2 करयल0 एवं वयासी एवं खलु सामी ! अभग्गसने चोरसेणनावई विसमदुग्गगहणं ठिते गहितभत्तपाणीते नो खलु से सक्का केणति सुबहुएणावि आसबलेण वा हत्थिबलेण वा जोहबलेण वा रहबलेण वा चाउरिगिणिपि0 उरंउरेणं गिहित्तए ताहे सामेणय भेदेण य उवप्पदाणेण य विसंभमाणे उपयते यावि होत्था, जेवि य से अभितरगा सीसगभमा मित्तनातिनियगसयणसंबंधिपरियणं च विपुलधणकणगरयणसंतसारसावैजेणं भिंदति अभग्गसेनस्स य चोरसेनावैस्स अभिक्खणं Page #37 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/3/22 2 महत्थाई महग्घाई महरिहाई पाहुडाई पेसेइ अभंगसेणं चोरसेनावतिं विसंभमाणेति । बृ. 'अट्ठरादियाओऽत्ति, अस्यायमर्थ 'तए णं तस्स भग्गसेणस्स कुमारस्स अम्मापियरो अभग्गसेणं कुमारं सोहणंसि तिथिकरणनक्खत्तमुहुत्तंसि अट्ठहिं दारियाहिं सद्धिं एगदिवसेणं पाणि गिण्हाविंसु' त्ति, यावत्करणादिदं दृश्यं - 'तए णं तस्स अभग्गसेणस्स कुमारस्स अम्मापियरो इमं एयारूवं पीईदाणं दलयंति' त्ति 'अडओ दाओ' त्ति अष्ट परिमाणमस्येति अष्टको दायो-दानं वाच्य इति शेषः, स चैवम्- 'अट्ठ हिरण्णकोडीओ अड्ड सुवण्णकोडीओ' इत्यादि यावत् 'अट्ठ पेसणकारियाओ अन्नंच विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावएज' मिति, 'उष्पिं भुंजइ' त्ति अस्यायमर्थ 'तए णं से अभग्गसेणे कुमारे उपिं पासायवरगते फुट्टमाणेहिं मुयंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसैबद्धेहिं नाडएहिं उवगिज्जमाणे विउले माणुस्सर कामभोगे पचणुब्भवमाणे विहरै' त्ति । 'महत्थं 'ति महाप्रयोजनं 'महग्घं' ति बहुमूल्यं 'maharihaM'ti महतो योग्यमिति । 'दंडं' ति दण्डनायकम् । 'जीवगाहं गेण्हाहि 'त्ति जीवन्तं गृहाणेत्यर्थ: / 'भडचडगरेणं' ति योधवृन्देन । 'मग्गइतेहिं' हस्तपाशितैः, यावत्करणात् 'फलिएही' त्यादि दृश्यम् । 'विसमदुग्गगहणं' ति विषमं निम्नेन्नतं दुर्ग- दुष्प्रवेशं गहनं वृक्षगह्वरम् । 'संपलग्गे' त्ति योद्धुं समारब्धः । 'hayamahiya'tti यावत्करणादेवं ध्श्यम्-'हयमहियपवरवीरघाइयविवडियचिंधधयपडागं' हतः सैन्यस्य हतत्वात् मथितो मानस्य मथनात् प्रवरवीराः - सुभटाः घातिताः - विनाशिता यस्य स तथा, विपतिताः चिह्नयुक्तकेतव पताकाश्च यस्य स तथा ततः पदचतुष्टयस्य कर्म्मधारयः, 'दिसोदिसिं विप्पडिसेहिति' त्ति सर्वतो रणान् निवर्त्तयति । 34 'अथामे ऽति तथाविधस्थावमर्जितः 'अबले ऽत्ति शारीरबलवर्जितः 'avIriya'tti जीववीर्यरहितः 'अपुरिसक्कारपरक्कमे' त्ति पुरुषकारः - पौरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः तयोर्निषेधादपुरुषकारपराक्रमः 'अधारणिजमितिकट्टु' त्ति अधारणीयं धारयितुमशक्यं स्थातुं वाऽशक्यमिति कृत्वा हेतोः । 'उंरौरेणं' ति साक्षादित्यर्थः । 'सामेन ya'tti साम-प्रेमोत्पादकं वचनं 'bhedeNaya'tti भेदः -स्वामिनः पदातीनां च स्वामिन्यविश्वासोत्पादनम् 'उवप्पयाणेण यत्ति उपप्रदानं - अभिमतार्थदान् । 'जेवि य से अब्मिंतरगा सीसगभम' ति येऽपि च 'से' तस्याभग्नसेनस्याभ्यन्तरकाः- आसन्ना मन्त्रिप्रभृतयः, किंभूताः ? - 'सीसगभम' त्ति शिष्या एव शिष्यकास्तेषां भ्रमा भ्रान्तिर्येषु ते शिष्यकभ्रमाः, विनीततया शिष्यतुल्या इत्यर्थः, अथवा शीर्षकं-शिर एव शिरः कवचं वा तस्य भ्रमः - अव्यभिचारितया शरीररक्षत्वेन वा ते शीर्षभ्रमाः, इह तानिति शेषः, भिनत्तीति योगः । तथा 'मित्तनाइणियगे' त्यादि पूर्ववत् 'भिंदै' त्ति चोरसेनापतौ स्नेहं मिनत्ति, आत्मनि प्रतिबद्धान् करोतीत्यर्थः । 'महत्थाई' ति महाप्रयोजनानि 'महग्घाई' ति महामूल्यानि 'महरिहाई' ति महतां योग्यानि महं वा-पूजामर्हन्ति महान् वाऽर्ह पूज्यो येषां तानि तथा, एवंविधानि च कानिचित्केषाञ्चिद्योग्यानि भवन्तीत्यत आह- 'रायारिहाई ति राज्ञामुचितानि । मू. (23) तते णं से महब्बले राया अन्नया कयाइं पुरिमताले नगरे एवं महं महतिमहालियं Page #38 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययन-3 35 कूडागारसालं करेति अणेगक्खंभसयसन्निविट्ठे पासाइए दरसणिज्जे, तते णं से महब्बले राया अन्नया कयाइं पुरिमताले नगरे उस्सुकं जाव दसरत्तं पमोयं घोसावेति 2 कोडुबियपुरिसंसद्दावेति 2 एवं वयासी-गच्छएणंतुब्भे देवाणुप्पिया! सालाडवीए चोरपल्लीए तत्थ णं तुम्हे अभग्गसेनं चोरसेनावई करयल जाव एवं वयासी एवं खलु देवाणुप्पिया ! पुरिमताले नयरे महाबलस्स रनो उस्सुक्कं जाव दसरते पमोदे उग्घोसेति तं किनं देवाणुप्पिया ! विउलं असनं 4 पुष्फवत्थमल्लालङ्कारं ते इहं हव्यमाणिज्जौ उदाहु सयमेव गच्छिता?,ततेणंकोडुंबियपुरिसा महब्बलस्स रन्नो करयल जाव पडिसुणेति 2 पुरिमतालाओनगराओपडि0 नातिविकिट्टेहिं अद्धाणेहिं सुहेहिं वसहिं पायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति अभग्गसेनं चोरसेनापति करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले नगरे महब्बलस्स रन्नो उस्सुक्कं जाव उदाहु सयमेव गच्छिता?, तते णं से अभग्गसेने चोरसेनावई ते कोडुबियपुरिसे एवं वयासी-अहन्नं देवाणुप्पिया! पुरिमतालनगरंसयमेव गच्छामि, ते कोडुंबियपुरिसे सक्कारेति पडिविसजेति, ततेणंसेअभग्गसेने चोर0 बहूहि~ मित्त जाव परिवुडे पहाते जाव पायच्छित्ते सव्वालंकारविभूसिए सालाडवीओ चोरपल्लीओ पडिनिक्खमति 2 ताजेणेव पुरिमताले नगरे जेणेवमहब्बले राया तेणेव उवागच्छति 2 ता करयल0 महब्बलं रायंजएणं विजएणं वद्धानवेति 2 त्ता महत्थंजाव पाहुडं उव्न्नेति। ततेणं से महब्बले रायाअभग्गसेनस्स चोरसेनावैस्सतंमहत्थंजाव पडिच्छति, अभग्गसेनं चोरसेनावतिं सक्कारेति सम्माणेति पडिविसजेति कूडागारसालं च से आवसहं दलयति, तते णं अभग्गसेने चोरसेनावती महब्बलेणंरचा विसजिएसमाणेजेणेव कूडागारसालातेणेव उवागच्छइ, तते णं से महब्बले राया कोडुंबियपुरिसे सद्दावेति 2 ता एवं वयासी गच्छह णं तुझे देवाणुप्पिया! विपुलं असनं पाणं खाइमं साइमं उवक्खडावेह 2 तं विउलं असनं 4 सुरंच 6 सुबहुंफुप्फगंधमल्लालंकारंच अभग्गसेनस्स चोरसेनावैस्स कूडागारसालं उवणेह तते णं ते कोडुबियपुरिसा करयल जाव उवणेति, तते णं से अभग्गसेने चोरसेनावई बहूहि मित्तानाइ सद्धिं संपरिबुडे पहाते जाव सव्वालंकारविभूसिएतं विउलं असनं 4 सुरंच 6 आसाएमाणा पमत्तेविहरंति, ततेणंसे महब्बलेराया कोडुंबियपुरिसे सद्दावेतिर एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया ! पुरमतालस्स नगरस्स दुवाराई पिहेह अभग्गसेनं चोरसेनावतिं जीवगाहं गिनिहह ममं उवणेह, ततेणंते कोडुबियपुरिसा करयल जाव पडिसुणेति र पुरिमतालस्स नगरस् दुवाराई पिहेति अभग्गसेनं चोरसेनावइंजीवगाहं गिण्हंति महब्बलस्सरण्णो उवणेति, ततेणं से महब्बले राया अभग्गसेनं चोरसे0 एतेणंविहानेणंवञ्झआणवेति, एवं खलु गोतमा! अभग्गसेने चोरसेनावई पुरापुराणाणं जाव विहरति । अभग्गसेने णं भंते ! चोरसेनावई कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववञ्जिहिति?, गोयमा ! अभग्गसेने चोरसेनावई सत्तत्तीसंवासाइंपरमाउयंपाललैत्ता अजेव तिभागावसेसे दिवसे सूलभित्रे कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसनेरइएसूववजिहिति, सेणंततोअनंतरं उब्वट्टिता एवं संसारोजहा पढमोजाव पुढवीए, ततउव्वट्टित्ता वाणारसीए नयरीएसूयरत्ताए पञ्चायाहिति, सेणंतत्यसूयरिएहिंजीवियाओ Page #39 -------------------------------------------------------------------------- ________________ 36 विपाकश्रुताङ्गसूत्रम् 1/3/23 ववरोविए समाणे तत्थेव वाणारसीए नयरीए सोडिकुलसि पुत्तत्ताए पच्चायाहिति, से णं तत्य उम्मुक्कबालभावे एवं जहा पढमे जाव अंतं काहिति । निक्खेवो । / वृ. महंमहैमहालियं कूडागारसालं ति महती-प्रशस्ता महती चासौ अतिमहालिका चगुर्वी महातिमहालिका ताम्, अत्यन्तगुरुकामित्यर्थः 'kUDAgArasAlaM'ti कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा तथा स चासौ शाला चेति समासोऽतस्ताम्, 'अनेगखंभसयसन्निविट्ठ पासाईयं दरसणिज्जं अभिरूवं पडिरूवंति व्याख्या प्राग्वत् । ___'उस्सुक्कं ति अविद्यमानशुल्कग्रहणं, यावत्करणादिदं दृश्यम्-'उक्कर' क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् 'अभडप्पवेसं कौटुम्बिकगेहेषु राजवर्णवतांभटानामविद्यमानप्रवेशम् 'अडंडिमकुदंडिम' दण्डो-निग्रहस्तेन निर्वृत्तं राजदेयतया व्यवस्थापितं दण्डिमं कुदण्डःअसम्यग्निग्रहस्तेन निवृत्तं द्रव्यं कुदंडिमंतेअविद्यमानेयत्र प्रमोदेऽसावदण्डिमकुदण्डिमोऽतस्तम् 'अधरिमंति अविद्यमानं धरिमं-ऋणद्रव्यं यत्र स तथा तम् 'अधारणिज्ज' अविद्यमानाधमर्णम् 'अणुद्धयमुइंग' अनुभृता-आनुरूप्येण वादनार्थमुक्षिप्ताअनुद्भूतावा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गमा यत्र स तथा 'अमिलायमल्लदाम' अम्लानपुष्पमालं 'गणियावरनाडइज्जकलियं गणिकावरैर्नाटकीयैः-नाटकपात्रैः कलितो यः स तथा तम् अणेगतालाचराणुचरिय' अनेकैः प्रेक्षाकारिभिरासेवितमित्यर्थः, 'पमुइयपक्कीलियाभिरामं प्रमुदितैः प्रक्रीडितैश्चजनैरमिरमणीयं jahArihaM'ti य्थायोग्य्म्। _ 'उदाहुसयमेवगच्छित्ता' उताहो स्यमेवगमिष्यसीत्यर्थ । 'नाइविगिटेहिं तिअनत्यन्तदीर्धे ऽअद्धाणेहिं तिप्रयाणकैः 'सुहेहिं तिसुखैः-सुखहेतुभि, 'basahipAyarAsehi'ti वासिक्प्रात्भोज्ञैः 'जएणविजएणंवद्धाइ तिजयेन विजयेनच रिपूणांवर्द्धस्वेत्येवमाशिषप्रयुकतेइत्यर्थः ननुतीर्थकरा यत्र विहरन्ति तत्र देशे पञ्चविंशतेर्योजनानामादेशान्तरेण द्वादशानांमध्ये तीर्थकरातशयात् न वैरादयोऽनर्था भवन्ति, य्दाः॥1॥ "पुव्वुप्पन्ना रोगा पसमंति ईवेर्मारीओ। ऐवुट्ठी अणावुट्ठी न होइ दुभिक्ख डमरं च । / " इति। तत्कथं शरीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभग्नसेनस्य पूर्ववर्णितो व्यतिकरःसंपन्नः? इति, अत्रोच्यते, सर्वमिदमनर्थानर्थजातंप्राणिनांस्वकृतकर्मणः सकाशादुपजायते, कर्म च द्वेधा-सोपक्रमं 1 निरुपक्रमंच 2, तत्र यानि वैरादीनि सोपक्रमकर्मसंपाद्यानि तान्येव जिनातिशयादुपशाम्यन्ति सदौषधात् साध्यव्याधिवत्, यानि तु निरुपक्रमकर्मसंपाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकारणविषयाणि असाध्यव्याधिवत्, अत एव सर्वातिशयसम्पत्समन्वितानांजिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान विहितवन्तः श्रुतस्कन्धः-1 अध्ययन-3 समाप्तम् (अध्ययनं-4-शकटं ) मू. (24) जै णं भंते ! चउत्थस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं साहजनीनामनयरीहोत्थारिद्धस्थिमियसमिद्धा, तीसेणंसाहंजणीए बहियाउत्तरपुरच्छिमेदिसीभाए Page #40 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-4 देवरमणे नामं उजाणेहोत्या, तत्थ णं अमोहस्स जखस्स जक्खाययणे होत्था पुराणे, तत्थ णं साहंजणीए नयरीए महचंदे नामराया होत्या महाय0, तस्सणं महचंदस्सरनो सुसेणे नामंअमचे होत्था सामभयदंड0 निग्गहकुसले, तत्य णं साहंजणीए नयरीए सुदंसणानामंगणिया होत्या वत्रओ, तत्य णं साहंजणीए नयरीए सुभद्दे नाम सत्यवाहे परिवसइ अड्डे0, तस्स णं सुभहस्स सत्यवाहस्स भद्दानामंभारिया होत्था अहीण0, तस्सणं सुभद्दसत्य0 पुत्तेभद्दाए भारियाए अतए सगडे नामं दारए होत्या अहीण0, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं परिसा राया य निग्गए धम्मो कहिओ परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स0 जेट्टे अंतेवासी जाव रायमग्गमोगाढे तत्थ णं हत्यी आसे पुरिसे तेसिं च णं पुरिसाणं मज्झगए पासति एगं सइत्थीयं पुरिसं अवौडगबंधणं उक्खित्त जाव घोसेणं चिंता तहेव जाव भगवं वागरेति, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेय जंबुद्दीवे दीवे भारहे वासे छगलपुरे नामं नगरे होत्या, तत्थ सीहगिरिनाम राया होत्था महया0, तत्थणं छगलपुरे नगरे छणिए नामंछगलीएपरिवसतिअड्डे0 अहम्मिए जावदुष्पडियानंदे, तस्स णं छणियस्स छगलियस्स बहवे अयाण य एलाण य रोज्झाण य वसभाण य ससयाण य सूयराण यपसयाण य सिंघाण य हरिणाण यमयूराण य महिसाण यसतबद्धाण यसहस्सबद्धाण य जूहाणि वाडगंसि सन्निरुद्धाइं चिट्ठति, अन्ने य तत्थ बहवे पुरिसा दिनभैभत्तवेयणा बहवे य अए जाव महिसे य सारक्खमाण संगोवेमाणा चिट्ठति, अन्ने य से बहवे पुरिसा अयाण य जाव गिहंसि निरुद्धा चिट्ठति, अन्नेय से बहवे पुरिसा दिनभै0 बहवे सयए य सहस्से यजीवियाओ ववरोविंति मंसाई कप्पिणीकप्पियाइं करेंति छणीयस्स छगलीयस्स उवणेति, अएने य से बहवे पुरिसा ताइंबहूयाई अयमंसाइं जाव महिसमंसइंतवएसु य कवल्लीसु य कंदूएसु य भजणेसु य इंगालेसु य तलति य भजेति य सोल्लयंति य र ततो रायमगंसि वित्तिं कप्पेमाणा विहरंति, ___अप्पणावियणं से छन्नियए छागलीए तेहिं बहुविह0 मंसेहिं जाव महिसमंसेहिं सोल्लेहि य तलेहि य भजेहि य सुरं च 6 आसाएमाणे विहरति, तते णं से छन्नीए य छगलीए एयकम्मे pa0 vi0 sa0 सुबहुं पावकम्मंकलिकलुसंसमञ्जिणित्ता सत्तवाससयाई परमाउयंपालैत्ता कालमासे कालं किच्चा चोत्थीए पुढवीए उकसेणं दससागरोवमठीएसुनेरइयत्ताए उववन्ने । / वृ.'जइणंभंते! चउत्थस्स उक्खेवउत्ति जइणंभंते!' इत्यादिचतुर्धाध्ययनस्योत्क्षेपकःप्रस्तावना वाच्या इतिगम्यं, सचायं-'जइणं भंते! समणेणंभगवयाजावसंपत्तेणं दुहविवागाणं तच्चस्स अज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं भंते ! के अढे पन्नत्ते?'त्ति, महता' इत्यनेन 'महताहिमवतमहंतमलयमंदरमहिंदसारे सामः-प्रियवचनं 1 भेदः-नायकसेवकयोश्चित्तभेदकरणं 2 दण्डः-शरीरधनयोरपहारः उपप्रदानं-अभिमतार्थदानम् 4 एतान्येव नीतयः सप्रयुक्ता येनस तथा अतएव नयेषु विधाज्ञः-प्रकारवेदिता य इत्यादिरमात्यवर्णको दृश्यः । मू. (25) तते णं तस्स सुभद्दसत्यवाहस्स भद्दा भारिया जाव निंदुया यावि होत्था, जाया जाया दारगा विनिहायमावजंति, तते णं से छन्त्रीए छागले चोत्थीए पुढीवए अनंतरे उबट्टित्ता Page #41 -------------------------------------------------------------------------- ________________ विपाकश्रुतासूत्रम् 1/4/25 इहेव साहंजणीए नयरीए सुभद्दस्स सत्यवाहस्स भद्दाए भारियाए कुचिंसि पुत्तत्ताए उववन्ने, तते णं सा भद्दा सत्यवाही अन्नया कयाइं नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तएणतंदारगंअम्मापियरोजायमेतं चेव सगडस्स हेट्टातो ठाति दोच्चंपि गिण्हावेति अनुपुव्वेणं सारक्खंति संगोवेति संवदेतिजहाउज्झियएजाव जम्हाणं अम्हं इमेदारएजायमेत्ते चेव सगडस्स हेडा ठाविए तम्हाणं होऊ णं अम्ह एस दारए सगडे नामेम, सेसं जहा उझियते, सुभद्दे लवणसमुद्दे कालगते मायावि कालगया, सेऽवि सयाओ गिहाओ निच्छूढे ततेणं से सगडे दारए सयातो गिहाओ निच्छूढे समाणे संघाडगतहेव जाव सुदरिसणाए गाणियाए सद्धिं संपलग्गे यावि होत्था, ततेणं से सुसेने अमचेतं सगडंदारगं अन्नया कयाई सुदरिसणाए गणियाए गिहाओ निच्छुभावेति सुदंसणियं गणियं अभितरियं ठावेति 2 सुदरिसणाए गणियाए सलद्धिं उरालाई माणुस्सगाई भोगभोगाइं जमाणे विहरति, तते णं से सगडे दारए सुदरिसणाओ गिहाओ निच्छ्ढे समाणे अन्नत्य कथवि सुतिं वा अलभ0 अन्नया कयाइरहसियं सुदरिसणागेहं अणुप्पविसइ 2 सुरिसिणाएसद्धिंउरालाई भोगभोगाई मुंजमाणे विहरै, इमंचणंसुसेणे अमचे हातेजावविभूसाएमगुस्सवग्गुराएजेमेव सुदरिसणागणियाए गेहे तेणेव उवागच्छतितेणेव उवागच्छइत्ता सगडं दारयंसुदंसणाए गणियाए सद्धिं उरालाई भोगभोगाइं भुंजमाणं पासइ 2 आसुरुत्ते जाव मिसमिसेमाणे तिवलियं भिउडिं निडाले साइट सगडं दारयं पुरिसेहिं गिण्हाविति अट्टि जाव महियं करेति अवौडगबंधणगं करेति 2 जेणेव महचंदे राया तेणेव उवागच्छइ उवागच्छित्ता करयलजाव एवं वयासी एवं खलु सामी 1 सगडे दारए मम अंतेपुरंसि अवरद्धे, तते णं से महचंदे राया सुसेणं अमचं एवं वयासी-तुमंचेवणं देवाणुप्पिया! सगडस्स दारगस्स दंडं वत्तेहि, तए णं से सुसेणे अमचे महचंदेणं रना अब्भणुनाए समाणे सगडं दारयं सुदरिसणंच गणियं एएणं विहाणेणं वझं आणवेति, तं एवं खलु गोयमा! सगडे दारगे पोरापुराणाणं पच्चणुब्भवामणे विह्र्ति। वृ. 'सुभद्दे लवणे kAla'tti अयमर्थः-'सुभद्दे सत्थवाहे लवणसमुद्दे कालधम्मुणा संजुत्ते यावि होत्थ्ति। मू.(26)सगडे गंभंते! दारए कालगए कहिंगच्छिहिति? कहिं उववजिही?, सगडे गं दारए गोयमा ! सत्तावन्नं वासाई परमाउयं पालैत्ता अजेब तिभागावसेसे दिवसे एगं अहं अओमयं तत्तसमजोइभूयं इत्थिपडिमं अवयासाविते समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववजिहिति, सेणं ततो अनंतरं उव्वट्टित्ता रायगिहे नगरे मातंगकुलंसि जुगलत्ताए पञ्चायाहिति, तते णं तस्स दारस्स अम्मापियरो निवत्तबारसगस्स इम एयारूवं गोण्णं नामधेनं करिस्संति, तं होऊ णंदारगं सगडे नामेणं होऊणं दारिया सुदरिसणानामेणं, तते णं से सगडे दारए उम्मुक्कबालभावे जोव्वण [गमणुपत्ते0] भविस्सइ, तएणं सा सुदरिसणावि दारिया उम्मुक्कबालभावा (विण्णय) जोव्वणगमणुप्पत्ता वेण य जोव्वणेण य लावण्मेण य उक्किट्ठा उक्किसरीरा यावि भविस्सइ, तए णं से सगडे दारए सुदरिसणाए रूवेण य जोवणेण य लावण्णेण य मुच्छिए सुदरिसणाए सद्धिं उरालाइं भोगभोगाई भुंजमाणे विहरिस्सति, Page #42 -------------------------------------------------------------------------- ________________ अध्ययनं 4 श्रुतस्कन्धः - 1, तते णं से सगडे दारए अन्नया कयाइउं सयमेव कूडगाहित्तं उवसंपञ्जितताणं विहरिस्सति, तते गं से सगडे दारए कूडगाहे भविस्सइ अहम्मिए जाव दुप्पडियानंदे एय कम्मे0 सुबहुं पावकम्म समजिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उवन्ने, संसारो तहेव जाव पुढवीए, से णं ततो अनतरं उव्वट्टित्ता वाणारसीए नयरीए मच्छत्ताए उववज्जिहिति, 39 से णं तत्थ णं मच्छबंधिएहिं वहिए तत्थेव वाणारसीए नयरीए सेट्ठिकुलंसि पुत्तत्ताए पच्चायाहिति बोहिं बुज्झे0 पव्व0 सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निक्ख्वो दुहविवागाणं चोत्यस्स अज्झयणस्स अयमट्टे पन्नत्ते ॥ वृ. 'अओमयं' ति अयोमयीं 'तत्तं' तप्तां, कथम् ? इत्याह 'समजोइभूयं' ति समा- तुल्या ज्योतिषां वह्निना भूता या सा तथा ताम् । 'अवयासाविए' त्ति अवयासितः आलिङ्गितः । 'जोव्वण0 भविस्सइ' त्ति 'जोव्वणगमणुपत्ते अलं भोगसमत्थे यावि भविस्सति' इत्येवं द्रष्टव्यम् । 'त sa'tti 'तए णं सा' दृश्यम् । 'vinaya'tti एतदेवं दृश्यं विण्णयपरिणयमेत्ता' / 'निक्खेवोऽत्ति 'एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स अज्झयणस्स अयमट्टे पन्नत्ते' इत्येवंरूपं निगमनं वाच्यमिति । शेषमुपयुज्य प्रथमाध्ययनानुसारेण व्याख्येयमिति चतुर्थाध्ययनविवरणम् ॥ (अध्ययनं - 5 - बृहस्पतिदत्तः मू. (27) जै णं भंते! पंचमस्स अज्झयणस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं कोसंबीनामं नयरी होत्था रिद्धत्थिमिय0 बाहिं चंदोतरणे उज्जाणे सेयभद्दे जक्खे, तत्थ णं कोसंबीए नयरीए सयाणीए नाम राया होत्था महता मियावती देवी, तस्स णं सयाणीयस्स पुत्ते मियादेवीए अत्तए उदायणे णामं कुमारे होत्था अहीण0 जुवराया, तस्स णं उदायनस्स कुमारस्स पउमावतीनामं देवी होत्था, तस्स णं सयाणीयस्स सोमदत्ते नामं पुरोहिए होत्था रिउवेय0, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नामं भारिया होत्या, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए वहस्सतिदत्ते नामं दारए होत्था अहीण0, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गमोगाढे तहेव पासइ इत्थी आसे पुरिसमझे पुरिसं चिंता तहेव पुच्छति पुव्वभगं भगवं ! वागरेति, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सव्वतोभद्दे नामं नयरे होत्था रिद्धत्थिमियसमिद्धे, तत्थ णं सव्वतोभद्दे नगरे जियसत्तू नामं राया, तस्स णं जियसत्तुस्स रनो महेसरदत्ते नामं पुरोहिए होत्था रिउव्वेय 4 जाव अथव्वणकुसले आवि होत्या, तते णं से महेसरदत्ते पुरोहिए जियसत्तुस्स रन्नो रज्जबलववद्धणाट्टआए कल्लाकल्लिं एगमेगं माहणदारयं एगमेगं खत्तियदारयं एगमेगं वैस्सदारयं एगमेगं सुद्ददारगं गिण्हावेति 2 तेसिं जीवंतगाणं चैव हियौंडए गिण्हावेति जियसत्तुस्स रनो संतिहोमं करेति, तणं से महेसरदत्ते पुरोहिए अट्ठमीचोद्दसीसु दुवे माहण 1 खत्तिय 2 वेस 3 सुद्दे 4 चोण्हं मासाणं चत्तारि 2 छण्हं मासाणं अड्ड 2 संवच्छरसस सोलस 2 जाहे जाहे' विय णं जियसत्तू Page #43 -------------------------------------------------------------------------- ________________ 40 विपाकश्रुताङ्गसूत्रम् 1/5/27 राया परबलेणं अभिमुंजइ ताहेताहेविय णं से महेसरदत्ते पुरोहिए अट्ठसयंमाहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं सुद्ददारगाणं अट्ठसयं वेसदारगाणं पुरिसे गिण्हावेति गिण्हावेत्ता तेसिं जीवंताणं चेव हिययौंडीओ गिण्हावेति 2 जियसत्तुस्स रण्णो संतिहोमं करेति, तते णं से परबले खिप्पामेव विद्धंसिआइ वा पडिसेहिजइ वा। वृ. 'riubveya'tti एतेनेदं श्यं-'रिउव्वेयजजुबेयसामवेयाथव्वणवेयकुसले त्ति श्यं व्यक्तं च । 'हिययौंडीओऽत्ति हृदयमांसपिण्डान् । मू. (28) तते णं महेसरदत्ते पुरोहिए एयकम्मे0 सुबहुं पावकम्मं समञ्जिणित्ता तीसं वाससयंपरमाउयंपालैत्ताकालमासे कालं किच्चा पंचमाए पुढवीए उकसेणं सत्तरससागरोवमट्टिएए नरगे उववन्ने, से णं ततो अनंतरं उबट्टित्ता इहेव कोसंबीए नयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए पुत्तताए उववन्ने, तते णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमंएयारूवं नामधेजं क्रेति। जम्हाणं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हाणं हौ अम्हं दारए बहस्सैदत्तेनामेणं, ततेणं से बहस्सतिदत्तेदारएपंचघातिपरिग्गहिएजाव परिवड्डइ, तते णं से बहस्सति0 उम्मुक्कबालभावे जुव्वण0 विण्णय0 होत्था से णं उदायणस्स कुमारस्स पियबालवयस्सए यावि होत्था सहजायए सहवड्डीयए shpNsukiiliye। तते णं से सयाणीए राया अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से उदायणकुमारे बहुराईसर जाव सत्यवाहप्पभीहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमामे सयाणीयस्स रनो महया इड्डीसक्कारसमुदएणं नीहरणं करेति, बहूई लोइयाइं मयकिचाई करेति, तते णं ते बहवे राईसर जाव सत्यवाह0 उदायणं कुमारं महया रायाभिसेएणं अभिसिंचइ, तते णं से उदायणे कुमारे राया जाते म्ह्या0| तते णं से बहस्सतिदत्ते दारए उदायनस्स रन्नो पुरोहियकम्मं करेमाणे सव्वट्ठाणेसु सबभूमियासुअंतेउरेय दिनवियारे जाएयाविहोत्या, ततेणं से बहस्सतीदत्तेपुरोहिए उदायनस्स रण्णो अंतेउरंसि वेलासुय अवेलासु य काले याकाले यराओयवियाले य पविसमाणे अन्नया कयाइं पउमावईए देवीए सद्धिं संपलग्गे याविहोत्था पउमावईएदेवीए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरै । इमं च णं उदायने राया पहाए जाव विभूसिए जेणेव पउमावई देवी तेणेव उवागच्छइ, बहसतिदत्तं पुरोहियं पउमावीदेवीए सद्धिं उरालाई भोगभोगाई भुंजमाणं पासति आसुरुत्ते तिवलि भिउडिं साहटुवहस्सतिदत्तं पुरोहियं पुरिसेहिं गिण्हावेति जावएएणं विहाणेणं वज्झं आणाविए, एवं खलु गोयमा! बहस्सतिदत्ते पुरोहिए पुरापोराणाणं जाव विह्रि। बहस्सतिदत्ते णं भंते ! दारए इओ कालगए समाणे कहिं गच्छिहिति कहिं उववञ्जि हिति?, गोयमा ! बहस्सतिदत्ते णं दारए पुरोहिए चोसदि वासाइं परमाउयं पालैत्ता अजेव विभागवसेसे दिवसे सूलीयभिन्ने कए समामे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवी, ततो हथिणाउरे नगरे मिगत्ताए पञ्चायाइस्सति, से णं तत्थ वाउरितेहिं वहिए समाणे तत्थेव हत्थिणाउरे नगरे सेट्टिकुलंसि पुत्तत्ताए0, बोहिं0 सोहम्मे कप्पे विमाणे0 महाविदेहे वासे सिज्झिहिति निक्खेवो। Page #44 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -1, अध्ययनं - 5 वृ. 'वेलासु' त्ति अवसरेषु - भोजनशयनादिकालेष्वित्यर्थ 'अवेलासु' त्ति अनवसरेषु 'काले' तृतीयप्रथमप्रहरादी 'अकाले च' मध्याहादी, अकालं विशेषेणाह - 'राओऽत्ति रात्री 'वियाले ऽत्ति सन्ध्यायां 'संपलग्गो' त्ति आसक्तः । / श्रुतस्कन्धः - 9 अध्ययनं - 5 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता विपाकश्रुताङ्गसूत्रे प्रथमश्रुतस्कन्धस्य पञ्चम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । अध्ययनं -6 नन्दिवर्धनः 41 मू. (29) जै णं भंते! छट्ठस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं महुरा नाम नयरी, भंडीरे उज्जाणे सुदंसणे जक्खे सिरीदामे राया बंधुसिरी भारिया पुत्ते नंदिवद्धणे कुमारे अहीणे जुवराया, तस्स सिरीदामस्स सुबन्धु नाम अमच्चे होत्या सामदंड0 / तरसणं सुबन्धुस्स अमञ्चस्स बहुमित्तपुत्ते नामं दारए होत्था अहीण0, तस्स णं सिरिदामस्स रन्नो चित्ते नामं अलंकारिए होत्था, सिरिदामस्स रनो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु य सव्वभूमियासु य अंतेउरे य दिन्नवियारे यावि होत्था, तेणं कालेणं तेणं समएणं सामि समोसे परिसा निग्गया रायावि निग्गओ जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स जेट्टे जाव रायमग्गं ओगाढे तहेव हत्थी आसे पुरिसे, तेसिं च णं पुरिसाणं मज्झगय एगं पुरिसं पासति जाव नरनारिसंपरिवुडं । ततेणं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अयोमयंसि समजोईभूयसिहासणंस निविसावेति, तयानतरं च णं पुरिसाणं मज्झगयं बहुविहं अयकलसेहिं तत्तेहिं समजोइभूएहिं अप्पेगैया तंबभरिएहिं अप्पेगैया तौयभरिएहिं अप्पेग0 सीसगभरिएहिं अप्पेग0 कलकलभरिएहिं अप्पेग0 खारतेल्लभरिएहिं महया 2 रायाभिसेएं अभिसिंचते, तयानंतरं च णं तत्तं अयोमयं समजोइभूयं अयोमयसंडास एणं गहायहारं पिणद्धति तयानंतरं च णं अद्धहारं जाव पट्टे मौडं चिंता तहेव जाव वागरेति । एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सीएपुरे नामं नगरे होत्था रिद्ध0, तत्थ णं सीहपुरे नयरे सीहरहे नामं राया होत्या, तस्स णं सीहरहस्स रनो दुज्जोहणे नामे चारगपालए होत्या अहम्मिए जाव दुष्पडियाणंदे, तस्स णं दुज्जोहणस्स चारगपालगस्स इमेयारूवे चारगभंडे होत्था बहवे अयकुंडीओ अप्पेगैयाओ तंबभरियाओ अप्पेगैयाओ तौयभ- रियाओ अप्पेग0 सीसगभरियाओ अप्पेग0 कलकलभरियाओ अप्पेग0 खारतेल्लभरियाओ अगनिकायंसि अद्दहिया चिट्ठति, / तस्स णं दुजोहण0 चारग0 बहवे उट्टियाओ आसमुत्तभरियाओ अप्पेग0 हत्थिमुत्तभरिआओ अप्पेग0 गोमुत्तभरियाओ अप्पेग0 महिसमुत्तभरियाओ अप्पेग0 उट्टमुत्तभरियाओ अप्पेग0 अयमुत्तभरियाओ अप्पेग0 एलमुत्तभरियाओ बहुपडिपुन्नाओ चिट्ठति । तस्स णं दुजोहण 0 चारगपालगस्स बहवे हत्थुडुयाण य पायंदुयाण य हडीण य नियलाण य संकलाण य पुंजा निगरा य सन्निक्खित्ता चिट्ठति, तस्स णं दुज्जोहण0 चारग0 स्स बहवे वेणुलयाण य वेत्तलयाणय चिञ्चालयाण य छियाणं कसाण य वायरासीण य पुंजा निगरा चिट्ठति, तस्स णं दुजोहण0 चारग0स्स बहवे Page #45 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/6/29 सिलाण यलौडाण य मोग्गराण य कनंगराण य पुंजा निगरा चिट्ठति । तस्सणं दुजोहण0 चारग0स्स बहवे तंताण य वरत्ताण य वागरजाण यवालयसुत्तरण य पुंजा निगरात चिट्ठति, तस्स णं दुजोहण0 चारग0 स्स बहवे असिपत्ताण य करपत्ताण य खुरपत्ताण य कलंबचीरपत्ताण य पुंजा निगरा चिट्ठति, तस्स णं दुजोहण चारग0स्स बहवे लोहखीलाण य कडगसकराण य चम्मपट्टाण य अल्लपल्लाण य पुंजा निगरा चिट्ठति, तस्स णं दुञोहण0 चारग0स्स बहवे सूतीण य डंभणाण य कोट्टिलाण य पुंजा निगरा चिट्ठति, तस्स णं दुजोहण0चारगस्स बहवे सत्था णय पिप्पलाण य कहाडाण य नहच्छेयणाण य दब्भतिणाणय पुंजा निगरा चित्त्त्थ्ति। तते णं से दुजोहणे चारगपाले सीहरथस्स रनो बहवे चोरे य पारदारिए य गंठिभेदे य रायावकारी याणधारएय बालघातएयविसंभघाते यजुतिकरेयखंडपट्टे य पुरिसेहिं गिण्हावेति 2त्ता उत्ताणए पाडिति लोहदंडेणं मुहं विहाडेइ अप्पेगतिए तत्ततंबं पज्जेति अप्पेगतिया तौयं पजेतिअप्पेगतिए सीसगंप0 अप्पगे0 कल02 अप्पे0 खारतेल्लं अप्पेगैयाणंतेणंचेव अभिसेयगं करेति, अप्पे0 उत्ताणए पाडेति आसमु0 पजेति ape0 हत्थिमुत्तं पजेति जाव एलमुत्तं पजेति, अप्पेगतिए हेट्ठामुहे पाद्देति। छडछडस्स वम्मावेति, अप्पेग0 तेणं चेव उवीलं दलयति अप्पे0 हत्धुंडुयाइं बंधावेति अप्पे0 पायंदुडियंबंधावेतिअप्पे0 हडिबंधणंकरेतिअप्पे0 नियडबंधणंकरेति अप्पे0 संकोडियमोडिययं करेति अप्पेग0 संकलबंधणं करेति अप्पेग0 हत्थछिन्नए करेति जाव सत्योवाडियं करेति अप्पेग0 वेणुलयाहि य जाव वायरासीहि य हणावेति अप्पेग0 उत्ताणए कारवेति उरे सिलंदलावेति तओ लौलंछुभावेइ 2 पुरिसेहिं उककंपावेति अप्पेग तंतीहि यजाव सुत्तरजूहि य हत्थेसुपाएसुय बंधावेति अगडंसिओचूलयालगंपजेतिअप्पेग0 असिपत्तेहि यजाव कलंबचीरपत्ते हि य पच्छाति खारतेल्लेणं अभिंगावेति अप्पे0 निलाडेसु य अवदूसु य कोपरेसु य जाणुसुयखलुएसुअलोहकीलए य कडसकराओय दवावेति अलए भंजावेति अप्पेग0 सुतीओ य दंभणाणि य हत्थंगुलियासु य पायंगुलियासु य कोट्टिल्लएहिं आउडावेति 2 भूमिं कंडूयाबेति अप्पेग0 सत्थेहि यजाव नहच्छेदणेहि य अंगपच्छावेइ दब्भेहि य कुसेहियउल्लवद्धेहिय वेढावेति आयवंसि दलयति सुक्के समाणे चडचडस्स उप्पाद्देति। ततेणं से दुञोहणे चारगपालए एयकम्मे सुबहुंपावकम्मं समजिणित्ता एगतीसंवाससयाई परमाउयं पालैत्ता कालमासे कालं किच्चा छट्टीए पुढवीए उक्कोसेणं बावीससागरोवमठितीएसु नेरैत्ताए उव्व्न्ने। वृ. 'चित्तंबहुविहति आश्रर्यभूतंबहुप्रकारचेत्यर्थ अलंकारियकम्मतिक्षुरकर्म सव्वहाणेसुत्ति शय्यास्थानभोजनस्थानमन्त्रस्थानादिषुआयस्थानेषुवाशुल्कादिषु सव्वभूमियासुत्ति प्रासादभूमिकासु सप्तमभूमिकावसानासु पदेषु वा-अमात्यादिषु । 'दिन्नवियारेऽत्ति राज्ञाऽनुज्ञानसंचरणः अनुज्ञ्यात्विचार्न्नोवा|क्ल्क्ल्भ्रिएहि ति कलकलायतैति कलकलं-चूर्णादिभिश्रजलं तहतैः, तप्तं अयोमयमित्यादि विशेषणम् । 'हारं piNaddhati'tti परिधापयन्ति, किं कृत्वा इत्याह-अयोमयं संदंशकं गृहीत्वेति, तत्र हारः अष्टादशसरिकः । 'अवहारं ति नवसरिकः, Page #46 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययन-6 यावत्करणात् 'तिसरियं पिणद्धति पालंबं पिणद्धति कडिसुत्तयं पिणद्धंति' इत्यादि, त्रिसरिक प्रतीतंप्रालम्बो-झुम्बनकंकटीसूत्रं व्यक्तं पट्टति ललाटाभरणंमुकुटं-शेखरकः 'चिंता तहेवत्ति तंपुरुषं दृष्ट्वा गौतमस्य विकल्पस्तथैवाभूत् यथा हिप्रथमेऽध्ययने, तताहि-'न मे दिट्ठा नरया वानेरइयावा, अयंपुण पुरिसेनिरयपडिरूवियंवेयणंवेएइत्ति,यावत्करणादेवंश्यम्-'अहापजत्तं भत्तपाणंपडिगाहेतिजेणेव समणं भगवं तेणेव उवागच्छइ' इत्यादि वाच्यं 'vAgareti'tti कोडसी जन्मान्तरे आसीदित्येवं गौतमः पृच्छति भगवांस्तु व्याक्रोति-क्थ्य्ति। ___ 'चारगपाले त्ति गुप्तिपालकः । 'चारगभंडेऽत्ति गुप्तयुपकरणम् । 'hatyuMDuyANa'tti अण्डूनिकाष्ठादिमयबन्धनविशेषाः, एवंपादान्दुकान्यपि, 'haDINaya'ttihaDayaH-खोटकाः puMja'ttisazikharo राशि निगर tiraashimaatrm|4 'वेणुलयाण यत्तिस्थूलवंशलतानां vettalayANaya'ttijalajavaMzalatAnAM 'ciMca'tti चिञ्चालतानाम् अम्बिलिकाकम्बानां chiyANa'tti श्लक्ष्णचर्मकशानां 'कसाण ya'tti चर्मयष्टिकानां 'vAyarAsINa'ti वल्करश्मयो वटादित्वगमयसिंदुराणि ताडनप्रयोजनानि तेषां पुनास्तिष्ठन्तीति योग्ः। 'सिलाण यत्ति षदां 'लौलाण यत्ति लगुडानां 'मुग्गराण यत्ति व्यक्तं 'कनंगराण यत्ति काय-पानीयाय नङ्गराः-बोधिस्थनिश्चलीकरणपाषाणास्ते कनङ्गराः कानंगरा वा-ईषन्नंगरा इत्यर्थः । 'तए णं सेऽत्ति एतस्य स्थाने ऽतस्स णं ति मन्यामहे एतस्यैव सङ्गतत्वात् पुस्तकान्तरे दर्शनाच्चेति । 'असिपत्ताण यत्ति असीनां 'करपत्ताण यत्ति क्रकचानां 'खुरपत्ताणयत्तिक्षुराणां 'kalaMbacIrapattANaya'ttialInAM-वृश्चिकपुच्छाकृतीनां डंभणाणयत्ति यैरग्निप्रता- पितैर्लोहशलाकादिभि परशरीरे उत्पाद्यते तानि दम्भकानि 'koTTillANaM'ti ह्रस्वमुद्गरविशेषाणां 'पच्छाण यत्ति प्रच्छनकानां पिप्पलाण यत्ति ह्रस्वक्षुराणां कुठारा नखछेदनकानिदर्भाश्च प्र्तीताः। 'अणहारए यत्ति ऋणधारकान् 'संडपट्टे यत्ति घूर्तान् । 'अप्पेगैयत्ति अप्येककान् कांश्चिदपीत्यर्थः panjeti'tti पाययति 'अप्पेगैयाणं तेणंचेवओवीलं दलयति' तेनैव अवपीडंशेखरं मस्तके तस्यारोपणात् उपपीडां वा-वेदनां दलयति-केरोति 'संकोडियमोडिएऽत्ति सोटिताश्च-सोचिताङ्गा मोटिताश्च-चलिताङ्गाः इति द्वन्द्वोऽतस्तान् 'अप्पेगइए हत्यच्छिन्नए करेति' इत्यत्र यावत्करणादिदं श्यं-'पायच्छिन्नए एवं नक्कौडजिब्मसीसछिन्नए' इत्यादि, 'सत्योवाडियएऽत्ति शस्त्रावपाटितान्-खङ्गादिना विदारितान् 'अप्पेगैया वेणुलयाहिं' इत्यत्र यावत्करणात् 'वेत्तलयाहि य चिंचलयाहिं' इत्यादि दृश्यम् । _ 'उरे सिलंदलावे' इत्यादि, उरसिपाषाणंदापयति तदुपरिलगुडं दापयतिततस्तंपुरुषाभ्यां लगुडोभयप्रान्तनिविष्टाभ्यां लगुडमुत्कम्पयति-अतीवचलयति यथाऽपराधिनोऽस्थीनि दल्यन्त इति भावः । 'तंतीहिय' इत्यत्र यावत्करणादिदंश्यं-'वरत्ताहि' वागरज्जूहि' इत्यादि, अगडंसित्ति कूपे 'ucUlayAlagaM'ti अधःशिरस उपरि पादस्य कूपजले बोलणाकर्षणं 'pajjei'tti पाययति खादयतीत्यादिलौकिकीभाषा कारयतीतितुभावार्थः, 'avadUsuya'ttikRkATikAsu खलुएसुत्ति पादमणिबन्धेषु अलिए bhaMjAvei'tti वृश्चिककण्टकान् शरीरे प्रवेशयतीत्यर्थ 'सूईओऽत्ति सूची: 'डंभणाणि यत्ति सूचीप्रायाणि डम्भकानि हस्ताङ्गुल्यादिषु 'कोट्टिल्लएहिंति मुद्गरकैः 'आओडावेइत्तिआखोटयति प्रवेशयतीत्यर्थ भूमिं कंडुयावेइत्तिअङ्गुलीप्रवेशितसूचीकैः हस्तैः भूमिं कण्डूयते, महादुःखमुत्पद्यते भूमिकण्डूयनं कारयतीति । 'दब्भेहि यत्ति दर्भा-समूलाः Page #47 -------------------------------------------------------------------------- ________________ 44 विपाकश्रुताङ्गसूत्रम् 1/6/30 'कुसेहि यत्ति kushaaH-निर्मूलाः। मू. (30) सेणंततो अनंतरंउव्वट्टित्ता इहेव महुराए नगरीएसिरीदामस्स रन्नो बंधुसिरीए देवीए कुञ्छिसि पुत्तत्ताए उववन्ने, तते णं बंधुसिरी नवग्रहं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाया, ततेणंतस्स दारगस्स अम्मापियरो निव्वत्तबारसाहे इमंएयाणुरूवंनामधेचं करेंति होऊ णं अम्हं दारगाणं नंदिसेए नामेणं । तते णं से नंदिसेणे कुमारे पंचधातीपरिवुडे जाव परिवुडि, तते णं से नंदिसेणे उम्मुक्कबालभावे जाव विहरति जोच्च0 जुवराया जाते यावि होत्था, तते णं से नंदिसेणं रज्जे य जाव अंतेउरे यमुच्छिते इच्छति सिरिदामं रायं जीवियातो ववरोवित्तए सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए, तते णं से नंदिसेणे कुमारे सिरीदामस्स रन्नो बहूणि अंतराणि य छिद्दाणि य विवरणिय पडिजागरमाणे विह्र्ति॥ ततेणंसेनंदिसेणेकुमार सिरीदामस्सरनोअंतरंअलभमाणे अन्नाया कयाइंचित्तंअलंकारियं सद्दावेति 2 एवं वयासी-तुम्हे णं देवामुप्पिया ! सिरीदामस्स रन्नो सव्वट्ठाणेसु य सव्वभूमीसु य अंतेउरे दिन्नवियारे सिरीदामस्स रन्नो अभिक्खणं 2 अलंकारियं कम्मं करेमाणे विहरसि, तण्णं तुम्हं देवाणुप्पिया! सिरीदामस्सरनो अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि तो णं अहं तुम्हं अद्धरजयं करेस्सामि तुम्हं अम्हेहिं सद्धिं उरालाई भोगभोगाई जमाणे विह्रिस्स्सि। तते णं से चित्ते अलंकारिए नंदिसेणस्स कुमारस्स वयणं एयमट्ठ पडिसुणेति, तए णं तस्स चित्तस्सालंकारियस्स इमेयारूवेजाव समुप्पज्जित्था जइणं मम सिरीदामेराया एयमटुंआगमेति तते णं मम न नजति केणति असुभेणं कुमरणेणं मारिस्सतित्तिक? भीए जेणेव सिरीदामे राया तेणेव उवागच्छति सिरीदामं रायं रहस्सियगं करयल0 एवं वयासी-एवं खलु सामी! नंदिसेणे कुमारे रज्जे य जाव मुच्छिते इच्छति तुब्भे जीवियातो ववरोवित्ता सयमेव रजसिर कारेमाणे पालेमाणे विहरित्तए, तते णं से सिरिदामे राया चित्तस्स अलं0 अंतिए एयमटुं सोचा निसम्म आसुरुत्ते जाव साहट्टनंदिसेणं कुमारं पुरिसेहिं सद्धिं गिण्हावेति, एएणं विणेणं बझं आणवेत्ति, तं एवं खलु गोयमा ! नंदिसेणे पुत्ते जाव विहरति । नन्दिसेणे कुमारे इओ चुए कालमासे कां किचा कहिं गच्छिही कहिं उवञ्जिही ?, गोयमा ! नंदिसेणे कुमारे सद्धिं वासाई परमाउयं पालैत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव ततो हत्थिणाउरे नगरे मच्छत्ताए उववजिहिति, सेणं तत्थमच्छीएहिं वधिए समाणे तत्थेव सेडिकुले बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति वुझिहिति मुच्चिहिति परिनिविहिति सव्वदुक्खाणमंतं करेहिति, एवं खलु जंबू! निक्लेवो छट्ठस्स अज्झयणस्स अयमढे पन्नत्तेत्तिबेमि । वृ. कुमारेऽत्ति कुमार्ः। अंतराणि यत्तिअवसरान् 'छिड्डाणि यत्तिअल्पपरिवारत्वानि, 'विरहाणि यति विजनत्वानि । एवं खलु जंबू!' इत्यादि 'निक्षेपो' निगमनम् षष्ठाध्ययनस्य यावत् 'अयम?'त्यादि 'bemi'tti ब्रवीम्यहं भगवतः समीपे अमुंव्यतिकरं विदित्वेत्य्र्थ्ः। श्रुतस्कन्धः-1 अध्ययनं-6 समाप्तम् (अध्ययन-7 उंबरदत्तः मू. (31) जति णं भंते ! उक्खेवो सत्तमस्स एवं खलु जंबू ! तेणं कालेण तेणं समएणं पाडलसंडे नगरे वनसंडे नाम उजाणे उंबरदत्तो जक्खो, तत्थ णं पाडलसंडे नगरे सिद्धत्थे राया Page #48 -------------------------------------------------------------------------- ________________ अध्ययनं -7 श्रुतस्कन्धः - 1, तत्थ णं पाडलसंडे नगरे सागरदत्ते सत्यवाहे होत्था अड्डे0 गंगदत्ता भारिया । तरसणं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते नामं दारए होत्या अहीण0 जाव पंचिंदियसरीरे, तेणं कालेणं तेणं sa0 समोसरणं जाव परिसा पडिगया, तेणं कालेणं तेणं सम0 भगवं गोयमे तहेव जेणेव पाडलसंडे नगरे तेणेव उवागच्छति पाडलसंडं नगरं पुरत्थिमिल्लेणं दुवारेणं अणुष्पविसति तत्थ णं पासति एवं पुरिसं केच्छुल्लं कोढियं दौयरियं भगंदरियं अरिसिल्लं कालिं सोगिल्लं सुमुहसुयहत्थं सुयपायं सुयहत्थंगुलियं सडियपायंगुलियं सडियकन्ननासियं रसीयाए वा पूईएण यथिविधिवितवणमुहकिमिउत्तयंतपगलंतपूयरुहिरं लालापगलंत कन्ननासं अभिक्खणं 2 पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई विसराई कुवमाणं मच्छियाचडगरपहकरेणं अन्निजमाणमग्गं फुट्टहडाहडसीसं दंडिखंडवसणं खंडमल्लगखंडधडत्थर्यं गेहे देहबलियाए वित्तिं कप्पेमाणं पासति । 45 तदा भगवं गोयमं उच्चनीय जाव अडति अहापजत्तं गिण्हतिं पाड0 पडिनिक्खमति जेणेव समणे भगवं0 भत्तपाणं आलोएति भत्तपाणं पडिदंसेति समणेणं अब्भणुन्नाए समाणे जाव बिलमिव पन्नगभूते ( अप्पाणेणं) संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से भगवं गोयमे दोपि छट्टक्खमणपारणगंसि पढमाए पोरसीए सज्झाए जाव पाडलिसंडं नगरं दाहिणिल्लेणं दुवारेणं अणुप्पविसति तंचेव पुरिसं पासति कच्छुल्लं तहेव जाव संजमेणं तवसा विहरति, तते णं से गोयमे तच छट्ट0 तहेव जाव पञ्चत्थिमिल्लेणं दुवारेणं अणुपविसमाणे तंचेव पुरिसं कच्छुल्लं पासति चोत्थछट्ट0 उत्तरेणं0 इमीसे अज्झत्थिए समुप्पत्रे अहो णं इमे पुरिसे पुरापोराणाणं जाव एवं वयासी एवं खलु अहं भंते ! छहस्स पारण0 जाव रीयंते जेणेव पाडलसंडे नगरे तेणेव उवागच्छइ 2त्ता पाडलि0 पुरच्छिमिल्लेणं दुवारेणं पविट्टे, तत्थ णं एवं पुरिसं पासामि कच्छुल्ल जाव कप्पेमाणं तं अहं दोच्चछट्टपारणगंसि दाहिणिल्लेणं दुवारेणं तच्चछट्ठक्खमण0 पञ्च्चत्थिमेणं तहेव तं अहं चोत्थछट्ठ0 उत्तरदुवारेण अणुष्पविसामि तं चैव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणे विहरति चिंता मम पुव्वभवपुच्छा वागरेति । एवं खलु गोयमा ! तेणं कालेणं तेणं सम0 इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे नाम नगरे होत्था रिद्ध0, तत्थ णं विजयपुरे नगरे कणगरहे नामं राया ho0, तस्स णं कणगरहस्स रन्नो धनंतरी नामं विजेहो0, अटुंगाउव्वेयपाढए, तंजहा - कुमारभिचं 1 सालागे 2 सल्लकहत्ते 3 कायतिगिच्छा 4 जंगोले 5 भूयविज्जे 6 रसायणे 7 वाजीकरणे 8 सिवहत्थे सुहहत्थे लहुहत्थे, तते गं से धन्वंतरी विज्जे विजयपुरे नगरे कणगरहस्स रन्नो अंतेउरे य अन्नेसि च बहूणं राईसर जाव सत्थवाहाणं अन्नेसिं च बहूणं दुब्बलाण य 1 गिलाणाण य 2 वाहियाण य रोगियाण य अणाहाण यसणाहाण य समणाण य माहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगतियाणं मच्छमंसाई उवदंसेति अप्पे0 कच्छपमंसाइ अप्पे0 गाहामं अप्पे0 मगरमं0 a0 सुंभारमं0 अप्पे0 अयमंसाइं एवं एलारोज्झसुयरमिगससयगोमंसमहिसमंसाई अप्पे0 तित्तरमंसाई अप्पे0 वट्ट0 कलाव0 कपोत0 कुक्कर्3a0 मयूर0 / -अन्नेसिं च बहूणं जलयरथलयरखहयरमादीमं मंसाई उवदंसेति अप्पणाविय णं से धन्वंतरीविज्जे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य अनेहि य बहूहिं जलयरथलयर Page #49 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/7/29 खहयरमंसेहि य सोल्लेहि य तलेहि य भिजेहिं सुरं च 6 आसाएमाणे विसाएमाणे विहरति । ततेणंसे धनंतरी विजेएयकम्मे सुबहुंपावं कम्मसमजिणित्ता बत्तीसंवाससयाइंपरमाउयं पालैत्ता कालमासे कालं किच्चा छडीए पुढवीए उक्कसेणं बावीससागरोवमा0 उव्व्न्ने। ततेणं गंगदत्ता भारियाजायणिदुयायाविहोत्थाजायाजायादारगा विनिधायमावजंति, तते णं तीसे गंगदत्ताए सत्यवाहीए अन्नया कयाइं पुबरतावरत्तकालसमयसि कुडुंबजागरियं जागरमा0 अयं अब्भथिए0 समुप्पन्ने-एवंखलु अहंसागरदत्तेणं सत्यवाहेणंसद्धिं बहूईवासाई उरालाई मणुस्सगाई भोगभोगाइं जमाणी विह्रामि। नोचेवणं अहं दारगं वा दारियं वा पयामि, तंधण्णाओणं ताओ अम्मयाओ सपुत्राओ कयत्थाओ कयलक्खणाओ सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासिं मन्ने नियगकुच्छिसंभूगाईथणदुद्धलुद्धगाइं महुरसमुल्लावगाइंमम्मणं पयंपियाइंथणमूलकक्खदेसभागं अतिसरमाणगाति मुद्धगाइंपुणोय कोमलकमलोवमेहि य हत्येहिं गिण्हेऊण उच्छंगंनिवेसियाति दिति समुल्लावए सुमहुरे पुणो 2 मंजुलप्पमणिते, अहंणं अदन्ना अपुत्रा अकयपुन्ना एतो एगमवि न पत्ता, तंसेयं खलु मम कल्ले जाव जलंते सागरदत्तं सत्यवाहं आपुच्छित्ता सुबहुं पुष्फवत्थगंधमल्लालंकारंगहाय बहुमित्तणनैनियगसयणसंबंधिपरिजनमहिलाहिं सद्धिं पाडलसंडाओनगराओ पडिनिक्खमित्ता बहिया जेणेव उंबरदत्तस्सजखस्सजक्खायतणे तेणेव उवागच्छइ उवागच्छित्ता तत्थ णं उंबरदत्तस्स जखस्स महारिहं पुप्फचणं करेइत्ता जाणुपायवडियाए ओयावित्ते। __ जति णं अहं देवाणुप्पिया! दारगं वा दारियं वा पयामि तो णं अहं तुब्भं जायं च दायंच भायंच अक्खयनिहिं च अणुवड्वैस्सामित्तिकटुओवाइयं ओवाइणित्तए, एवं संपेहेइ 2 ता कल्लं जाव जलंतेजेणेव सागरदत्तेसत्यवाहेतेणेव उवागच्छतिर तासागरदत्तंसत्यवाहंएवंवयासी-एवं खलु अहं देवाणुप्पिया ! तुब्भेहिं सद्धिं जाव न पत्ता, तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया जाव उवाइन्नित्ते॥ तए णं से सागरदत्ते गंगदत्तं भारियं एवं वयासी ममंपिणं देवाणु0 एस चेव मनोरहे, कहणं तुमंदारगंवा दारियं वा पयाएजसि?, गंगदत्ताए भारियाएएयमट्ठ अणुजाणति, तते णं सा गंगदत्ता भारिया सागरदत्तसत्यवाहेणंएयमर्3ह अब्मणुन्नायासमाणी सुबहुं पुष्फजावमहिलाहिं सद्धिं सयाओगिहाओपडिनिक्खमैपडिनिक्खमैत्ता पाडलसंडं नगरं मझमज्झेणं निग्गच्छति 2 जेणेवपुक्खरिणी तेणेव उवागच्छति 2 पुक्खरिणीएतीरे सुबहु पुप्फवस्थगंधमलालंकारं उवणेति 2 पुस्खरिणी ओगाहेति 2 जलमजणं करेति 2 जलकीडं करेमाणी व्हाया कयकौयमंगलपायच्छित्ता उल्लगपडसाडिया पुक्खरिणीओ पञ्चुत्तरति 2 तं पुष्फ0 गिण्हति 2 / -जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति 2 उंबरदत्तस्स जक्खस्स आलोएपणामंकरेति 2 लोमहत्वं परामुसति 2 उंबरदत्तंजकावलोमहत्येणं पमञ्जति 2 दगधाराए अब्भोक्खेति 2 पम्हल0 गायलट्टी ओलूहेति 2 सेयातिं वत्थाई परिहेति महरिहं पुप्फारुहणं वत्थारुहणंमल्लारुहणं गंधारुहणं चुन्नारुहणं करेतिर धूवं डहतिजाणुपायवडियाएवंवयति-जै णं अहं देवाणुप्पिया! दारगंवा दारियं वा पयामि ते णं जाव उवातिणति 2 ता जामेव दिसिं पाउन्भूया तामेव दिस्ण्प्द्दिग्या|त्तेन्न्ण् से धनंतरी विज ताओ नरयाओ अनंतरं उबट्टित्ताइहेव ____ Page #50 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययन-7 47 जंबुद्दीवे 2 पाडलसंडे नगरे गंगदत्ताए भारियाए कुच्छिसि पुत्तत्ताएउववन्ने, ततेणंतीसे गंगदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुत्राणं अयमेयासवे दोहले पाउब्भूते-धन्नाओ णं ताओ जाव फले जाओ णं विउलं असनं पानं खाइमं साइमं उवक्खडावेति 2 बहुहिं जाव परिवुडाओ तं विपुलं असनं पानं खाइमसाइमंसुरंच 6 पुष्फजाव गहाय पाडलसंड नगरंमज्झंमज्झेणं पडिनिक्खमै पडिनिक्खमित्ता जेणेव पुक्खरिणी तेणेव उवागच्छति तेणेव उवागच्छित्ता पुखरणी ओगाहिंति बहाता जाव पायच्छित्ताओ तं विपुलं असणं0 बहूहि मित्तनाइ जाव सद्धिं आसादेति दोहलं विणयेति, एवं संपेहेइ 2 कल्लं जाव जलंते जेणेव सागरदत्ते सत्यवाहे तेणेव उवागच्छति 2 सागरदत्तं सत्थवाह एवं वयासी ___धन्नाओ णं ताओ जाव विणेति तं इच्छामि णं जाव विणित्तए, तते णं से सागरदत्ते सस्थवाहे गंगदत्ताए भारियाए एयमटुंअणुजाणति, ततेणं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुनाया समाणी विपुलं असनं0 उवक्खडावेति तं विपुलं असनं 4 सुरं च 6 सुबहुं पुप्फं परिगिण्हावेइ बहूहिंजावण्हाया कयबलिकम्मा जेणेव उंबरदत्तस्स जक्खाययणे जाव घूवंडहै जेणेव पुस्खरणी तेणेव उवागच्छति, तते णं तातो मित्त जाव महिलाओ गंगदत्तं सत्यवाह सव्वालंकारविभूसियं करेंति, तते णं सा गंगदत्ता भारिया ताहि मित्तनाईहिं अन्नाहिं बहूहिं नगरमहिलाहिं सद्धिं तं विपुलं असणं 6 दोहलं विणेति 2 जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया, सा गंगदत्ता सत्यवाही पसत्थदोहला तं गब्भं सुहंसुहेणं परिवहति । तते णं सा गंगदत्ता भारिया न वण्हं मासाणं बहुपडिपुन्नाणं जाव पयाया ठी0 या जाव जम्हा णं इमे दारए उंबरदत्तस्स जक्खस्स उववातियलद्धते तं होऊणं दारए उंबरदत्ते नामेणं, तते णं से उंबरदत्ते दारए पंचधातिपरिग्गहिए परिवड्वै, तते णं से सागरदत्ते सत्यवाहे जहा विजयमिते जाव कालमासे कालं किच्चा, गंगदत्तावि, उंबरदत्ते निच्छूढे जहा उन्झियते, ततेणं तस्स उंबरदत्तस्स अन्नया कयाविसरीरगंसि जमगसमगमेव सोलस रोगायंका पाउन्भूया, तंजहा सासे खासे जाव कोढे, तते णं से उंबरदते दारए सोलसहि रोगायंकेहि अभिभूए समाणे सडियहत्यं जाव विहरति, एवं खलु गोयमा ! उंबरदत्ते पुरा पोराणाणं जाव पचणुब्भवमाणे विहरति, ततेणं से उंबरदत्ते दारए कालमासे कालं किच्चा कहिंगच्छिहिति कहिं उववजि हिति ?, गोयमा! उंबरदत्ते दारए बावत्तरि वासाइं परमाउयं पालैत्ता कालमासे कालं किया इमीसे रयणप्पभाए पुढवीएनेरइयत्ताएउववन्ने संसारोतहेवजावपुढवी, ततोहत्थिणाउरे नगरे कुक्कडत्ताए पञ्चायायाहिति गोहिवहिए तहेव हथिणाउरे नगरे सेट्टिकुलंसि उववजिहिति बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निक्खेवो । वृ.जइणंभंते!' इत्यादिरुक्षेपः सप्तमस्याध्ययनस्य वाच्य इति । kacchullaM'ti कण्डूमन्तं 'दौ, yariya'ti जलोदरिकं 'भगंदलियंति भगन्दरवन्तं 'सोगिल न्ति शोफवन्तं, एतदेव सविशेषाह-'सुयमुहसुयहत्थंति shuunmukhshuunhstN| "thivithiviMta'tti अनुकरणशब्दोऽयं 'vaNamuhakimiuttayaMtapagalaMtapUyaruhiraM'ti व्रणमुखानि कृमिभिरुत्तुद्यमानानि-ऊर्द्धव्यथ्यमानानि प्रगलपूयरुधिराणि च यस्य स तथा तम् । लालापगलंतकननासंति लालाभि-क्लेदतन्तुभि प्रगलन्तौ की नासा च यस्य स तथा Page #51 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/7/29 तम्, 'अभिक्खणं तिपुनःपुनः 'कट्ठाइंति क्लेशहेतुकानि कलुणाईतिकरुणोत्पादकानि वीसराइंति विरूपध्वनीनीतिगम्यते, 'कूयमाणं तिकूजन्तम्-अव्यक्तं भणन्तं, शेषं सर्वप्रथमाध्ययनवत् नवरं देहंबलियाए देहबलिमित्यस्याभिधानंप्राकृतशैल्या देहबलियातीए देहंबलियाए 'pADa'tti पाडलिसंडाओ नगराओ ऽपडिणि त्ति पडिनिक्खमैत्ति दृश्य, 'जेणेव समणे भगवं महावीरे तेणामेवउवागच्छति2 गमणागमणाएपडिकमई ईपिथिकी प्रतिक्रमतीत्यर्थ भत्तपाणंआलोएइ 2 भत्तपाणं पडिसेइ 2 समणेणं भगवा अब्मणुन्नाए यावत्करणात् 'समाणे' ityaadishy। 'बिलमिव पन्नगभूए अप्पाणेणं आहारमाहारेइत्तिआत्मना आहारयति, किंभूतः सन् ? इत्याह-'पन्नगभूतः' नागकल्पो भगवान आहारस्य रसोपलम्मार्थमचर्वणात, कथम्भूतमाहारम् -बिलमिव असंस्पर्शनात्, नागो हि बिलमसंस्पृशन् आत्मानं तत्र प्रवेशयति, एवं भगवानप्याहारमसंस्पृशन् सोपलम्मानपेक्षः सन्नाहरयतीति । 'दोचंपित्ति द्विरपि द्वितीयां वाराम् _ 'अटुंगाउव्वेयपाढएऽत्तिआयुर्वेदो-वैद्यकशास्त्रं कुमारभिचं ति कुमाराणां-बालकानां भृतौ-पोषणे साधुकुमारभृत्यं, तद्धिशास्त्रंकुमारभरणस्य-क्षीरस्यदोषाणांसंशोधनार्थ दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति 1 'salAga'tti शलाकायाः कर्म शालाक्यं तप्रतिपादक तन्त्रमपिशालाक्यं, तद्धिऊर्ध्वजन्तुगतानां रोगाणां श्रवणवदनादिसंश्रितानामुपशमनार्थमिति 'सल्लहत्तेऽति शल्यस्य हत्या हननमुद्धार इत्यर्थ शल्यह्या तत्प्रतिपादकं शास्त्रं शल्यहत्यमिति 'कायतिगिच्छिति कायस्य-ज्वरादिरोगग्रस्तशरीरस्य विकित्सा-रोगप्रतिक्रिया यत्राभिधीयते तत्कायचिकित्सैव, तत्तन्त्रं हि मध्याह्नसमाश्रितानां ज्वरातीसारादीनां shmnaarthmiti। _ 'जंगोलेऽत्ति विषघातक्रियाऽभिधायकं जङ्गोलं-अगदं तत्तन्त्रं तद्धि सर्पकीटलूतादष्टविनाशार्थं विविधविषसंयोगोपशमनार्थं चेति 'bhUyaveja'tti भूतानां निग्रहार्था विद्या-शास्त्रं भूतविद्, साहि देवासुरगन्धर्बयक्षराक्षसाधुपसृष्टचेतसांशान्तिकर्मबलिकरणादिभिर्ग्रहोपशमनार्था रसायणेऽत्ति रसः-अमृतरसस्तस्यायनं प्राप्ति रसायनंतद्विधयःस्थापनमायुर्मेघाकरं रोगोपहरणसमर्थचतदभिधायकंतन्त्रमपि रसायनम् वाईकरणेऽत्तिअवाजिनो वाजिनःकरणंवाजीकरणंशुक्रवर्द्धनेनाश्वस्येव करणमित्यर्थतदभिधायक शास्त्रम्, अल्पक्षीणवि-शुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थं चेति । 'सिवहत्थेऽत्ति आरोग्यकरहस्तः 'सुहहत्थेऽत्ति शुभहस्तः-प्रशस्तकरः सुखहेतुहस्तो वा 'लहुहत्थे ति dksshstH। 'राईसर' इत्यत्र यावत्करणात् 'तलवरमाडंबियकोडुंबियसेट्ठी तिश्यं, 'दुब्बलाण यत्ति कृशानां हीनबलानां वा 'गिलाणाण यत्ति क्षीणहर्षाणां शोकजनितपीडानामित्यर्थ वाहियाण यत्तिव्याधि-चिरस्थायीकुष्ठादिरूपःससंजातो येषांतेव्याथिता व्यथितावा-उष्णादिभिरभिभूता अतस्तेषां 'rogiyANaM'ti संजाताचिरस्थायिज्वरादिदोषाणां, केषामेवंविधानाम् ? ityAha'saNAhANaya'tti सस्वामिनाम् 'अणाहाण यत्ति निस्वामिनां 'समणाण यत्ति गैरिकादीनां 'भिक्खगाण यत्ति तदन्येषां 'करोडियाण ya'tti कापालिकानाम् 'AurANaM'ti चिकित्साया अविषयभूतानाम् 'अप्पेगैयाणं मच्छमंसाई उवैसति' इत्येतस्य वाक्यस्यानुसारेणागेतनानि वाक्यानि ऊह्यानि, मत्स्याः कच्छपा ग्राहाः मकराः सुंसुमाराः अजाः एलकाः रोज्झाः शूकराः मृगाः शशकाः गावः महिषाः तित्तिराः वर्तकाः लावकाः कपोताः कुकटाः मयूराश्च प्र्तीताः। Page #52 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-7 'मनेऽत्ति अहमेवं मन्ये नियगकुच्छिसंभूताईतिनिजापत्यानीत्यर्थ, स्तनदुग्धे लुब्धकानि यानि तानितथा, मधुरसमुल्लापकानि-मन्मनप्रजल्पितानिस्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानीति, पुनश्च कोमलं यत्कमलं तेनोपमा ययोस्ती तथा ताभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेशितानि ददति समुल्लापकान् सुमधुरान् शब्दतः पुनः पुनर्मक्षुलप्रभणितान्-- मञ्जुलानि-कोमलानि प्रभणितानि-भणनारम्भा येषु ते तथा तान्। 'apunna'tti अविद्यमानपुण्या यतः 'akayaputra'tti अविहितपुण्या अथवा 'apunna'tti अपूर्णमनोरथत्वात् एत्तोति एतेषांबालकचेष्टितानाम् एगयरमवि' एकतरमपि अन्यतरदपीति, 'कलं' इत्त्यत्रयावत्करणात् 'पाउप्पभायाए रयणीए फुल्लुप्पलकमललोमलुम्मिलिए अहपंडुरे पभाए' इत्यादि 6श्यम् 'उट्ठिए सहस्सरस्सिमि दिणयरे तेयसा जलंते' इत्येतदन्तं, तत्र प्रादुः प्रभातायां- प्रकाशेन प्रभातायां फुलं विकसितं यदुत्पलं-पद्मं तस्य कमलस्य च-हरिणस्य कोमलं-अकठोरम् उन्मीलितं-दलानां नयनयोश्चोन्मेषो यत्र तत्तथा तत्र, शेषं व्यक्तम् । 'जायं चत्तियागंपूजांयात्रां वा दायंच दानं भायंच' लाभस्यांशम् 'akkhayanihiMca'ttidevabhANDAgAram 'अणुवड्डि-स्सामिति वृद्धिं नेष्यामि, 'इतिकट्ठ एवं कृत्वा 'ओवाइयंति उपयाचितम् । "उवाइणित्तएऽत्ति उपयाचितुमिति, 'kayakoyamaMgala'tti कौतुकानि-मषीपुण्ड्रकादीनि मङ्गलानि-दध्यक्षतादीनि 'ullapaDAsiya'ttipaTa:-प्रावरणंसाटको-निवसनं pamhala'tti पम्हलसुकुमालगंधकासाइयाए गायलट्ठी ओलुहइत्ति द्रष्टव्यम् 'एवं वत्ति एवं वयासीत्यर्थ । श्रुतस्कन्धः-1 अध्ययनं-7 समाप्तम् (अध्ययनं-8 सौर्यदत्तः ) मू. (32) जै णं भंते ! अट्ठमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं सम0 सोरियपुर नगरं सोरियवडेंसगं उजाणं सोरियो जक्खो सोरियदत्तो राया। तस्सणं सोरियपुरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थणंएगेमच्छंघवाडए होत्या, तत्थणं समुद्ददत्तेनाम मच्छंधे परिवसतिअहम्मिएजाव दुप्पडियाणंदे, तस्सणंसमुद्ददत्तस्स समुद्ददत्ता नामंभारिया होत्था अहीण0 पंचेदियसरीरे, तस्सणंसमुद्ददत्तसपुते समुद्ददत्ताभारियाए अत्तए सोरियदत्ते नामंदारए होत्था, अहीण0 / तेणं कालेणं तेणं सम0 सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं सम0 जेठे सीसे जाव सोरियपुरे नगरे उच्चनीयमज्झिमकुलाइंअहापजत्तं समुदाणंगहाय सोरियपुराओ नगराओ पडिनिक्खमति, तस्स मच्छंघपाडगस्स अदूरसामंतेणं वीइवयमामे महतिमहालियाए मणुस्सपरिसाए मझगयंपासति एगपुरिसंसुकंभुक्खं निम्मंसं अद्विचम्मावणद्धं किडिकिडीभूयं नीलसाडगणियच्छंमच्छकंटएणं गलए अणुलग्गेणं कठ्ठाइंकलुणाइं विसराइंकूवेमाणं अभिक्खणं अभिक्खणं पूयकवले यरुहिरकवलेय किमिकवले यवम्ममाणं पासति, इमे अज्झथिए 5 पुरा पोराणाणं जाव विहरति, एवं संपेहेति जेणेव समणे भगवंजाव पुव्वभवपुचछा जाव वागरणं । एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे नंदिपुरे नाम |8141 Page #53 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/8/32 नगरे होत्या मित्ते राया, तस्स णं मित्तस्स रनो सिरीए नामं महानसिए होत्था अहम्मिए जाव दुष्पडियानंदे, तस्स णं सिरीयस्स महानसियस्स बहवे मच्छिया य वागुरिया य साउणिया य दिन्नमति0 कल्लाकलं बहवे सहमच्छायजाव पडागातिपडागे य अए य जाव महिसे यतित्तिरे यजाव मरे यजीवियाओ ववरोति सिरीयस्स महाणसियस्स उवणेति, अन्नेय से बहवे तित्तिरा यजाव मयूरा य पंजरंसि संनिरुद्धा चिट्ठति । अन्ने य बहवे पुरिसे दिनभति0 ते बहवे तित्तिरे य जाव मयूरे य जीवियाओ चेव निप्पक्खेति सिरीयस्स महानसियस्स उवणेति, तते णं से सिरीए महानसिए बहूणं जलयरथलयरखहयराणं मंसाई कप्पणीयकप्पियाई करोति, तंजहा सहखंडियाणि य वट्ट-दीह0 रहस्स0 हिमपक्कणि य जम्मधम्म(वेग)-मारुयपक्काणि यकालाणिय हेरंगाणि य महिट्ठाणि य आमलरसियाणि य मुद्दिया0 कविठ्ठ0 दालिमरसिया मच्छरसि0 तलियाणि य भजिय0 सोल्लिय0 उवक्खडावेति अन्ने य बहवे मच्छरसे य एणेजरसे यतित्तिररसे य जाव मयूररसे य अन्नं विउलं हरियसागं उवक्खडावेति र त्ता मित्तस्स रन्नो भोयणमंडसि भोयणवेलाए उवणेति अप्पणावियणं से सिरिए महाणसिते तेसिं च बहूहि~ जावजथ0 kha0 सेहिं चरसतेहि यहरियसागेहि यसोल्लेहि यतलेहि यभिज्जेहि यसुरंच आसाएमाणे 4 विह्र्ति|त्तेन्न्ण् से सिरिएमहाणसिते एयकम्मे0 सुबहुं पावकम्मंसमजिणित्ता तेत्तीसंवाससयाई परमाउयं पालैत्ता कालमासे कालं किच्चा छडीए पुढवीए उव्व्न्नो। ततेणं सा समुद्ददत्ता भारिया निंदू यावि होत्था जाया 2 दारगा विणिहायमावजंति जह गंगदत्ताए चिंता आपुच्छणा उवातियं दोहला जावदारगं पयाता, जाव जम्हा गं अम्हं इमेदारए सोरियस्सजक्खस्स उवाइयलद्धे तम्हाणं हौ अम्हंदारएसोरियदत्ते नामेणं, तएणं से सोरियदत्ते दारए पंचधाइ जाव उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोब्बण0 होत्था। तते णं से समुद्ददत्ते अत्रया कयाइं कालधम्मुणा संजुत्ते, तते णं से सोरियदत्ते बहूहिं मित्तनाइ0 रोयमाणे समुद्ददत्तस्स नीहरणं करेंति लोइयमयाई किन्चाई करेंति, अनया कयाई सयमेव मच्छंधमहत्तरगतं उवसंपजित्ताणं विहरति, तए णं से सोरियए दारए मच्छंधे जाते अहम्मिए जाव दुप्पडियानंदे । तते णं तस्स सोरियमच्छंधस्स बहवे पुरिसा दिनभति0 कल्लाकलं एगट्टियाहिं जउणामहानदी ओगाहितिबहूहिं दहगालणाहि यदहमलणेहि यदहमहणेहिंदहवहणेहिं दहपवहणेहि य अयंपुलेहि य पंचपुलेहि यमचंधलेहि य मच्छपुच्छेहि य जंभाहियतिसिराहि य मिसिराहियधिसराहियविसिराहि यहिल्लीरिहि यझिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबंधेहि य सुत्तबंधमेहि य वालबंधणेहि य बहवे सोहमच्छे य जाव par3आगातिपडागे य गिण्हंति एगट्टियाओ नावा भरंति कूल गार्हति मच्छखलए करेंति आयवंसि dlyNti। ___ -anne ya se bahave पुरिसा दिन्नभैभत्तवेयणा आयवतत्तएहिं सोलेहि यतलेहि य भन्जेहि य रायमगंसि वित्तिं कप्पेमाणा विहरंति, अप्पणाविय णं से सोरियदत्ते बहूहिं सोहमच्छेहि य जाव पडाग0 सोल्लेहि य भजेहि य सुरं च 6 आसाएमाणे 4 विहरति । ततेणंतस्स सोरियदत्तस्स मच्छंधस्स अन्नया कयाइंतेमच्छसोल्ले तले मज्जे आहारेमाणस्स मच्छकंटए गलए लग्गे आवि होत्या, तएणं से सोरियमच्छंधे महयाए वेयणाए अभिभूते समाणे कोडुबियपुरिसे सद्दावेति 2 एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया! सोरियपुरे नगरे संघाडग Page #54 -------------------------------------------------------------------------- ________________ अध्ययनं 8 श्रुतस्कन्धः - 9, जाव पहेसु य महया 2 सद्देणं उग्घोसेमाणा 2 एवं वयह-एवं खलु देवाणुप्पिया ! सोरियस्स मच्छकंटए गले लग्गे तं जो णं इच्छति विज्जो वा 6 सोरियमच्छियस्स मच्छकंटयं गलाओ निहरित्तते तस्स णं सोरिय 0 विउलं अत्थसंपयाणं दलयति । तते णं ते कोडुंबियपुरिसा जाव उग्घोसंति तए णं ते बहवे विजाय 6 इमेयारूवं उग्घोसणं उग्घोसिजमाणं निसामेति 2 je0 सोरिय0 गेहे je0 सोरियमच्छंधे तेणेव उवागच्छंति बहूहिं उप्पत्तियाहिं 4 बुद्धीहि य परिणममाणा वमणेहि य छड्डुणेहि य उवीलणेहि य कवलग्गाहेहिय सल्लुद्धरणेहि य विसल्लकरणेहि य इच्छंति सोरियमच्छंधे मच्छकंटयं गलाओ नीहरित्तए, नो चेव णं संचाएंति नीहरित्तए वा विसोहित्तए वा । 51 तणं बहवे विजाय 6 जाहे नो संचाएंति सोरियस्स मच्छकंटगं गलाओ नीहरितए ताहे संता जव जामेव दिसिं पाउब्भूया ताव दिसं पडिगया, तते णं से सोरिय0 मच्छ0 विज्ज0 पडियारनिविण्णे तेणं दुक्खेणं महया अभिभूते सुके जाव विहरति, एवं खलु गोयमा ! सोरियदत्ते पुरापोराणाणं जाव विहरति, सोरिए णं भंते! मच्छंधे इओ य कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उवव0 ?, गोयमा ! सत्तरि वासाई परमाउयं पालैत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवीओ हत्थिणाउरे नगरे मच्छत्ताए उववन्ने । सेणं ततो मच्छिएहिं जीबियाओ ववरोविए तत्थेव सेट्ठिकुलंसि बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति । निक्खेयो ॥ वृ. 'मच्छंधे ऽत्ति मत्स्यबन्धः । 'सण्हमच्छा' इत्यत्र यावत्करणात् 'खवल्लमच्छा विज्झिडिमच्छा हलिमच्छा' इत्यादि 'लंभणमच्छा पडागा' इत्येतदन्तं 6श्यं, मत्स्यभेदाश्चैते रूढिगम्याः । 'अएय अह' यावत्करणात् 'एलए य रोज्झे य सूयरे य मिगे य' इति दृश्यम् । 'तित्तिरे य' इत्यत्र यावत्करणात् 'वट्टए य लावए य कुकडे य' इति ध्श्यम् । 'सहखंडियाणि य' सूक्ष्मखण्डीकृतानि 'वट्ट' त्ति वृत्तखण्डितानि च 'दीह' त्ति दीर्घखण्डितानि च 'रहस्स' त्ति ह्रस्वखण्डितानि च । 'हिमपक्काणि ya'tti शीतपक्कनि 'जम्मपक्कानि vegapakkANiya'tti रूढिगम्यं, 'मारुयपकाणि यत्ति वायुपक्कानि 'कालाणि ya'tti 'हेरंगाणि ya'tti रूढिगम्यं, 'mahiThThANiya'tti तक्रसंसृष्टानि 'आमलरसियाणिय' आमलकरससंसृष्टानि 'मुद्दियारसियाणि यत्ति मृद्वीकारससंसृष्टानि एवं कपित्थरसिकानि दाडिमरसिकानि मच्छरसिकानि तलितानि - तैलादिनाऽग्नौ संस्कृतानि 'भज्जियाणि ya'tti अग्निना भ्रथनि 'सोल्लियाणि यत्ति शूले पक्कानि 'मच्छरसए' त्ति मत्स्यमांसरसस्य सम्बन्धिनो रसान् 'एणिज्जरसए ya'tti मृगमांसरसान् 'tittira'tti तित्तरसत्करसान् यावत्करणात् 'वट्टयरसए य लावयरसए य' इत्यादि 6श्यं, 'हरियसागं' ति पत्रशाकं 'ज' इत्यस्यायमर्थ - जलयरमंसेहिं थलयरमंसेहिं खहयरमंसेहिं 'तलिं भजिं च ' अयमर्थ - 'तलिएहिं भजिएहिं' / 'चिंत' त्ति मनोरथोत्पत्तिर्वाच्या, 'धन्नाओ णं ताओ अम्मयाओ कयत्थाओ' इत्यादिरूपा यथा गङ्गदत्तायाः सप्तमाध्ययनोक्तायाः, 'आपुच्छण 'त्ति भर्तुरापृच्छा 'तं इच्छामि णं तुब्मेहिं अब्मन्नाया' इत्यादिका, 'ओवाइयं' ति उपयाचितं वाच्यं, दोहदोऽपि गङ्गदत्ताया इव वाच्य इति । 'एगट्टियाहिं' ति नौमि 'दहगलणेहि ये' त्यादि एगट्टियं भरेंतीत्येतदन्तं रूढिगम्यं, तथाऽपि Page #55 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/8/32 किञ्चिलिख्यते - हदगलनं - हृदस्य मध्ये मत्स्यादिग्रहणार्थं भ्रमणं जलनिसारणं वा हृदमलनं-हृदस्य मध्ये पौनःपुन्येन परिभ्रमणं जले वा निसारिते पङ्कमर्द्दनं थोहराप्रक्षेपेण ह्रदजलस्य विक्रयाकरणं ह्रदमथनं - हृदजलस्य तरुशाशाभिर्विलोडनं हृदवहनं स्वत एव ह्रदाज्जलनिर्गमः हृदप्रवहणंह्रदजलस्य प्रकृष्टं वहनं प्रपञ्चपुलादयो मत्स्यबन्धनविशेषाः गलानि - बडिशानि । 'vakkabaMdhehiya'tti वल्कबन्धनैः - सूत्रबन्धनैर्वालबन्धनैश्चेति व्यक्तं, 'मच्छखलए करेंति' त्ति स्थण्डिलेषु मत्स्यपुञ्जन् कुर्व्वन्ति । 'वमणेहि ya'tti वमनं स्वतः संभूतं 'छड्डणेहि ya'tti छर्दनं च वातादिद्रव्यप्रयोगकृतम्, 'उवीलणेहि ya't अवपीडनं, कवलग्राहः - गलकण्टकापनोदाय स्थूलकवलग्रहण मुखविमर्द्दनार्थं वा दंष्ट्राधः काष्ठखण्डदानं, शल्योद्धरणं - यन्त्रप्रयोगकः कण्टकोद्धारः विशल्यकारणं औषधसामथ्यार्दिति 'नीहरित्तएऽत्ति निष्काशयितुं 'विसोहित्तए' त्ति पूयाद्यपनेतुम् । श्रुतस्कन्धः - 9 अध्ययनं - 8 समाप्तम् 52 ( अध्ययनं - 9 - देवदत्ता मू. (33) जै णं भंते! उक्खेवो नवमस्स, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रोहीडए नाम नगरे होत्था रिद्ध0, पुढवीवडेंसए उज्जाणे धरणो जक्खो वेसमणदत्तो राया सिरी देवी पूसनंदी कुमारे जुवराया । तत्थ णं रोहीडए नगरे दत्ते नामं गाहावती परिवसति अड्डे0 कण्हसिरी भारिया, तस्स णं दत्तस्स धूया कन्नसिरीए अत्तया देवदत्ता नामं दारिया होत्या अहीण0 जाव उक्किट्ठसरीरा, तेणं काले0 तेणं सम0 सामी समोसढे जाव परिसा निग्गया । तेणं kA0 तेणं समएणं जेट्टे अंतेवासी छट्ठक्खमण तहेव जाव रायमग्गं ओगाढे हत्थी आसे पुरिसे पासति, तेसिं पुरिसाणं मज्झगयं पासति एवं इत्थियं अवौडगबंधणं उक्खित्तकन्ननासं जाव सूले भिमाणं पासति, इमे अब्भत्थिए तहेव निग्गए जाव एवं वयासी- एसा णं भंते ! इत्थिया पुव्वभवे का आसी ?, एवं खलु गोयमा ! तेणं kA0 तेणं sa0 इहेव जंबुद्दीवे दीवे भारहे वासे सुपट्टे नाम नगरे होत्या रिद्ध0, महसेने राया । तस्स णं महासेनस्स रनो धारणीपामोक्खाणं देवीसहस्सं ओरोहे यावि होत्था, तस्स णं महासेनस्स रनो पुत्ते धारणीए देवीए अत्तए सीहसेणे नामं कुमारे होत्था अहीण0 जुवराया । ततेणं तस्स सीहसेनस्स कुमारस्स अम्मापियरो अन्नया कयाइं पंच पासायवडिंसयसयातिं करेति, अब्भुग्गत0, तए णं तस्स सीहसेनस्स कुमारस्स अन्नया कयावि सामापामोक्खाणं पंचण्हं रायवरकन्नगसयाणं एगदिवसे पाणि गिण्हावेंसु पंचसयओ दाओ, तते गं से सीहसेने कुमारे सामापामोक्खाहिं पंचहिं सयाहिं देवीहिं सद्धिं उप्पिं जाव विहरति, तते णं से महसेने राया अन्नया कयाइ कालधम्पुणा संजुत्ते नीहरणं राया जाए महता0 / तणं से सीहसेने राया सामाए देवीए मुच्छिते 4 अवसेसाओ देवीओ नो आढाति नो परिजाणाति अणाढाइजमाणए apa0 विहरति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमा [ धाई। सयाई इमीसे कहाए लद्धट्ठाई समाणाइं एवं खलु सामी ! सीहसने राया सामाए देवीए मुच्छिए 4 अम्हं धूयाओ नो आढायंति नो परिजाणंति aNA0 apa0 विहरति । Page #56 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-9 तं सेयं खलु अम्हं सामं देवीं अग्गिपओगेण वा विसप्प0 वा सत्थप्प0वा जीवियातो ववरोवित्तए, एवं संपेहेन्ति सामाएदेवीए अंतराणियछिद्दाणियविवराणियपडिजागरमाणीओ 2 विहरति । तते णं सा सामा देवी इमीसे कहाए लट्ठा समाणी एवं वयासी-एवं खलु सामी! मम पंचण्हं सवत्तीसयाणं पंच माइसयाइंइमीसे कहाए लद्ध0 समा0 अन्नमन्नं एवं वयासी-एवं खलु सीहसेनेजाव पडिजागरमाणीओ विहरंति, तंन नजतिणं मम केणवि कुमरणेणं मारिस्सतित्तिक? भीया जेणेव कोवधरे तेणेव उवागच्छति 2 ता ओहय जाव झियाति। तते णं से सीहसने राया इमीसे कहाए लढे समाणे जेणेव कोवधरएजेणेव सामा देवी तेणेव उवागच्छति र त्ता सामं देवि oha0 जाव पासति र त्ता एवं वयासी-किन्नं देवाणुप्पिया! जावओह0 झियासि?, तते णं सासामा देवीसीहसेनेनरन्ना एवं वुत्ता समाणा उप्फेणओफेणीयं सीहसेनंरायंएवंवयासी-एवंखलु सामी! मम एगणपंचसवत्तीसयाणं एगणपंचा घाइ) माइसयाणं इमीसे कहाए लद्ध0 समा0 अन्नमन्ने सद्दावेति 2 एवं वयासी-एवं खलु सीहसेने राया सामाए देवीएउवरि मुच्छिए अम्हाणंधूआनो आढाति जाव अंतराणि अछिवाणि0 पडिजागरमाणीओ विहरंतितं न नजति0 भीया जाव झियामि, ततेणं से सीहसेणे राया सामं देवि एवं व्यासी। माणं तुम देवाणुपिया! oha0 जाव झियाइसि, अहन्नं तह धत्तिहामि जहाणं तव नत्यि कत्तोवि सरीरस्स आबाहे वा पबाहे वा भविस्सतित्तिकटुताहिं इटाहिं 6 समासेति, ततो पडिनिक्खमति र ता कोडुबियपुरिसे सद्दावेइ 2 ता एवंवयासी-गच्छहणंतु देवाणुप्पिया! सुपइट्ठस्स नगरस्स बहया एगं महं कूडागारसालं करेह अनेगक्खंभसयसन्निविट्ठ0 पासा0 4 करेह 2 मम एयमाणत्तियं पञ्चप्पिणह । ततेणं ते कोडुंबियपुरिसा करयल जाव पडिसुणेति 2 सुपैटनगरस्स बहिया पचत्थिमे दिसीविभाए एग महं कूडागारसालं जाव करति अणेगक्खंभस0 पासा04 जेणेव सीहसेने राया तेणेव उवागच्छंति र त्ता तमाणत्तियं पञ्चप्पिणंति, तते णं से सीहसेने राया अनया कयाति एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमाइसयाई आमंतेति, तते णं तासिं एगणापंचदेवीसयाणं एगूणपंचमाइसयाई सीहसेनेणं रन्ना आमंतियाई समाणाति सव्वालंकारविभूसियाइं जहाविभवेणं जेणेव सुपैढे नगरे जेणेव सीहसेने राया तेणेव उवाग्च्छ्ति। ततेणंसे सीहसेने राया एगूमपंचदेवीसयाणं एगूणगाणं पंचण्ह माइसयाणं कूडागारसालं आवासे दलयति, ततेणं से सीहसेने राया कोडुबियपुरिसे सद्दावेति 2 ता एवं वयासी-गच्छहणं तुम्हे देवाणुप्पिया! विउलं असनं 3 अवणेह सुबहुं पुप्फवस्थगंधमल्लालंकारं च कूडागारसालं साहरह य, तते णं ते कोडुबियपुरिसा तहेव जाव साहरेति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगणपंचमाइसयाई सव्वालंकारविभूसियाई करेंति 2 तं विउलं असणं 4 सुरं च 6 आसाएमाणाइं4 गंधन्धेहि य नाडएहि य उवगीयमाणाई 2 विहरंति, ta0 से सीह0 राया अद्धरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिबुडे जेणेव कूडागारसाला तेणेव उवागच्छति 2 ता कूडागारसालाए दुवाराइं पिहेति कूडागारसालाए सव्वओ समंता अगनिकायं dlyti। tate णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणगाइं पंच [धाई माइसयाई सीहरन्ना आलीवियाइंसमाणाईरोयमाणाई अत्ताणाइंअसरणाइंकालधम्मुणा संजुत्ताई, ततेणं से सीहसेने राया एयकम्मे 4 सुबहुं पावकम्मं समजिणित्ता चोत्तीसं वाससयाइं परमाउयं पालैत्ता कालमासे Page #57 -------------------------------------------------------------------------- ________________ 54 विपाकश्रुताङ्गसूत्रम् 1/9/33 कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमाइंठितिएसु उववन्ने, सेणं तओ अनंतरं उबट्टित्ता इहेव रोहीडए नगरे दत्तस्स सत्यवाहस्स कन्नसिरिए भारियाए दारियत्ताए उववन्ने, तते णं सा कनसिरी नवण्हं मासाणं जाव दारियं पयाया सुकुमाल सुरूव्ण्। ततेणंतीसेदारियाएअम्मापियरो निम्वित्तबारसाहियाए विउलं असणं4 जाव मित्तनाति0 नामधेजं करेंतितं होऊ णंदारिया देवदत्ता नामेणं, तएणंसा देवदत्तापंचधातीपरिगहिया जाव परिवति, तते णं सा देवदत्ता दारिया उम्मुक्कबालभावा जोव्वणेण स्वेण लावण्णे य जाव अतीव उक्किट्ठा उक्किट्ठसरीरा जाय यावि होत्था। तते णं सा देवदत्ता दारिया अन्नया कयाइ हाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता उप्पिं आगासतलगंसि कणगतिंदूसेणं कीलमाणी विहरै, इमं च णं वेसमणदत्ते राया पहाए जाव विभूसिए आसं दुरूहित्ता बहूहिं पुरिसेहिं सद्धिं संपरिवुडे आसवाहिणीयाए निजायमाणे दत्तस्स गाहावैस्स गिहस्स अदूरसामंतेणं वीव्य्ति। तते णं से वेसमणे राया जाव वीवयमाणे देवदत्तं दारियं उप्पिं आगासतलगंसि कणगतिंदूसेण य कीलमाणीं पासति, देवदत्ताए दारियाए जुव्वणेण य लावण्णेण य जाव विम्हिए कोडुबियपुरिसे सदावेति सद्दावेत्ता एवं वयासी कस्स णं देवाणुप्पिया ! एसा दारिया किं वा नामधेजेणं?, तते णं ते कोडुंबियपुरिसा वेसमणरायं करयल0 एवं वयासी-एस णं सामी! दत्तस्स सत्यवाहस्स धूआ कन्नसिरीए भारियाए अत्तया देवदत्ता नामंदारिया सवेण यजुव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा । तते णं से वेसमणे राया आसवाहणियाओ पडिनियत्ते समाणे अभितरहाणिजे पुरिसे सद्दावेइ अभितरहाणिज्जे पुरिसे सद्दावेत्ता एवं वयासी-गच्छह गंतुब्भे देवाणुप्पिया! दत्तस्सधूयं कन्नसिरीए भारियाए अत्तयं देवदत्तंदारियं पूसणंदस्स जुवरन्नो भारियत्ताए वरेह, जतिवि सा स्य्र्ज्सुक्का॥ तते णं ते अमितराणिजा पुरिसा वेसमणेणं रन्ना एवं वुत्ता समाणा हद्वतुट्ठा करयल जाव पडिसुणेति र व्हायाजाव सुद्धप्यावेसाइंसंपरिवुडाजेणेवदत्तस्सगिहे तेणेव उवागच्छित्था, तते णं से दत्ते सत्यवाहे ते पुरिसे एजमाणे पासति ते पुरिसे एजमाणे पासित्ता हट्टतुट्ठ0 आसणाओ अब्भुढेइ आसणाओ अब्भुट्टित्ता सत्तट्टपयाइंपन्चुग्गतेआसणेणं उवनिमंतेति 2 ते पुरिसे आसत्ये वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतुणं देवाणुप्पिया! किं आगमणप्पओयणं ? तते णं ते रायपुरिसा दत्तं सत्यवाहं एवं वयासी अम्हे णं देवाणु0 तवधूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताते वरेमो, तंजइणंजाणासि देवा0 जुत्तं वा पत्तं वा सलाहणिजं वा सरिसो वा संजोगो दिजौ णं देवदत्ता भारिया पूसनंदिस्स जुवरण्णो, भण देवाणुप्पिया! किंदलयामो सुकं?, ततेणं से दत्ते अभितरवाणिजे पुरिसे एवं वयासी-एवं वेवणंदेवणुप्पिया! ममसुक्कंजनं वेसमणेरायामम दारियानिमित्तेणं अणुगिण्हति, ते ठाणेजपुरिसे विपुलेणं पुष्फवत्तगंधमल्लालंकारेणं सक्कारेति 2 प्द्दिविस्जेति। ततेणं ते ठाणिजपुरिसा जेणेव वेसमणे राया तेणेव उवागच्छति 2 ता वेसमणस्स रन्नो एयमटुंनिवेदेति, ततेणं सेदत्तेगाहावती अन्नयाकयाविसोभणंसितिहिकरणदिवसनक्खत्तमहत्तंसि विपुलं असणं 4 उवक्खडावेइ 2 ता मित्तनाति0 आमंतेति बहातेजाव पायच्छित्ते सुहासणवरगते Page #58 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-9 तेणं मित्त0 सद्धिं संपरिबुडे तं विउलं असणं 4 आसाएमाणा 4 विहरति जिमियभुत्तुत्तरागया0 आयते 3 तं मित्तनाइनियग0 विउलगंधपुष्फजावालंकारेणं सक्करेति sa0 2 देवदत्तं दारियं व्हायं विभूसियसरीरं पुरिससहस्सवाहिणीयं सीयं दुरूहति 2 सुबहुमित्त जाव सद्धिं संपरिघुडा सब्बैडीए जाव नाइयरवेणं रोहीडं नगरं मझमझेणं जेणेव वेसमणरण्णो गिहे जेणेव वेसमणे राया तेणेव उवागच्छंति 2 ता करयल जाव वद्धाति 2 त्ता वेसमणस्स रनो देवदत्तं भारियं उवणेति । तते णं से वेसमणे राया देवदत्तं दारियं उपणियं पासति उवणियं पासित्ता हट्टतुट्ठ0 विउलं असनं 4 उवक्खाडावेतिर मित्तनाति0 आमंतेतिजाव सक्करेति 2 पूसणंदिकुमारंदेवदत्तं च दारियं पट्टयं दुरूहेति 2 त्ता सियापीतेहिं कलसेहिं मज्जावेति 2 त्ता वरनेवत्थाई करेति र त्ता अग्गिहोमं करेति पूसणंदीकुमारि देवदत्ताए दारियाते पाणिं गिन्न्हाति। तते णं से वेसमणे राया पूसनंदिकुमारस्स देवदत्तं दारियं सम्बइवीए जाव रवेणं महया इडीसक्कारसमुदएणं पाणिग्गहणं कारेति देवदत्ताए दारियाए अम्मापियरो मित्त जाव परियणंच विउलेण असन 4 वत्थगंधमलालंकारेण य सकारेति सम्माणेति जाव पडिविसजेति, तए णं से पूसनंदीकुमारे देवदत्ताए सद्धिं उप्पिं पासाय0 फुटेहिं मुइंगमत्येहिं बत्तीसं0 उवगिज0 जाव विहरति, तते णं से वेसमणे राया अनया कयाइंकालधम्मुणा संजुत्ते नीहरणं जाव राया जाते। तएणं से पूसनंदी राया सिरीए देवीए मायभत्तिते यावि होत्था, कल्लाकलिंजेणेव सिरी देवी तेणेव उवागच्छति 2 ता सिरीए देवीए पायवडणं करेति सयपागसहस्सपागेहिं तेल्लेहिं अभिगावेति अट्ठिसुहाते मंस0 तया0 चम्मसुहाए रोमसुहाए चोब्बिहाए संवाहणाए संवाहावेति सुरभिणा गंधवट्टएणं उवट्टावेति तिहिं उदएहिं मज्जावेति तंजहा-उसिणोदएणं सीओदएणं गंधोदएणं, विउलं असनं 4 भोयावेति सिरीएदेवीएण्हाताएजाव पायच्छित्ताए जिमियभुतुत्तरागयाए तते णं पच्छा ग्रहाति वा भुंजति वा उरालाई माणुस्सगाई भोगभोगाइं जमाणे विहरति । ततेणं तीसे देवदत्ताए देवीए अन्नया कयाइपुब्बरतावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीइ इमेयारवे अब्भथिए 5 समुष्पन्ने-एवं खलु पूसनंदी राया सिरीए देवीए माइभत्ते जाव विहरतितंएएणं वक्खेवेणं नो संचाएमि अहंपूसनंदीणा रन्ना सद्धिं उरालाइं0 भुंजमाणीए विहरित्तएत सेयं खलु मम सिरीदेवी अग्गिपओगेण सत्य0 विस0 मंतप्पओगेण वा जीवियाओ ववरोवेत्तए 2 पूसनंदिरन्ना सद्धिं उरालाई भोगभोगाइं जमाणीए विह्रित्ते। एवं संपेहेइ 2त्ता सिरीए देवीए अंतराणि य 3 पडिजागरमाणी विहरति, तते णं सा सिरीदेवी अन्नया कयावि मज्जाइया विरहियसयणिजसि सुहपसत्ता जाया यावि होत्था, इमंचणं देवदत्ता देवी जेणेव सिरीदेवी तेणेव उवागच्छति र त्ता सिरीदेवी मनाइयं विरहितसयणिजंसि सुहपसुतंपासति 2 दिसालोयंकरेतिर जेणेव भत्तधरे तेणेव उवागच्छतिर ता लोहदंडंपरामुसति 2 लोहदंड तावेति तत्तं समजोइभूयं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरीदेवी तेणेव उवागच्छति र त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरीदेवी महया 2 सदेणं आरसित्ता कालधम्मुणा स्ण्जुत्ता। तते णं तीसे सिरीए देवीए दासचेडीओ आरसियसद्दे सोच्चा निसम्म जेणेव सिरीदेवी तेणेव उवागच्छंति देवदत्तं देवीं ततो अवक्कममाणिं पासंति 2 जेणेव सिरीदेवी तेणेव उवागच्छति Page #59 -------------------------------------------------------------------------- ________________ 56 विपाकश्रुताङ्गसूत्रम् 1/9/33 सिरीदेवीं निप्पाणं निचिट्ठ जीवियविप्पजढं पासंति 2 हा हा अहो अकामितिकट्ठ रोयमा0 कंदमा0 विलव0 जेणेव पूसनंदी राया तेणेव उवागच्छति र त्ता पूसनंदी रायं एवं वयासी-एवं खलु सामी ! सिरीदेवी देवदत्ताए देवीए अकाले चेव जीवियाओ व्व्रोविया। ततेणं से पूसनंदीराया तदासिंदासचेडीणंअंतिएएयमद्वंसोमानिसम्म महयामातिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव चंपगवरपायवे घसत्ति धरणीतलंसि सव्वंगेहिं सन्नपडिते, तते णं से पूसनंदी राया मुहत्तंतरेण आसत्थे वीसत्ये समाणे बहूहिं राईसर जाव सत्यवाहेहि मित्तजाव परियणेण य सद्धिं रोयमाणे 3 सिरीए देवीए महया इडीए नीहरणं करेति 2 ता आसुरुत्ते 4 देवदत्तं देविं पुरिसेहिं गिण्हावेति तेणे विहाणेणं वज्झं आणवेति, तं एवं खलु गोयमा! देवदत्ता देवी पुरापुराणाणं विह्र्ति। देवदत्ता गं भते ! देवी इओ कालमासे कालं किच्चा कहिं गमिहिति ? कहिं उववञ्जि हिति?, गोयमा! असीइं वासाइं परमाउयं पालैत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववन्ने संसारो वणस्सति, ततो अनंतरं उव्वट्टित्ता गंगपुरे नगरे हंसत्ताए पञ्चायाहिति, सेणं तत्थ साउणितेहिं वधिए समाणे तळे गंगपुरे नगरे सेट्टिकुल0 बोहिं सोहम्मे महाविदेहे वासे सिन्झिहिति, निम्खेवो। वृ. 'अब्भुग्गयत्ति इदमेवम्-'अमुग्गयमूसियपहसिए चेव' अभ्युद्गतो- च्छितानिअत्यन्तोच्चानि प्रहसितानि च-हसितुमारब्धानि चेत्यर्थ, 'मणिकणगरयणचित्ते' इत्यादि, 'एगं चणं महं भवणं करिति anegakhaMbhasayasanniviTTha'mityAdi भवनवर्णकसूत्रं श्यम् । 'पंचसयाओ दाओऽत्ति हिरण्यकोटिसुवर्णकोटिप्रभृतीनां प्रेषणकारिकान्तानां पदार्थानां पञ्चपञ्चशतानि सिंहसेनकुमाराय पितरौ दत्तवन्तावित्यर्थ, स च प्रत्येकं स्वजायाभ्यो दत्तवानिति । 'महया' इत्यनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको dRshyH। bhIyAjeNa'tti भीया ttthaajennev'tyrthH|2 ओहयजाव' इह यावत्करणादिदं दृश्यमोहयमणसंकप्पा भूमीगयदिहिया krtlplhtthmuhiiattttjjhaannovgy'ti| उप्फेण-उप्फेणियंति सकोपोष्पवचनं यथा भवतीत्यर्थः । इतोऽनन्तरवाक्यस्यैकैकमक्षरं पुस्तकेषूपलभ्यते, तच्चैवमवगन्तव्यम्-"एवं खलु सामी! ममंएगूणगाणं पंचण्हं सवत्तीसयाणंएगणपंचमाइसयाई इमीसे कहाए लट्ठाई सवणयाए अन्नमन्नं सद्दावेंति अन्नमन्नं सद्दावेत्ता एवं वयासी-एवं खलु सीहसेने राया सामाए देवीए मुच्छिए अम्हं धूयाओ नो आढाइ नो परियाणाइ अणाढाएमाणे अपरियाणमाणे विहरै । ' 'जा' इति यावत्करणात्, तच्चेदं दृश्य-'तं सेयं खलु अम्ह सामं देवी अग्गिपओगेण वा विसप्पओगेण वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए, एवं संपेहेइ संपेहित्ता ममं अंतराणि छिद्दाणि पडिजागरमाणीओविहरंति, तं न नञ्जइ सामी ! ममं केणै कुमरणेणं मारिस्संतित्तिक? भीया' यावत्करणात् 'तत्था तसिया उद्विग्गा ओहयमणसंकप्पा भूमीगयदिट्ठीया' इत्यादि दृश्यं । 'घत्तिहामित्तियतिष्ये नस्थित्तिन भवत्ययं पक्षो यदुत kattoi'ti कुतश्चिदपिशरीरकस्य आबाधा वा भविष्यति, तत्र आबाधः-ईषत्पीडाप्रबाधः-प्रकृष्टा पीडैव 'itikaTTha'ttievamabhidhAya anegakhaMbhiya'tti अनेकस्तम्भशतन्निविष्टमित्यर्थ, पासा' इत्यनेन Page #60 -------------------------------------------------------------------------- ________________ अध्ययनं - 9 श्रुतस्कन्धः - 1, 'पासाईयं दरिसणिज्जं अभिरूवं पडिरूव' मिति दृश्यम् । 'जवि सा सयं रजसुक्क' त्ति यद्यपि सा स्वकीयराज्यशुल्का - स्वकीयराज्यलभ्येत्यर्थ । 'जुत्तं व 'त्ति सङ्गतं 'पत्तं व' त्ति पात्रं वा 'सलाहणिज्जं व 'त्ति श्लाध्यमिदं 'सरिसो व 'त्ति उचितसंयोगो वधूवरयोः । 'आयंते ऽति आचान्तो जलग्रहणात् 'चोक्खे' त्ति चोक्षः सिक्यलेपाद्यपनयनात्, किमुक्तं भवति ? - 'परमसुईभूए' त्ति अत्यन्तं शुचीभूत इति । 'हायं' यावत्करणादिदं दृश्यं - 'कयबलिकम्मं कयकौयमंगलपायच्छित्तं सव्वालंकारे 'ति । सुबुहुमित्त' इत्यत्र यावत्करणात् 'नियगसयणसंबंधिपरिजणेण 'त्ति दृश्यम् । 'सव्विड्ढिए' इत्यत्र यावत्करणादिदं 6श्यं - 'सव्वजुईए' सर्वधुत्या - आभरणादिसम्बन्धिन्या सर्वयुक्तया वा उचितेषु वस्तुघटनालक्षणया सर्वबलेन - सर्वसैन्येन सर्वसमुदायेन - पौरादिमीलनेन सर्वादरेण - सर्वोचितकृत्यकरणरूपेण 'सव्वविभूईए' सर्वसम्पदा 'सव्वविभूसाए' समस्त शोभया 'सव्वसंभमेणं' प्रमोदकृतौत्सुक्येन 'सव्वपुप्फगंधमल्लालंकारेण सव्वतूरसद्दसंनिनाएणं' सर्वतूर्यशदानां मीलने यः संगतो नितरां नादो - महान् घोषस्तेनेत्यर्थ, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिर्दृष्टा अत आह-- 'महता इड्डीए' महता जुईए महता वलेणं महता समुदएणं महता वस्तुरियजमगसमगपवाइएणं' तत्र सङ्घादीनां नितरां घोषोनिर्घोषो - महाप्रयत्नोत्पादितः शब्दः नादितं - ध्वनिमात्रं एतदद्वयलक्षणो यो रवः स तथा तेनेति । 'सेयापीएहिं 'ति रजतसुवर्णम- यैरित्यर्थ । 'सिरीए देवीए मायाभत्ते यावि hutya'tti श्रिया देव्या मातेतिबहुमानबुद्धया भक्तो मातृभक्तश्चाप्यभूत् । 'kallAkalliM'ti प्रातः प्रातः । 'गंधवट्टएणं 'ति गन्धचूर्णेन । 'जिमियभुत्तुत्तरागयाए ऽत्ति जेमितायां - कृतभोजनायां तथा भुक्त्वोत्तरमागतायां स्वस्थानमिति भावार्थ, उदारान्- मनोज्ञान् भोगान् भुआनो विहरति । 'पुव्वरत्तावरते' ति पूर्वरात्रापर रात्रकालसमये, रात्रेः पूर्वभागे पश्चाद्भागे वेत्यर्थः । 57 'majjAiya'tti पीतमद्या, 'विरहियसयणिज्जंसि' त्ति विरहिते विजनस्थाने शयनीयं तत्र । 'परामुसइ' त्ति गृह्णाति । 'समजोइभूयं' ति समः - तुल्यो ज्योतिषा-अग्निना भूतो- जातो यः स तथा तम् । 'रोयमाणीओ' त्ति अश्रुविमोचनात् इहान्यदपि पदद्वयमध्येयं, तद्यथा-'कंदमाणीओ' आक्रन्दशब्दं कुर्वत्यः 'विलवमाणीओ' त्ति विलापान् कुर्वत्यः । 'आसुरुत्ते ऽत्ति आशु - शीघ्र रुप्तः - कोपेन विमोहितः, इहान्यदपि पदचतुष्कं दृश्यं, 'रुट्टे' त्ति उदितरोषः 'कुविए' त्ति प्रवृद्धकोपोदयः 'चंडक्किए ऽत्ति प्रकटितरौद्ररूपः, 'मिसिमिसिमामे' त्त कोपाग्निना दीप्यमान इव श्रुत स्कन्धः - 1, अध्ययनं - 9 समाप्तम् अध्ययनं - 10 अंजू मू. (34) जति णं भंते ! समणेणं भगवया महावीरेणं दसमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वद्धमाणपुरे नामं नगरे होत्था, विजयवद्धमाणे उज्जाणे माणिभद्दे जक्खे विजयमित्ते राया, तत्थ णं धनदेवे नामं सत्थवाहे होत्था अड्डे0, पियंगुनामभारिया अंजू दारिया जाव सरीरा, समोसरणं परिसा जाव प्द्दिग्या। Page #61 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/10/34 तेणं कालेणं तेणं समएणं जेट्ठे जाव अडमाणे जाव विजयमित्तस्स रन्नो हिस्स असोगवणियाए अदूरसामंतेणं वितिवयमाणे पासति एगं इत्थियं सुक्कं भुक्खं निम्मंसं किडिकिडीभूयं अचम्मावणद्धं नीलसाडगनियत्थं कट्ठाई कलुणाइं विसराई कूवमाणं पासति 2 चिंता तहेव जाव एवं वयासी-सा णं भंते ! इत्थिया पुव्वभवे के आसि ?, वागरणं । 58 एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे नामं नगरे होत्था, तत्थ णं इंददत्ते राया पुढवीसिरी नामं गणिया होत्था वण्णओ, तते णं सा पुढवीसिरी गणिया इंदपुरे नगरे बहवे राईसर जावप्पभियओ बहूहिं चुन्नप्पओगेहि य जाव अभिओगेत्ता उरालाई माणुस्सगाई भोगभोगाई भंजमाणा विहरति । तते सा पुढवीसिरी गणिया एयकम्मा 4 सुबहुं समजिणित्ता पणतीसं वाससयाई परमाउयं पालैत्ता कालमासे कालं किच्चा छट्टीए पुढवीए उक्कोसेणं नरेइयत्ताए उववन्ना, सा णं तओ अनंतरं उव्यट्टित्ता इहेव वद्धमाणपुरे नगरे धनदेवरस सत्थवाहस्स पियंगुभारियाते कुच्छिसि दारियत्ताए उववन्ना, तते णं सा पियंगुभारिया नवण्हं मासाणं दारियं पयाया, नामं अंजूर्सिरी, सेसं जह देवदत्ताए । तणं से विजए राया आसवाह0 जहा वेसमणदत्ते तहा अंजूं पासइ नवरं अप्पणो अट्ठाए वरेति जहा तेतली जाव अंजूए दारियाते सद्धिं उपिं जाव विहरति, तते णं तीसे अंजूते देवी अत्रया कयावि जोणिसूले पाउब्भूते यावि होत्था, तते गं विजये राया कोडुंबियपुरिसे सद्दावेति 2 एवं वयासी- गच्छह मं देवाणुप्पिया ! वद्धमाणे पुरे नगरे सिंघाडग जाव एवं वदहएवंखलु देवाणुप्पिया ! विजय0 अंजूए देवीए जोणिसूले पाउब्भूते जो णं इत्य विज्जो वा 6 जाव उग्घोसेति । तते णं ते बहवे विजा वा 6 इमं एयारूवं सोचा निसम्म जेणेव विजए राया तेणेव उवागच्छंत 2 ता अंजूते बहवे उप्पत्तियाहिं 4 परिणामेमाणा इच्छंति अंजूते देवीए जोणिसूलं उवसामित्तते, नो संचाएंति उवसामित्तए, ततेणं ते बहवे विजाय 6 जाहे नो संचाएंति अंजूदेवि0 जोणिसूलं उवसामित्तते ताहे संता तंता परितंता जामेव दिसिं पाउब्या तामेव दिसिं पडिगा, तते णं सा अंजूदेवी ताए वेयणाए अभिभूता समाणा सुक्क भुक्खा निम्मंसा कट्ठाई कलुणाई विसराई विलवति, एवं खलु गोयमा ! अंजूदेवी पुरापोराणाणं जाव विहरति । अंजू णं भंते! देवी इओ कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववज्जि हिति ?, गोयमा ! अंजू णं देवी नउई वासाई परमाउयं पालित्ता कालमासे कालं किखा इमीसे रयणष्पभाए पुढवीए नेरइयत्ताए उववज्जिही, एवं संसारो जहा पढमे तहा नेयव्वं जाव वणस्सति0, साणं ततो अनंतरं उव्वट्टित्ता सव्वतोभद्दे नगरे मयूरत्ताए पच्चायाहिति, से णं तत्थ साउणिएहिं वधिए समाणे तत्थेव सव्वतोभद्दे नगरे सेट्ठिकुलंसि पुत्तत्ताए पच्चायाहिति । से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं केवलं बोहिं बुज्झिहिति पव्वज्जा सोहम्मे, से गंताओ देवलगाओ आउक्खएं कहिं गच्छिहिति ? कहिं उववज्जिहिति ?, गोयमा ! महाविदेहे जहा पढमे जाव सिज्झिही जाव अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं दुहविवागाणं दसमस्स अज्झयणस्स अयमट्टे पत्रत्ते, सेवं भंते 2 / Page #62 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-10 वृ. 'जहा teyali'tti ज्ञाताधर्मकथायां यथा तेतलिसुतनामा अमात्यः पोट्टिलाभिधानां कलादमूषिकारश्रेष्ठिसुतामात्मार्थं याचयित्वा आत्मनैव परिणीतवान् एव्म्य्म्पीति। अध्ययनं-10 समाप्तम् श्रुतस्कन्धः-1 समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादीता विपाकश्रुतागसूत्रे प्रथमश्रुतस्कन्धस्य अभयदेवसूरि विरचिता टीका परिसमाता । श्रुत स्कन्धः-2 (अध्ययनं-1सूबाहुः) मू. (35) तेणं कालेणं तेणं समएणं रायगिह नगरे गुसिले चेइए सोहम्मे समोसढे जंबू जाव पञ्जुवासमाणे एवं वयासी-जति णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं अयमढे पन्नत्ते सुहविवागाणं भंते! समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, तते णं से सोहम्मे अनगारे जंबूं अनगारं एवं वयासी-एवं खलु जंबू! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहामू. (36) सुबाहू 1 भद्दनंदी 2 य, सुजाए य 3 सुवासवे 4 / तहेव जिणंदासे 5, धणपती य 6 महब्बले 7 भद्दनंदी 8 महचंदे 9 वरदत्ते 10 ॥ मू. (37) जति णं भंते ! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पत्रत्ता पढमस्स णं भंते ! अज्झयणस्स सुहविवागाणंजाव संपत्तेणं के अट्टे पण्णते?, ततेणं से सुहम्मे अनगारे जंबू अनगारंएवं व्यासी। एवं खलु जंबू ! तेणं कालेणं तेणं सम0 हत्यीसीसे नाम णगरे होत्था रिद्ध0, तस्स णं हत्थिसीसस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं पुप्फकरंडए णामं उजाणेहोत्था सब्बौय0, तत्थणंकयवणमालपियस्स जक्खस्सजक्खाययणे होत्था दिव्बे0, तत्थणंहत्थिसीसे नगरे अदीनसत्तूनामंराया होत्थामहता0, तस्सणं अदीणसत्तुस्सरनोधारणीपामोक्खा देवीसहस्सं ओरोहे यावि होत्या। ततेणं सा धारणी देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि सीहं सुमिणे पसति जहा मेहस्स जम्मणंतहा भाणियव्वं जाव सुबाहुकुमारे अलंभोगसमत्थंवा जाणंति, अम्मापियरो पंचपासायवडिसगसयाइंकराति अब्भुग्गय0 भवणंएवं जहा महाबलस्सरनो नवरंपुष्फचुलापामोक्खाणं पंचण्हं रायवरकन्नयसयाणं एगदि वसेणं पाणि गिण्हाति तहेव पंचसतिओ जाव उप्पिं पासायवरगते फुट्ट जाव विहरति, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया अदीनसत्तू जहा कोणिओ निग्गतो सुबाहुवि जहा जमाली तहा रहेणं निग्गते जाव धम्मो कहिओ रायपरिसा ग्या। तते णं से सुबाहुकुमारे समणस्स भगवओ0 अंतिए धम्म सोचा निसम्म हहतुढे उठाए जाव एवं पयासी____ सद्दहामि णं भंते ! निगंथं पावयणं जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर जाव नो Page #63 -------------------------------------------------------------------------- ________________ विपाकश्रुतागसूत्रम् 2/1/37 खलु अहन्नं देवाणुप्पियाणं अंतिए0 पंचाणुब्बइयं सत्तसिक्खावैयं गिहिधम्म पडिवजामि, अहासुहं मापडिबंधंकरेह, ततेणं से सुबाहू समणस्स0 पंचाणुव्वैयंसततसिक्खावैयं गिहिधम्मं पडिवजति 2 तमेव0 दुरूहति जामेव0 तेणं कालेणं तेणं sa0 जेढे अंतेवासी इंदभूई जाव एवं वयासी-अहोणं भंते! सुबाहुकुमारे इड्ढे इहलवे कंते कंतरूवे पिए 2 मणुने र मणामे र सोमे 2 सुभगे 2 पियदसणे सुरूवे, बहुजणस्सवि यणं भंते! सुबाहुकुमारे इढे 5 सोमे 4 साहुजणस्सवि यणं भंते! सुबाहुकुमारे इढे इट्टरूवे5जाव सुरूवे सुबाहुणा भंते ! कुमारेणंइमा एयारूवाउराला माणुस्सरिद्धी किन्ना लद्धा किण्णा पत्ता किण्णा अभिसमन्नगया के वा एस आसि पुवभवे? एवं खलु गोयमा ! तेणं कालेणं तेणं सम0 इहेव जंबुद्दीवे दीवे भारहे वासे हथिणाउरे नामंणगरे होत्था रिद्ध0 तत्थ णं हथिणाउरे नगरे सुमुहे नामंगाहावई परिवसइ ahe0 / तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा जातिसंपन्ना जाव पंचहि समणसएहिं सद्धिं संपरिवुडा पुव्वाणुपुब्बिं चरमाणा गामाणुगाम दूइज्जमाणा जेणेव हथिणाउरे नगरे जेणेव सहस्संबवणे उजाणे तेणेव उवागच्छइ 2 ता अहापडिरूवं उग्गहं उग्निहित्ताणं संजमेणं तवसा अप्पाणं भावमाणा विह्र्न्ति। तेणं कालेणं तेणं समएणं धम्मघोसाणं थेराणं अंतेवासी सुदत्ते नामं अनगारे उराले जाव लेस्से मासंमासेणं खममाणे विहरति, ta0 से सुदते अनगारे मासक्खमणपारणगंसि पढमाए पोरिसीए सज्झायंकरेति जहागोयमसामी तहेव धम्मघोसे (सुधम्मे) थेरे आपुच्छतिजाव अडमाणे सुमुहस्स गाहावतिस्स गेहे अणुप्पविटे, तएणंस सुमुहे गाहावती सुदत्तंअनगारं एजमाणं पासति 2 ता हट्टतुढे आसणातो अब्भुटेतिर पायपीढाओ पच्चोरुहति 2 पाउयातो ओमुयति 2एगसाडियं उत्तरासंगं करेति 2 सुदत्तं अनगारं सत्तट्ट पयाइं अनुगच्छति 2 ता तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 ता वंदति नमसति 2 जेणेव भत्तघरे तेणेव उवागच्छति 2 ता सयहत्येणं विउलेणं असणपाणेणं 4 पडिलाभेस्सामीति तुढे । ततेणंतस्स सुमुहस्स गाहावैस्सतेणंदव्यसुद्धणं दायगसुद्धेणंपडिगाहगसुद्धण] तिविहेणं तकरणसुद्धेणं सुदत्ते अनगारे पडिलाभिए समाणे संसारे परित्तीकते मणुस्साउते निबद्धे गेहंसि य से इमाइं पंच दिव्वाई पाउन्भूयाइं taM0-वसुहारा वुट्टा दसद्धवने कुसुमे निवातिते चेलुक्खेवे कए आहयाओ देवदुंदुहीओ अंतरावि य णं आकासे अहो दानमहो दानं पुढे य हत्थिणाउरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवं आइक्खति 4-धन्ने णं देवाणुप्पिए! सुमुहे गाहावई 5 जावतं धन्ने णं देवाणुप्पिया! सुमुहे गाहावी। तते णं से सुमुहे गावाहई बहुइं वाससताई आउयं पालैत्ता कालमासे कालं किम्चा इहेव हत्थिसीसे नगरे अदीनसत्तुस्स रनोधारणीए देवीए कुच्छिसि पुत्तत्ताए उववन्ने, ततेणं साधारणी देवी सयणिजंसि सुत्तजागरा 2 ओहीरमाणी र तहेव सीहं पासति सेसंतंचेव जाव उपिंपासाए विहरति, तंएयं खलु गोयमा! सुबाहुणा इमाएयारूवा माणुस्सरिद्धी लद्धा पत्ता अभिसमन्नागया, पभूणं भंते ! सुबाहुकुमारे देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अनगारियं पव्वैत्तए हंता प्भू। तते णं से भगवं गोयमे समणं भगवं0 वंदति नमसति र संजमेणं जाव विहरति, तते णं Page #64 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -2, अध्ययनं-1 से sa0 bha0 ma0 अन्नया कयाइ हत्थिसीसाओ नगराओ पुप्फगउज्जाणाओ कयवणमालजक्खाययणाओ पडिणिक्खमति 2 त्ता बहिया जणवयविहारं विहरति । 61 तते णं से सुबाहुकुमारे समणोवासए जाते अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति तते णं से सुबाहुकुमारे अन्नया कयाई चाउद्दसमुद्दिट्ठपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति 2 ता पोसहसालं पमज्जति 2 त्ता उच्चारपासवणभूमं पडिलेहति 2 त्ता दब्भसंथारगं संधरति 2 दब्भसंधारं दुरूहै दुरूहित्ता अट्टमभत्तं पगिण्हइ पगिण्हेत्ता पोसहसालाए पोसहिते अट्टमभत्तिए पोसहं पडिजागरमामे विहरति, तए णं तस्स सुबाहुस्स कुमारस्स पुव्वरत्तावरतकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्मत्थिए 5 धन्ना णं ते गामागरनगरजाव सन्निवेसा जत्थ णं समणे भगवं महावीरे जाव विहरति । धन्ना णं ते राइसरतलवर जे णं समणस्स भगवओ महावीरस्स अंतिए मुंडा जाव पव्वयंति, धन्ना णं ते राईसरतलवर जे गं समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वैयं जाव गिहिधम्मं पडिवज्रंति, धन्ना णं ते राईसर जाव जे णं समणस्स भगवओ महावीरस्स अंतिए धम्मं सुर्णेति, तं जति णं समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे इहमागच्छिज्जा जाव विहरिजा तते णं अहं समणस्स भगवतो अंतिए मुंडे भवित्ता जाव पव्वज्जा । तते णं समणे भगवं महावीरे सुबाहुस्स कुमारस्स इमं एयारूवं अज्झत्थियं जाव वियाणित्ता पुव्वाणुपुव्विं जाव दुईजमाणे जेणेव हत्थिसीसे नगरे जेणेव पुप्फगउज्जाणे जेणेव कयवणमालपियस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति परिसा राया निग्ग्या। तते णं तस्स सुबाहुयस्स कुमार0 तं महया जहा पढमं तहा निग्गओ धम्मो कहिओ परिसा राया पडिगया, तते णं से सुबाहुकुमारे समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्ठ जहा मेहे तहा अम्मापियरी आपुच्छति निक्खमणाभिसेयो तहेव जाव अनगारे जाते इरियासमिए जाव बंभयारी । तते णं से सुबाहू अनगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिजति 2 बहूहिं चउत्थछट्टट्टम0 तवोविहाणेहिं अप्पाणं भावित्ता बहूइं वासाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सट्ठि भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उबवन्ने । सेणं ततो देवलोगाओ Au0 भवक्0 ठी0 अनंतरं चयं चैत्ता माणुस्सं विग्गहं लभिही 2 केवलं बोहिं बुज्झिहिति 2 तहारूवाणं थेराणं अंतिए मुंडे जाव पव्वैस्सति सेणं तत्थ बहु वासाई सामण्णं पाउणिही आलोइयपडिक्कंते समाहि0 कालगते सणकुमारे कप्पे देवत्ताए उववत्रे, से णं ताओ देवलोयाओ ततो माणुस्सं पव्वज्जा बंभलोए माणुस्सं ततो महासुक्के ततो माणुस्सं आणते देवे ततो माणुस्सं ततो आरणे देवे ततो माणुस्सं सव्वसिद्धे, सेणं ततो अनतरं उव्वट्टित्ता महाविदेहे वासे जाव अड्ढाई जहा दढपैने सिज्झिहिति । एवं खलु जंबू समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमट्टे पन्नत्ते । ' वृ. 'savvouya'tti इदमेवं दृश्यं - 'सव्वौयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए Page #65 -------------------------------------------------------------------------- ________________ विपाकश्रुतासूत्रम् 2/1/37 'तंसि तारिसगंसि वासभवणंसी ति तस्मिन् ताद्दशे--राजलोकोचिते वासगृहे इत्यर्थ । 'जहा मेघस्स जम्मणं ति ज्ञाताधर्मकथायां प्रथमाध्ययने यथा मेघकुमारस्य जन्मवक्तव्यतोक्ता एवमत्रापिसा वाच्येति, नवरमकालमेघदोहदवक्तव्यता नास्तीः। 'सुबाहुकुमार' इहयावत्करणादिदं दृश्यं-'बावत्तरीकलापंडिए नवंगसुत्तपडिबोहिए' नवाङ्गानि-श्रोत्र 2 चक्षु 4 ध्राण 6 रसना 7त्वग्8 मनो9 लक्षणानि सन्ति सुप्तानि प्रतिबोधितानि यौवनेन यस्य सतथा, 'अट्ठारसदेसीभासाविसारए' इत्यादि 'जाव अलं भोगसमत्थे जाए यावि हुत्था, तए णं तस्स सुबाहुस्स अम्मापियरो सुबाहुं कुमारं बावत्तरीकलापंडियं जाव अलं भोगसमत्थं साहसियं वियालचारिं जाणंति जाणित्ता पञ्च प्रासादावतंसकशतानि कारयन्ति, किंभूतानि? इत्याह ___ 'अमुग्गय त्ति अब्भुग्गयमूसियपहसिए' इत्यादि, 'bhavaNaM'ti एकं च भवनं कारयंति, अथ प्रासादभवनयोः कः प्रतिविशेषः?, उच्यते, प्रासादः स्वगतायामापेक्षया द्विगुणो-च्छ्रयः भवनं त्वायामापेक्षया पादोनसमुच्छ्रयमेवेति, इह च प्रासादा वधूनिमित्तं भवनं च कुमाराय, 'एवं जहा mahAbalassa'tti भवनवर्णको विवाहवक्तव्यता च तथा भगवत्यां महाबलस्योक्ता एवमस्यापिवाच्या, केवलं तत्र कमलश्रीप्रमुखानामित्युक्तंइह पुष्पचूडाप्रमुखानामिति, वाच्यम्, एतदेव drshynnaah-'nvr'mityaadi| 'तहेवत्तियथामहाबलस्येत्यर्थ, 'पंचसइओदाओऽत्ति 'पंचसयाईहिरनकोडीणं पंचसयाई सुवण्णकोडीणं' इत्यादि दानां वाच्यम्, इह यावत्करणादेवं श्यं-'तेणं सुबाहुकुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयै' इत्यादि वाच्यं यावत् 'अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालमाइयं दलयति, तएणं से सुबाहुकुमारेऽत्ति, 'उप्पिं पासायवरगए' प्रासादवरस्य उपरिस्थित इत्यर्थ, 'फुट्ट' इह यावत्करणादिदं द्दश्यं--'फुट्टमाणेहिं मुइंगमत्यएहि' स्फुटभिर्मृदङ्गमुखपुटैरतिरभसास्फालनादित्यर्थ, 'वरतरुणीसंपउत्तेहिं वरतरुणीसंप्रयुक्तैः 'बत्तीसैबद्धेहिं नाडएहिं' द्वात्रिंशद्भिर्भक्तिनिबद्धैः द्वात्रिंशत्पात्रनिबद्धरित्यन्ये ऽउवगिजमाणे उवलालिज्जमाणे माणुस्सए कामभोगे पञ्चणुभवमाणेऽत्ति, 'जहा कूणिएऽत्ति यथा औपपातिके कोणिकराजो भगवद्वन्दनाय निर्गच्छन् वर्णित एवमयमपि वर्णयितव्य इति भाव्ः। ___ 'सुदाहूवि जहा जमालि तहा रहेण निग्गौत्ति, अयमर्थः-येन भगवती वर्णितप्रकारेण जमाली भगवद्भागिनेयो भगवद्वन्दनाय रथेन निर्गतोऽयमपि तेनैव प्रकारेण निर्गत इति, इह यावत्करणादिदं दृश्यं- 'समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विजाचारणे जंभए य देवे ओवयमाणे उप्पयमाणे य पासति पासित्ता रहाओ पच्चोरुहै 2 ता समणं भगवं महावीरं दै नमसइ वंदित्ता न्म्ण्सित्ता'| ____ हट्ठति हट्टतुढे अतीव हृष्टः उठाए तिउट्टाएउठेइ, इह यावत्करणात् इदं श्यं-"उट्टित्ता समणंभगवंमहावीरं वंदैनमंसैवंदित्तानमंसित्ता सद्दहामिणंभंते! निग्गंधे इत्यादि यत्सूत्रपुस्तके श्यते तक्षयमाणवाक्यानुसारेमावगन्तव्यं, तथाहि-सद्दहामिणंभंते! निगंथं पावयणंपत्तियामि णं भंते! निग्गंथंपावयणं देवाणुप्पियाणंअंतिए बहवेराईसरतलवरमाइंबियकोडुंबियसेट्ठिसत्थवाहपहियओ मुंडे भवित्ताआगाराओअनगारियं पव्वयंतिनोखलुअहंतहासंचाएमिपव्वैत्तए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुब्वैयं सत्तसिक्खावयं गिहिधम्म पडिवजामि, अहासुहं Page #66 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-2, अध्ययनं-1 देवाणुप्पिया!मापडिबंध kareha'tti भगवद्वचनं, 'तमेव' इदमेवंद्दश्यं-'तमेव चाउग्घंटे आसरहं', 'जामेव' इत्यादि त्वेवं श्यं जामेव दिसंपाउब्भूते तामेव दिसिं प्द्दिगेऽत्ति। ___'इंदभूई' इत्यत्र यावत्करणात् 'नामंअनगारे गोयमगोत्तेण मित्यादिश्य, इट्टेऽत्ति इष्यते इतीष्टः सच तत्कृतविवक्षितकृत्यापेक्षयाऽपि स्यादित्याह-इष्टरूपः इष्टस्वरूप इत्यर्थ इष्टः इष्टरूपो वा कारणवशादपि स्यात् इत्याह-कान्तः-कमनीयः कान्तरूपः-कमनीयस्वरूपः, शोभनः शोभनस्वभावश्चेत्यर्थ, एवंविधः कश्चित् कर्मदोषात्परेषां प्रीतिं नोत्पादयेदित्यत आह-प्रियःप्रेमोत्पादकः प्रियरूपः-प्रीतकारिस्वरूपः, एवंविधश्च लोकरूढितोऽपि स्यादित्यत आह-मनोज्ञः मनसा-अन्तःसंवेदनेन शोभनतया ज्ञायत इति मनोज्ञः, एवं मनोज्ञरूपः, एवंविधश्चैकदाऽपि स्यादित्यत आह- 'मणामे तिमनसा अम्यते-गम्यतेपुनः पुनः संस्मरणतोयः स मनोऽमः, एवं मनोऽमरूपः, एतदेव प्रपञ्चयन्नाह- 'सोमेऽत्ति अरौद्रः सुभगो-वल्लभः 'पियदंसणेऽतिप्रेमजनकाकारः, किमुक्तंभवति?-सुखवेऽत्तिशोभनाकारः सुस्वभावश्चेति, एवंविधश्चैकजनापेक्षयाऽपि स्यादित्यत आह-'bahujaNassavI'tyAdi, एवंविधश्च प्राकृतजनापेक्षयाऽपि स्यादित्यत आह-- 'साहुजणस्सवी त्यादि। "इमा eyArUva'tti इयं प्रत्यक्षा एतद्रूपा-उपलभ्यमानस्वरूपैव, अकृत्रिमेत्यर्थ 'किण्णा लद्धति केन हेतुनोपार्जिता, 'किन्ना patta'tti केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता, 'किण्णा अभिसमन्नागय तिप्राप्ताऽपि सती केन हेतुनाआभिमुख्येन साङ्गत्येन च उपार्जनस्यच पश्चाभोग्यतामुपगतेति । 'को वा एस आसि पुव्वभवे' इह यावत्करणादिदं दृश्यं-'किंनामए वा किंवा गोएणं कयरंसिवा गामंसि वा सन्निवेसंसिवा किंवा दचा किंवा भोचा किंवा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिते एगमवि आयरियं सुवयणं सोचा निसम्म सुबाहुणा कुमारेण इमा एयाख्वा उराला माणुस्सिटी लद्धा पत्ता abhismnaagy'tti| 'जाइसंपन्ना' इह यावत्करणादिदं दृश्यं-'कुलसंपन्ना बलसंपन्ना, एवं विनयनाणदंसणचरित्तलज्जालाघवसंपन्ना ओयंसी तेयंसी व्वंसी jasaMsI'tyAdi । 'दूइज्जत्ति 'गामाणुगाणं दुईज्जमाणा' इति द्दश्य, द्रवन्तो-गच्छन्तैत्यर्थ । 'jahAgoyamasAmI'ttidvitIyAdhyayanedarzitagautamasvAmibhikSAcaryAnyAyenAyamapi भिक्षाटनसामाचारी प्रयुङ्क्ते इत्य्र्थ्ः। 'सुहम्मे थेरेऽत्ति धर्मघोषस्थविरानित्यर्थ, dhrmshbdsaamyaacchbddvysyaapyekaarthtvaat| 'पडिलाभिस्सामीति तुडे' इहेदं द्रष्टव्यं-'पडिलाभेमाणेवि तुढे पडिलाभिएवि तुढेऽत्ति । 'तस्ससुहम्म(muhossa'tti विभक्तिपरिणामात्तेनसुहुमे(मुहे)नेत्तिद्रष्टव्यं, तेनेतिअशनादिदानेन, 'दव्वसुद्धणं ति द्रव्यतः शुद्धेन प्राशुकादिनेत्यर्थ, इहान्यदपि गाहगसुद्धेणं दायगसुद्धेणं तिश्यं, तत्र ग्राहकशुद्धं यत्र ग्रहीता चारित्रगुणयुक्तः दायकशुद्धं तु यत्र दाता औदार्यादिगुणान्वितः, अत एवाह-'tiviheNaM'ti उक्तलक्षणप्रकारत्रयुक्तेनेति 'tikaraNasuddhaNaM'ti मनोवाक्कायलक्षणकरणत्रयस्य दायकसम्बन्धिनो विशुद्धतयेत्यर्थ, 'एवं आइक्खइत्ति सामान्येनाचष्टे, इह चान्यदपि पदत्रयं द्रष्टव्यम् 'एवं भासइत्ति विशेषत आचष्टे एवं पन्नवेति एवं परवेति' एतच्च पूर्वोक्तरूपपदद्वयस्यैव क्रमेण व्याख्यापनार्थं पदद्वयमवगन्तव्यम्, अथवा आख्यातीति तथैव भाषते तु व्यक्तवचनैः प्रज्ञापयतीति युक्तिभिर्बोधयति प्ररूपयति तु भेदतः क्थ्य्तीति। Page #67 -------------------------------------------------------------------------- ________________ 84 विपाकश्रुताङ्गसूत्रम् 2/1/38 ___ 'धन्ने णं देवाणुप्पिया ! सुहुमे (मुहे) गाहावई' इत्यत्र यावत्करणादिदं श्यं- 'पुन्ने णं देवाणुप्पिया! सुमुहेगाहावई एवं कयत्थेणं कयलक्खणेणंसुद्धेणंसुहुमस्स (मुहस्स) गाहावैस्स जम्मजीवियफले जस्स णं इमा एयारूवा उराला माणुस्सद्धी लद्धा पत्ता amisamnAgaya'tti 'तं धन्नेणं देवाणुप्पिया! सुहमेगाहावईएवं कयत्थेणं इत्यादि पूर्वप्रदर्शितमेवेह पदपञ्चकं निग्म्न्त्याऽव्स्य्म्। अभिगयजीवाजीवे' इहयावत्करणात् 'उवलद्धपुनपावे' इत्यादिकम् अहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरई एतदन्तं दृश्यम् । 'चाउद्दस- टुमुद्दिट्टपुण्णमासिणीसुत्ति अत्रोद्दिस्स्त्ता-अमावास्या। ___ 'गामागर' इह यावत्करणात् 'नगरकब्बडमडंबखेडदोणमुहपट्टणनिगमआसमसंवाहसनिवेसा' इति श्यम् । 'राईसर' इहैवं shyN-'राईस्र्त्ल्व्र्माद्द्ण्बिय्कोद्दुण्बिय्सेत्त्त्थिस्त्य्वाह्प्भियोऽत्ति। मुंडा' इह यावत्करणादिदंश्यं-'भवित्ता अगाराओ अनगारियति । 'पुव्वाणुपुट्विं' इह यावत्करणादिदं दृश्यं-'चरमाणे gaamaannugaam'ti| 'जहा पढमति यथेहैवाध्ययने प्रथमं जमालीनिदर्शनेन निर्गतोऽयमुक्तस्तथा द्वितीयनिर्गमेऽयंनगराद्विनिर्गतैति वाच्यम्, उभयत्रसमानोवर्णकग्रन्थैति भाव्ः। ईरियासमिए' इत्यत्र यावत्करणादिदं दृश्यं-'भासासमिए4 एवं मणगुत्ते3 गुत्तिदिए गुत्तत्ति-गुत्तबंभयारी' / 'AukkhaeNaM'tiAyuHkarmadravyanirjaraNena भवक्खएणंति देवगतिबन्धनदेवगत्यादिकर्मद्रव्यनिर्जरणेन 'ठीक्खएणं ति आयुष्कादिकर्मस्थितिविगमेन 'अनंतरंचं caitta'ti देवसम्बन्धिनं देहं त्क्तवेत्यर्थ, अथवाऽनन्तरं-आयुःक्षयाद्यनन्तरं च्यवनं 'caitta'tti च्युत्वा । महाविदेहे इहयावत्करणात् वासे जाइंइमाइंकुलाइंभवंति-अष्टाइंदित्ताईअपरिभूयाई' इत्यादि द्दश्यमिति ॥ द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्य विवरणं सुबाहोः राजर्षे ॥ श्रुतस्कन्धः-2 अध्ययनं-1 समाप्तम् अध्ययनं-2 भद्रनन्दी भू. (38) बितियस्स णं उखेवो-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं उसभपुरे नगरे थूभकरंडौजाणे धन्नो जक्खो धनावहो राया सरस्सई देवी सुभिणदसणं कहणं जम्मणं बालत्तणं कलाओ यजुव्वणे पाणिग्गहणंदाओ पासाद0 भोगा यजहा सुबाहुयस्स नवरं भद्दनंदी कुमार सिरिदेवीपायोक्खाणं पंचसया सामीसमोसरण सावगधम्म पुब्व्भ्व्पुच्छा। ____ महाविदेहे वासे पुंडरीकिणी नगरी विजयते कुमारेजुगबाहूतित्थयरेपडिलाभिएमाणुस्साउए निबद्धे इह उप्पन्ने सेसं जहा सुबाहुयस्स जाव महाविदेहे वासे सिम्झिहिति बुझिहिति मुचिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति । / श्रुतस्कन्धः-2 अध्ययनं-2 समाप्तम् (अध्ययनं-3-सुजातः मू. (39) उक्खेवो, वीरपुर नगरंमणोरमं उजाणं वीरकण्हमित्ते राया सिरी देवी सुजाए कुमारे बलसिरीपामोक्खा पंचसयकन्ना सामीसमोसरणं पुवभवपुच्छा उसुयारे नयरे उसभदत्ते Page #68 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-2, अध्ययनं-3 गाहावईपुप्फदत्तेअनगारेपडिलाभे0 मणुस्साउएनिबद्धेइह उप्पन्नेजाव महाविदेहे वासेसिज्झिहिति श्रुतस्कन्धः-2 अध्ययनं-3 समाप्तम् ( अध्ययन-4 सुवासवः मू. (40) चोत्थस्स उक्खेवो-विजयपुरं नगरं नंदणवं[ मनोरम] उज्जाणं असोगो जक्खो वासवदत्ते राया कण्हा देवी सुवासवे कुमारे भद्दापामोक्खाणं पंचसया जाव पुब्वभवे कोसंबी नगरी दणपा राया वेसमणभद्दे अणगारे पडिलाधिते इह जाव सिद्धे । श्रुत स्कन्धः-2 अध्ययनं-4 समाप्तम् (अध्ययनं-5जिलदासः मू. (41) पंचमस्स उखेवओ-सोगंधिया नगरी नीलासोए उजाणे सुकालो जक्खो अप्पडिहओराया सुकन्ना देवी महचंदे कुमारे तस्स अरहदत्ताभारिया जिनदासोपुत्तोतित्थयरागमणं जिनदासपुवभवो मज्झमिया नगरी मेहरहो राया सुधम्मे अणगारे पडिलाभिए जाव सिद्धे। श्रुतस्कन्धः-2 अध्ययनं-5 समाप्तम् (अध्ययनं-6धनवती मू. (42) छट्ठस्स उक्खेवओ-कणगपुरं नगर सेयासोयं उजाणं वीरभद्दोजक्खोपियचंदो राया सुभदा देवी वेसमणे कुमारे जुवराया सरिदीवेपामोक्खा पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं धनवती जुवरायापुत्ते जाव पुब्बभवो मणिवया नगरी मित्तो राया संभूतिविजए अनगारे पडिलाभिते जाव सिद्धे ॥ श्रुतस्कन्धः-2 अध्ययन-6 समाप्तम् अध्ययन-7-महाबलः मू. (43) सत्तमस्स उक्खेवो, महापुरं नगरं रत्तासोगं उज्जाणं रत्तपाओ जक्खो बले राया सुभद्दा देवी महब्बले कुमारे रतवईपामोक्खाओ पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं जाव पुव्वभवो मणिपुरं नगरं नागदत्ते गाहावती इंदपुरे अनगारे पडिलाभिते जाव सिद्धे। श्रुतस्कन्धः2 अध्ययन-7 समाप्तम् अध्ययनं-8 भद्रनन्दी मू. (44) अट्ठमस्स उक्खेवो-सुघोसंणगरं देवरमणं उजाणं वीरसेनो जक्खो अक्षुण्णो राया तत्तवती देवी भद्दनंदी कुमारे सिरीदेवीपामोक्खा पंचसया जाव पुव्वभवे महाघोसे नगरे धम्मघोसे गाहावती धम्मसीहे अनगारे पडिलाभिए जाव सिद्धे । श्रुत स्कन्धः-2 अध्ययनं-8 समाप्तम् |815 Page #69 -------------------------------------------------------------------------- ________________ 66 अध्ययनं - 9 महाचंद्र नू. (45) णवमस्स उक्खेवो-चंपा नगरी पुन्नभद्दे उज्जाणे पुन्नभद्दो जक्खो दत्ते राया रत्तवई देवी महचंदे कुमारे जुबराया सिरिकंतापामोक्खाणं पंचसया कन्ना जाव पुव्यभव तिमिच्छी नगरी जियसूत्त राया धम्मवीरिये अनगारे पडिलाभिए जाव सिद्धे । श्रुत स्कन्धः - 2 अध्ययनं - 9 समाप्तम् अध्ययनं - 10 वरदत्तः मू. (46) जति णं दसमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सायेयं नामे नगरे होत्या उत्तरकुरूज्जाणे पासमिओ जक्खो मित्तनंदी राया सिरिकंता देवी वरदत्ते कुमारे वरसेणपायोक्खाणं पंच देवीसया तित्थयरागमणं सावगधम्मं पुव्वभवो पुच्छा मणुस्साउए निबद्धे सतदुवारे नगरे विमलवाहणे राया धम्मरुचिनामं अनगारं एजमाणं पासति 2 पडिलाभिते समाणे मणुस्साउते निबद्धे इहं उप्प्न्ने। विपाकश्रुताङ्गसूत्रम् 2/9/9 से जहा सुबाहुस कुमारस्स चिंता जाव पव्वज्जा कप्पंतरिओ जाव सव्वट्टसिद्धे ततो महाविदेहे जहा दढपत्रो जाव सिज्झहिति बुझज्झिहिति0 सव्वदुक्खाणमंतं करेति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमट्टे पन्नत्ते, सेवं भंते! सेवं भंते! / श्रुत स्कन्धः - 2 अध्ययनं - 10 समाप्तः मू. (41) नमो सुयदेवयाए - विवागसुयस्स दो सुयक्खंधा दुहविवागो य सुहविवागो य, तत्थ दुहविवागे दस अज्झयणा एकसरगा दससु चैव दिवसेसु उद्दिसिज्झति, एवं सुहविवागोवि, सेसं जहा आयारस्स ॥ वृ. एवमुत्तराणि नवाप्यनुगन्तव्यानीति । / 119 11 इहानुयोगे यदयुक्तमुक्तं, तद्धीधना द्राक् परिशोधयन्तु । नोपेक्षणं युक्तिमदत्र ये, न जिनागमे भक्तिपरायणानाम् । कृतिरियं संविग्नमुनिजनप्रधानश्रीजिनेश्वराचार्य चरणकमलचञ्चरीककल्पस्य श्रीमदभयदेवाचार्यस्येति ॥ श्रुत स्कन्धः - 2 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता विपाक श्रुताङ्गसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । 11 | एकादशम् अङ्गसूत्रं विपाकश्रुतं समाप्तम् *** Page #70 -------------------------------------------------------------------------- ________________ [1] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्य पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री शय्यभवरि देववाचक गणि देवर्द्रिगणि क्षमाश्रमण संघदासगणि जिनदास गणि महत्तर शीलां काचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसुरिजी वीरभद्र षिपाल ब्रह्ममुनि तिलकसूरि - - सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी बाबु धनपतसिंह पं भगवानदास चौद पूर्वधर श्री भद्बाहु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलगणि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि पं. बेचरदास 50 रूपेन्द्रकुमार श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी 50 जीवराजभाई paM0 हीरालाल Page #71 -------------------------------------------------------------------------- ________________ 3575 उपासकदशा (45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम । आगमसूत्रनाम मूल वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण । 1. आचार 2554 शीलाझाचार्य 12000 | 2. सूत्रकृत 2100 शीलानाचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 | 4. समवाय 1667 अभयदेवसूरि 5. भगवती । 15751 | अभयदेवसरि 18616 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 812 अभयदेवसूरि 800 अन्तकृद्दशा 900 अभयदेवसूरि 400 9. अनुत्तरोपपातिकदशा 192 अभयदेवसूरि 100 10. प्रश्नव्याकरण 1300 | अभयदेवसूरि 5630 11. विपाकश्रुत 1250 अभयदेवसूरि 900 12. औपपातिक 1167 | अभयदेवसरि 3125 13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 | 14. जीवाजीवाभिगम 4700 | मलयगिरिसूरि 14000 |15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 [16. सूर्यप्रज्ञप्ति 2296 मलयगिरिसूरि 9000 (17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 विजयविमलयगणि । (?) 200 25. आतुर प्रत्याख्यान 100 गुणरलसूरि (अवचूरि) (1) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) 176 | 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरल सूरि (अवचूरि) 110 गच्छाचार 175 | विजयविमलगणि 1560 |31. गणिविद्या 105 | आनन्दसागरसूरि (संस्कृतछाया) 215 30. गच्छा 105 Page #72 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम 32. देवेन्द्रस्तव 33. मरणसमाधि 34. निशीथ 35. बृहत्कल्प 36. व्यवहार 37. दशाश्रुतस्कन्ध 38. जीतकल्प 39. महानिशीथ 40. आवश्यक 41. ओघनियुक्ति पिण्डनिर्युक्ति 42. दशवैकालिक 43. उत्तराध्ययन 44. नन्दी 45. अनुयोगद्वार [3] वृत्ति-कर्ता 375 आनन्दसागरसूरि (संस्कृत छाया ) 837 आनन्दसागरसूरि (संस्कृत छाया) 821 जिनदासगणि (चूर्ण) * मूल श्लोक प्रमाण सङ्घदासगण (भाष्य ) 473 मलयगिरि + क्षेमकीर्ति सङ्घदासगणि (भाष्य ) 373 मलयगिरि सङ्घदासगणि (भाष्य ) 896 - ? - (चूर्णि) 130 सिद्धसेनगणि (चूर्ण) 4548 नि. 1355 नि. 835 130 हरिभद्रसूरि द्रोणाचार्य मलयगिरिसूरि 835 हरिभद्रसूरि 2000 शांतिसूरि 700 मलयगिरिसूरि 2000 मलधारीहेमचन्द्रसूरि * वृत्ति श्लोकप्रमाण 375 837 28000 7500 42600 7600 34000 6400 2225 9000 22000 (?) 7500 7000 नोंध : (1) (उत 45 आगम सूत्रोमा वर्तमान आणे पडेलां 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी 38 छेदसूत्रो, 40 थी 43 मूळसूत्रो, 44-45 धूलिकासूत्रो ना नामे हाल प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. ( 3 ) (उत वृत्ति-आहि के नोंध छे ते अभे रेल संपाहन भुषनी छे. ते सिवायनी पा वृत्ति - चूर्णि सहि साहित्य मुद्रित } मुद्रित अवस्थामा हाल उपलब्ध छे 4. (4) गच्छाचार खने मरणसमाधि नाविडस्पे चंदावेज्झय ने वीरस्तव प्रकीर्णक भावे समे "आगमसुत्ताणि" भां भूण 3ये जने "sAgamaddIpa'bhAM अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नीतत्त्व जेना विकल्प रूपे che e che. 7000 16000 7732 5900 Page #73 -------------------------------------------------------------------------- ________________ [4] पंरवेत्त्वनुं प्राण अमे "कामसुत्तळमां संपादीत कर्युं छे. (5) कोय अने विवुं ए बंने निवृत्ति विकल्प छे. जे हाल मूळसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां प्राथनी गाथाओ पण समाविष्ट थई छे. (6) चार प्री सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. pravIfja नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीथना- निश्व ए त्रणेनी sUf आपी छे. जेमां शा अने जीतवत्त ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा देशवानी ज वृत्ति नो उल्लेख मळे छे. * वर्तमान काळे 45 आगममां उपलब्ध निर्युक्तिः - श्लोकप्रमाण 2500 1355 | क्रम नियुक्ति श्लोकप्रमाण क्रम । नियुक्ति आचार-नियुक्ति । 450 6. आवश्यक-नियुक्ति सूत्रवृत्त-निवृत्त वृदत्प-निवृत्ति के - 8. निवृत्ति 4. व्यवहा-निवृत्ति । - | दशवैकालिक-नियुक्ति 6. दशाश्रुत-निर्युक्ति 10. | उत्तराध्ययन-नियुक्ति 600 | 180 700 नोंध :(1) अहीं आपेल कनोज कमळ ए गाथा संख्या नथी. "3र अक्षरनो एक श्लोक' एप्रमाणथी नोंधायेल ब्लोक प्रमाण छे. (2) वृद्धत्व अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल भाग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिवार मई ए मार्ग उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) आप अने शिष्यनिर्युक्ति स्वतंत्र मूनामन स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन -4 रूपे थयेल छे. तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निवृत्तिमांथी दुराग्रुतत्त्व निवृति उपर पूर्ण अने अन्य पांच निश्चित्त उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छे नित्ति स्पष्ट अलग जोई शकाय छे. (5) निवृवि कर्ता तरीके मद्रवदुवा नो उल्लेख जोवा maLe che. Page #74 -------------------------------------------------------------------------- ________________ krama 9. 2. 3. 4. 5. [5] वर्तमान काळे 45 आगममां उपलब्ध माथुं श्लोकप्रमाणक्रम भाष्य निशीषभाष्य बृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य 7500 7600 6400 3185 3125 6. 7. 8. 9. 10. भाष्य आवश्यकभाष्य ओघनियुक्तिभाष्य पिण्डनिर्युक्तिभाष्य दशवैकालिकभाष्य उत्तराध्ययनभाष्य (?) नोंध : ( 1 ) निशीष, बृहत्कल्प भने व्यवहारभाष्य ना उर्जा सङ्घदासगण होवानुं भशाय छे. अभारा संपादृनमां निशीष भाष्य तेनी चूर्णि साथै जने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साधे समाविष्ट थयुं छे. (2) पञ्चकल्पभाष्य अभा2रा आगमसुत्ताणि भाग-38 मां भाशीत थयुं. - गाथाप्रमाण 483 322 ( 3 ) आवश्यकभाष्य भां गाथा प्रभाग 483 सभ्युं मां 183 गाथा मूळभाष्य 35 छे अने 300 गाथा अन्य खेड भाष्यनी छे. हेनी समावेश आवश्यक सूत्र-सटीकं भां यो छे. [भे } विशेषावश्यक भाष्य भूषण प्रसिध्ध युं छे ते समग्र आवश्यकसूत्र - 52नुं भाष्य नथी भने अध्ययनो अनुसारनी अलग अलग वृत्ति आदि पेटा विवरणो तो आवश्यद अने नीतत्त्व ए बंने उपर मळे छे, जेनो अत्रे उल्लेख अमे करेल नथी.] 46 63 (4) ओघनियुक्ति, पिण्डनिर्युक्ति, दशवैकालिकभाष्य नो समावेश तेनी तेनी वृत्ति भां थयो 4 छे. पास तेन र्ता विशेनो उल्लेख अमोने भणेस नथी. [ ओघनियुक्ति उपर 3000 श्लोक प्रमाण माव्यनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्य भी गाथा नियुक्तिभां लगी गयानुं संभजाय छे (?) (5) खा रीते अंग उपांग - प्रकीर्णक चूलिका 2 35 आगम सूत्रो (उपरनो डोई माळनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva3ये भाष्यगाथा भेवा भणे छे. (7) भाष्यकर्ता तरी भुष्य नाम सङ्घदासगणि भेवा भणेस छे. तेभ4 जिनभद्रगणिक्षमाश्रमण ने सिद्धसेन गणि नो एआ उल्लेख भणे छे. डेटलांड भाष्यना उत अज्ञात 4che. Page #75 -------------------------------------------------------------------------- ________________ krama 16] वर्तमान राणे 45मागममा 5905 चूर्णिः चूर्णि । श्लोकप्रमाण । क्रम । चूर्णि श्लोकप्रमाण । 1. आचार-चूर्णि 8300 / 9. दशाश्रुतस्कन्धचूर्णि 2225 | 2. सूत्रकृत-चूर्णि 9900 | 10.| पञ्चकल्पचूर्णि 3275 3. भगवती-चूर्णि 3114 | 11.| जीतकल्पचूर्णि 1000 4. जीवाभिगम-चूर्णि 1500] 12.| आवश्यकचूर्णि 18500 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13. दशवैकालिकचूर्णि 7000 6. निशीथचूर्णि 28000 / 14. | उत्तराध्ययनचूर्णि । 5850 7. वृहत्कल्पचूर्णि 16000 / 15. नन्दीचूर्णि 1500 / 8. व्यवहारचूर्णि 1200 16. | अनुयोगदारचूर्णि 2265 नोध :(1) 63 16 चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि अभार मा संपादनमां समावाई गयेल छे. आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात चूळ पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी थी मे चूर्णि है अगत्स्यसिंहसूरिकृत तेनुं प्रशन पूश्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि vize 26un styl41 प्राधाय. मुं 43 छ.. भगवती चूर्णि तो भणे4 छ, 480 शीत. 56 नथी. तेम4 वृहत्कल्प , व्यवहार, पञ्चकल्प से त्रस्ततो. अ छे 5 प्रशीत यानुनम नथी. (5) चूर्णिकार तरी3 जिनदासगणिमहत्तर-j नाम भुज्यत्व संभगाय छे. 32645 मते अमुक पूना कर्तानो स्पष्टोल्लेख मळतो नथी. "मागम-पंथांगी" यिन्य मामत" वर्तमान काळे प्रास आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी पाती 2ई यिन्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में u5 भागमो 652] मळ्युं नथी. एटले 3प आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध नियुक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. सारीत या भाष्य, सिस् नियुक्ति सने ज्यां चूर्न्निन्। ममा वर्तमान अने सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्रनी गाय. 2 नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमोवन 5 6 छ. Page #76 -------------------------------------------------------------------------- ________________ [7]. ( 45 आगम अंतर्गत वर्तमान काळे उपलब्ध विभागो ) [सूचना:- अमे संपादित करेल मानकुळ मां बेकी नंबरना पृष्ठो उपर जमणी बाजु नी मसूत्र ना नाम पछी अंको Apela che. jemake 1362 54 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके हवामां प्रथम अंक बुतजीन्दनो छे तेना विभाग रूपे बीजो अंक जूता छे तेना पेटा विभाग रूपे त्रीजो अंक मध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूनो छे. आ मून गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छुटु लखाण छे अने था/पद्य ने पद्यनी sTAIlathI ॥ - || goThavela che. ' pratyeka Agama माटे आ रीते ज ओक्लिकमां () पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (9) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं पूना नामक पेटा विभाग बीजा ग्रुतस्कन्दमां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (3) थाळ - थान अध्ययनमूनो (4) समवाय - समवायः/मूलं () नरवती - शतव -संतरशत : मूत्त अहीं तिरुना पेटा विभागमां बे नामो छे. (1) : (2) संघत केमके आ 21, 22, 23 मां शत ना पेटा विभागनुं नाम रू. ज लावेल छे. शत * rU3,34,31,36,40 ना पेटा विभागने वंतरीत अथवा शतशतव नामथी ओळखावाय छे. (6) BHdhajA - कृतन्य:/ व ध्ययन/पूर्व पहेला थतजीमां ध्यान ज छे. बीजा कुतरुपे जो पेटाविभाग ज नामे छे अने ते वा ना पेटा विभागमां मध्ययन छे. (7) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं आव अने संवर एवा स्पष्ट बे भेद छे जेने कायदा अने संवादार कह्या छे. कोईक ने बदले वृतान्य शब्द प्रयोग पण करे छे) (11) विपाकश्रुत- श्रुतस्कन्धः अध्ययन/मूलं (2) पति- मूइ (13) राजप्रश्नीय- मूलं Page #77 -------------------------------------------------------------------------- ________________ 18] (14) जीयाजीवाभिगम- *प्रतिपत्ति:/* उद्देशकः/मूलं आ आगममां उक्त त्रण विभागो कर्या che to पण समजण माटे प्रतिति पछी एक पेटाविभाग नोधनीय छे. 34 प्रतिपत्ति -3.भा नेरइय, तिरिक्खजोणिय, मनुष्य, देव अपार पेटविला 5 छ. तेथी तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं ते स्पष्ट मल पाउदछ, 4 री भी प्रतिपत्ति न उद्देशकः नवनयी 5 ते पेविलास प्रतिपत्तिः ना 47. (15) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदना peTA viouni suis उद्देशकः छ, आइस् मार छ पा 56-28ना पेट विमारा उद्देशक अने तेना पेटा विभागमां अत् पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं मागम 16-17मा प्रामृतप्रामृत ना पर प्रतिपत्तिः नाभा पेट विभाग छ. 59 उद्देशकः हि मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रजाप्ति- वक्षस्कार:/मूलं (19) निरयावलिका - अध्ययन/मूलं (20) कल्पवतंसिका - अध्ययन/मूलं (21) पुष्पिता - अध्ययन/मूलं (22) पुष्पचूलिका - अध्ययनं/मूलं (23) वण्हिदशा - अध्ययन/मूलं आगम 19थी 23 नियानिरि नामथी साथे जोवा मळे छे केमके तेने उपांगना पांच वर्ग तरीके सूत्र भोगावेदा. *इअल्-1, निरयावलिका, 1-2 कल्पवतंसिका... po3 45 (24 थी 33) चतुःशरण (आदि दशेपयत्रा) मूलं (34) निशीय * उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं (39) महानिशीथ - अध्ययन/उद्देशकः/मूलं (40) आवश्यक - अध्ययनं/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययन//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #78 -------------------------------------------------------------------------- ________________ [9] अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा आगमसूत्र । मूलं क्रम । आगमसूत्र गाथा क्रम गाथा आचार 552 70 सूत्रकृत स्थान 142 142 1010 / 383 समवाय 172 172 1087 139 भगवती ज्ञाताधर्मकथा 241 133 137 / 137 उपासक दशा 13 307 | 307 47 664 1420 47 10 77 147 | 24. . चतुःशरण 723 | 25. आतुरप्रत्याख्यान 169 | 26. ! महाप्रत्याख्यानं । 13 / 27. | भक्तपरिज्ञा 114 / 28. | तंदुलवैचारिक 57 | 29. संस्तारक 13 | 30. गच्छाचार 12 / 31. / गणिविद्या 4 / 32. | देवेन्द्रस्तव 14 | 33. | मरणसमाधि । निशीष बृहत्कल्प व्यवहार 93 | 37. | दशाश्रुतस्कन्ध 231 38. | जीतकल्प 103 | 39. महानिशीथ 107 40. आवश्यक । 131 | 41. | ओघनियुक्ति 41. / पिण्डनियुक्ति 1 42. | दशवकालिक उत्तराध्ययन 1 44. | नन्दी 1 | 45. | अनुयोगद्वार 215 85 285 114 अन्तकृद्दशा अनुत्तरोपपातिक 10. प्रश्नव्याकरण । विपाकश्रुत |12. औपपातिक |13.| राजप्रश्निय (14. जीवाभिगम 15. प्रज्ञापना |16. | सूर्यप्रज्ञप्ति 17. चन्द्रप्रज्ञप्ति 18.| जम्बूदीपप्रज्ञप्ति |19. निरयावलिका 20. कल्पवतंसिका 21. पुष्पिता 22. पुष्पचूलिका 23. वहिदशा । 398 / 622 214 103 / 103 1528 218 92 / 21 | 365 1165 1165 21 712 / 712 त्म्म् । 540 | 515 1731 1640 sh | | 350 141 noM5 :- 6st गाथा संध्याको समावेश मूलं भां 45 x 15छे. ते मूल सिआयनी अलग गाथा समावी ना. मूल za6 मे मो सूत्र भने गाथा भने माटे नो. मातो. संयुक्त भनुम छे. गाथा Mi04 संपानीमा सामान्य संघशक्ती जोपाधी तनो आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #79 -------------------------------------------------------------------------- ________________ [10] [9] [12] ' [14] [15] [1] [17] [18] -- अमारा प्रकाशनो :अभिनव हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] गमन सैन प्रचद्वि - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद-3- श्रावक कर्तव्य - 1 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण [विधि - सूत्र - पद्य - आराधना-मरणभेद-संग्रह चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह]. तत्वार्थ सूत्र प्रबोधटका ऐध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो. सिद्धाचलनो साथी आवृत्ति - बे चैत्य परिपाटी, अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी, शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जप नोंधपोथी श्री बाव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चारो अभिनव जैन पंचांग - 2042 [सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पूज अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना आवृत्ति त्रण वीतराग स्तुति संचय 1151 भाववाही स्तुतिओ (पूज्य आगबोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-4 [] [21] [22] ri3] [24] [25]. [5] ri7] [28] [9] [30] [31] [32] [33] [4] [35] Page #80 -------------------------------------------------------------------------- ________________ [11] [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 [38] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-8 [40] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 [41] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] वीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्यं अंगसुतं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठं अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ. [आगमसुत्ताणि-8] अट्ठमं अंगसुतं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूर्य [आगमसुत्ताणि-11] एक्सरसमं अंगसुतं [53] उववाइयं [आगमसुत्ताणि-12] पढमं उर्वगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14 ] तैयं उवंगसुतं [56] पनवणासुत्तं [आगमसुत्ताणि-15 ] चउत्थं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17 ] छठू उवंगसुतं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तम उवंगसुत्तं [60] निरयावलियाणं [आगमसुताणि-19] अट्टमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुष्फियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुप्फचूलियाणं [आगमसुत्ताणि-22] एक्सरसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24 ] पढमं पईण्णगं [66] आउरपधखाणं [आगमसुत्ताणि-25 ] बीअं पईण्णगं [67] महापञ्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27 ] चउत्थं पईण्णगं Page #81 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णगं-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णग-2 [73] गणिविजा [आगमसुत्ताणि-31] अष्टमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1] दसमं पईण्णग-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णग-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खधं [आगमसुत्ताणि-37 ] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठें छेयसुतं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनित्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनित्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरज्झयणं [आगमसुत्ताणि-43 ] चउत्यं मूलसुत्तं [89] नंदीसूर्य [आगमसुत्ताणि-44] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90आगमश्नत प्रकाशने प्रगट करेल छे. [1] मायार - गुजराती अनुवाद (आगमदीप-1] पहेलुं अंगसूत्र [2] सूयम गुजराती अनुवाद [आगमदीप-1] बीजुं अंगसूत्र [3] 80 गुजराती अनुवाद [आगमदीप-1] त्रीजुं अंगसूत्र समवाय गुजराती अनुवाद [आगमदीप-1 चोथुं अंगसूत्र [5] विवाहपति- गुजराती अनुवाद [आगमदीप-2) पांचमुं अंगसूत्र [9] नायाधम्मकहा - गुजराती अनुवाद [आगमदीप-3I छठ्ठ अंगसूत्र [47] सहसा - गुजराती अनुवाद [आगमदीप-3] सातमुं अंगसूत्र [&l] संतसा - गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद (आगमदीप-3] नवमुं अंगसूत्र [100] पवार- गुजराती अनुवाद [आगमदीप-3] दशमुं अंगसूत्र [84] Page #82 -------------------------------------------------------------------------- ________________ [13] [101] विवागसूय - [102] उववाय [103] रायपूसेणिय - [10] जीवाजीवाभिगम - [15] पन्नवणासुर [1] सूरपत्ति - [17] चंदपन्नति - [108] जंबुदीवपन्नति - [19] निरयावलिया - [11] कष्पवडिंसिया - [111] पुफिया[112] पुचूलिया - [113] वदिसा - [14] चउसरण - [15] आउरप्पच्चखाण - [11] महापच्चष्माण - [117] भरपरिणा - [118] तंदुलयालिय[118] संथारग - [12] गच्छायार - [12] चंदाझय[122] गणिविक्स - [123 देविंदत्य[124] वीरत्यव[125 निसीह - [12] बुहतकप्प - [12] ववहार - . [118] दसासुयफबंध - [12] जीयकप्यो - [13] महानिसीह[31] आवस्मय - [132] ओनित्ति - [133] पिंडनि जुत्ति[134 दसयालिय गुजराती अनुवाद [आगमदीप-3] अगियारमुं अंगसूत्र गुजराती अनुवाद [आगमदीप-4] पहेलुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-4] बीजुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-4] त्रीजुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-4] चोथुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5 पाचमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-5] छठुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5 सातमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5] आठमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5] नवमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5 दशमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5 अगियारमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5] बारमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-6] पहेलो पड्यो गुजराती अनुवाद आगमदीप-I बीजो पड्यो गुजराती अनुवाद (आगमदीप-s] त्रीजी पयग्नो गुजराती अनुवाद (आगमदीप-6] चोथो पड्यो गुजराती अनुवाद (आगमदीप-6] पांचमो पड्यो गुजराती अनुवाद [आगमदीप-s] छठ्ठो पड्यो गुजराती अनुवाद [आगमदीप-को सातमो पत्रो-1 गुजराती अनुवाद (आगमदीप-6] सातमो पयग्नो-र गुजराती अनुवाद (आगमदीप-6] आठमो पड्यो गुजराती अनुवाद [आगमदप-6] नवमो पड्यो गुजराती अनुवाद आगमदीप- दशमो पड्यो गुजराती अनुवाद [आगमदीप) पहेलुं छेदसूत्र गुजराती अनुवाद [आगमदीप-6] बीजुं छेदसूत्र गुजराती अनुवाद (आगमदीप] त्रीजुं छेदसूत्र गुजराती अनुवाद [आगमदीप-चोथुं दसूत्र गुजराती अनुवाद [आगमदीप-] पांचमुं छेदसूत्र गुजराती अनुवाद (आगमदीप-6] छठ्ठ छेदसूत्र गुजराती अनुवाद [आगमदीप-7 पहेलुं मूलसुत्र गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-1 गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-2 गुजराती अनुवाद [आगमदीप-7] त्रीजुं मुलसूत्र Page #83 -------------------------------------------------------------------------- ________________ [14] [147] [135] उत्तरायण - गुजराती अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [135] नहीसुक्त - गुजराती अनुवाद (आगमदीप-7] पहेली चूलिका [137 अनुयोगद्वार - गुजराती अनुवाद (आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138) दीक्षा योगादि विधि [13] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-1 [141] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-3 [143] समवायानसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 [146] उपासकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 अन्तकृदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [151] औपपातिकौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-12 चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [162] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 Page #84 -------------------------------------------------------------------------- ________________ [15] [167 ] तंदुल वैचारिकप्रकीर्णकसूत्रं सटीकं [168 ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [169 ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ 170 ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [ 172 ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [ 173 ] निशीथछेदसूत्रं सटीक [174 ] बृहत्कल्पछेदसूत्रं सटीकं [ 175] व्यवहारछेदसूत्रं सटीकं [ 176 ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [177 ] जीतकल्पछेदसूत्रं सटीकं [ 178 ] महानिशीथसूत्रं (मूलं ) [ 179 ] आवश्यकमूलसूत्रं सटीक [180 ] ओघनियुक्तिमूलसूत्रं सटीक [181] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [182] दशवेकालिकंमूलसूत्र सटीकं [183] उत्तराध्ययनमूलसूत्रं सटीकं [184] नन्दी - चूलिकासूत्रं सटीकं [185] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं 14 आगमसुताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 15-16-17 आगमसुत्ताणि सटीकं - 18-19-20 आगगम सुत्ताणि सटीक -21-22 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीक 23 आगमसुत्ताणि सटीकं - 24-25 आगम सुत्तामि सटीक - 26 आगमसुत्ताणि सटीकं - 26 आगमसुत्ताणि सटीकं - 27 आगमसुत्ताणि सटीक - 28-29 आगमसुताणि सटीकं - 30 आगमसुत्ताणि सटीकं - 30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. -: संपर्ड स्थण : 'आआगभ आराधना डेन्द्र' शीतखनाथ सोसायटी-विभाग- 1, इसेट नं 13, 4थे भाजे श्री नमिनाथ जैन देरासरजी पाछळ, व्हाई सेन्टर, खानपुर अमदावाद-1 Page #85 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" मग 1 थी 30 नुविव25 समाविष्टाआगमाः आगमसुत्ताणि भाग-1 भाग-2 आयार सूत्रकृत स्थान भाग-3 भाग-4 समवाय भाग-5-6 भगवती (अपरनाम च्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजनश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पयतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलक्वारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-15-16-17 नीशीथ भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवकालिक भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #86 -------------------------------------------------------------------------- ________________ भाष्यं Bivate & Personal Use Only