________________
श्रुतस्कन्धः-१, अध्ययनं-२
२५ सयाओ गिहाओ निच्छूढेसमाणेवाणियगामे नगरे सिंघाडगजाव पहेसुजूयखलएसुवेसिताधरेसु पाणागारेसुय सुहंसुहेणं परिवति, ततेणं से उज्झियए दारए अनोहट्टिए अनिवारिए सच्छंदमती सइरपयारे मजप्पसंगी चोरजूयवेसदारप्पसंगी जाते यावि होत्या,
तते णं से उज्झियते अन्नया कयाई कामगझयाए गणियाए सद्धिं संपलग्गे जाते यावि होत्या, कामज्झयाएगणियाएसद्धिं विउलाइंउरालाईमाणुस्सगाईभोगभोगाईमुंजमाणे विहरति, तते णं तस्स विजयमित्तस्स रन्नो अन्नया कयाइंसिरीए देवीए जोणिसूले पाउब्यूए यावि होत्था, नो संचाएइ विजयमित्ते राया सिरिए देवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरित्तए, तते णं से विजयमिते राया अन्नया कयाइं उज्झियदारयं कामज्झयाए गणियाए गिहाओ निच्छुभावेति २ त्ता कामज्झयंगणियं अब्भुतरियं ठावेति र त्ता कामज्झयाए गणियाए सद्धिं उरालाई भोगभोगाई जमाणे विहरति।।
तते णं से उम्झियए दारए कामज्झयाए गणियाए गिहाओ निच्छुभेमाणे कामझयाए गणियाए मुच्छिए गिद्धे गढिए अन्झोववन्ने अन्नत्य कत्थइ सुइं च रहं च धिइं च अविंदमाणे तचित्ते तम्मणे तल्लेसे तदज्झवसाणे तदट्ठोवउत्ते तयप्पियकरणे तब्भावाणाभाविए कामज्झायाए गणियाए बहूणि अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणे २ विहरति, तते णं से उज्झियए दारए अन्नया कयाइं कामज्झयं गणियं अंतरं लभेति, कामज्झयाए गणियाए गिहं रहसियंअनुप्पविसइ र ताकामझयाएगणियाए सद्धिंउरालाइंमाणुस्सगाईभोगभोगाई भुंजमाणे विहरति ।इमंचणंमितेरायाण्हातेजावपायच्छित्तेसव्वालंकारविभूसिएमणुस्सवागुरापरिकिवत्ते जेणेव कामज्झयाएगिहे तेणेव उवागच्छतिर तातत्य णंउन्झियएदारएकामझयाए गणियाए सद्धि उरालाई भोगभोगाइं जाव विहरमाणं पासति २ त्ता आसुरुत्ते तिवलियभिउडिं निडाले साहसउन्झिययंदारयंपुरिसेहिं गिण्हावेइ २ त्ता अद्विमुहिजाणुकोप्परपहारसंभग्गमितगतंकरेति करेत्ता अवउडगबंधणं करेति र त्ता एएणं विहाणेणं वझं आणावेति,
एवं खलु गोयमा! उज्झियते दारए पुरापोराणाणं कम्माणंजाव पञ्चणुब्भवमाणे विहरति
वृ. 'अणोहट्टए'त्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्त्तमानं निवारयति सोऽपघट्टकस्त- . दभावादनपघट्टकः, अनिवारिए त्तिनिषेधकरहितः,अतएव 'सच्छंदपईत्तिस्वच्छन्दास्ववशेना वा मतिरस्य स्वच्छन्दमतिः, अत एव 'सइरप्पयारे' स्वैरं-अनिवारिततया प्रचारो यस्य स तथा 'वेसदारपसंगी ति वेश्याप्रसङ्गी कलत्रप्रसङ्गी चेत्यर्थः, अथवा वेश्यारूपा ये दारास्तासङ्गीति ।
भोगभोगाईति भोजनं भोगः-परिभोगः भुज्यन्त इति भोगाः-शब्दादयो भोगार्हाःभोगा भोगभोगा-मनोज्ञाः शब्दादय इत्यर्थः । 'मुच्छिते'त्ति मूर्छितो-मूढो दोषेष्वपि गुणाध्यारोपात् 'गिद्धे त्तितदाकाङ्क्षावान् ‘गढिए'त्तिग्रथितस्तद्विषयस्नेहतन्तुसंदर्भितः 'अज्झोववन्नेत्तिआधिक्येन तदेकाग्रतां गतोऽध्युपन्नः, अत एवान्यत्र कुतार्पि वस्त्वन्तरे 'सुइंच'त्ति स्मृति स्मरणं 'रइंच'त्ति रति-आसक्ति 'धिइं चति धृति वा चित्तस्वास्थ्यम् 'अविंदमणे'त्ति अलभमानः तच्चित्ते'त्ति तस्यामेव चित्तं-भावमनः सामान्येनवामनोयस्यसतथा तम्मणेत्तिद्रव्यमनः प्रतीत्य विशेषोपयोगं वा 'तल्लेस'त्ति कामध्वजागताशुभात्मपरिणामविशेषः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामइति, तजविसणि तितस्यामेवाध्यवसान मार्गक्रियाप्रयलविशेषरूपं यस्य
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only