________________
श्रुतस्कन्धः-१, अध्ययनं-२
मू. (१४)ततेणंतेणं दारएणंजायमेत्तेणं चेव महया महया सद्देणं विघुढे विसरे आरसिते, तते णं तस्स दारगस्स आरसियसई सोचा निसम्म हत्थिणाउरे नगरे बहवे नगरगोरुवा जाव वसभा य भीया उब्बिग्गा सव्वओ समंता विप्पलाइत्था, तते णं तस्स दारगस्स अम्मापियरो अयमेयारूवं नामधेनं करोति, जम्हा णं अम्हे इमेणं दारएणं जायमेत्तेणं चैव महया (२) सदेणं विघुट्टे विस्सरे आरसिए तते णं एयस्स दारगस्स आरसियं सदं सोचा निसम्म हस्थिणाउरे बहवे नगरगोरुवा जाव भीया सव्वओ समंता विप्पलाइत्था तम्हाणं होउ अम्हं दारए गोत्तासए नामेणं,
तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाते यावि होत्था, तते णं से भीमे कूडग्गाहे अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से गोत्तासे दारए बहूणं मित्तनाइनियगसयणसंबंधिपरिजणेणंसद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहिस्सनीहरणं करेति नीहरणं करित्ता बहूई लोइयमयकजाई करेति,
तते णं से सुनंदे राया गोत्तासं दारयं अन्नया कयाइ सयमेव कूडग्गाहिताए ठावेति, तते णं से गोत्तासे दारए कूडग्गाहे जाए यावि होत्था अहम्मिए जाव दुप्पडियानंदे, तते णं से गोत्तासे दारए कूडग्गाहित्ताए कल्लाकलिं अद्धरतियकालसमयंसि एगे अबीए सन्नद्धबद्धकवए जाव गहिआउद्दपहरणे सयातोगिहाओनिग्छतिजेणेव गोमंडवे तेणेव उवागच्छति तेणेव उवागच्छित्ता बहूणं नगरगोरुवाणं सणाहाण य जाव वियंगेति २ जेणेव सए गेहे तेणेव उवागते,
तते णं से गोत्तासे कूड० तेहिं बहूहिं गोमंसेहि य सूलेहि य सुरं च मजं च आसाएमाणे विसाएमाणे जाव विहरति, तते णं से गोत्तासे कूड० एयकम्मे एयविज्जे एयप० एयसमायारे] सुबहुं पावकम्मं समन्जिणित्ता पंचवाससयाइं परमाउयं पालइत्ता अदुहट्टोवगए कालमासे कलं किच्चा दोच्चाए पुढवीए उकसं तिसागरोवमठिइएसु नेरइएसुनेरइयत्ताए उववन्ने ।
वृ. भीया' इत्यत्र 'तत्था तसिया संजायभया' इति श्य, भयोत्कर्षप्रतिपानपराण्येकार्थिकानि चैतानि । 'सव्वओ'त्ति सर्वदिक्षु 'समंत'त्ति विदिक्षु चेत्यर्थः, 'विपलाइत्य'त्ति विपलायितवन्तीति अयमेयास्वंति इदमेवप्रकारं वक्ष्यमाणस्वरूपमित्यर्थः । महया र चिच्ची'त्ति महतार चिच्चीत्येवं चित्कारेणेत्यर्थः। 'आरसिय'त्ति आरसितं-आरटितम् । 'सोच'त्ति अवधार्य
'एयक्म्मे' इत्यत्रेदं दृश्यम्-“एयप्पहाणे एयविज्जे एयसमायारे'त्ति । 'अदृदुहट्टोवगए'त्ति आर्त आर्तध्यानं दुर्घटं-दुःखस्थगनीयं दुर्यिमित्यर्थः उपगतः प्राप्तो यः स तथा ।
मू. (१५) तते णंसा विजयमित्तस्स सत्यवाहस्स सुभद्दा नाम भारिया जायनिंदुयायावि होत्था जाया जायादारगा विणिहायमावजंति, ततेणं से गोत्तासे कूड० दोच्चाओ पुढवीओ अनंतर उव्वसित्ताइहेव वाणियगामे नगरे विजयमित्तस्स सत्य वाहस्ससुभद्दाए भारियाए कुञ्छिसिपुत्तत्ताए उववन्ने, ततेणंसा सुभदा सत्यवाही अन्नया कयाईनवण्हंमासाणंबहुपडिपुत्राणंदारगंपयाया, तते णं सा सुभद्दा सत्थवाही तं दारगंजायमेत्तयं चैव एगते उक्करुडियाए उज्झावेइ उज्झावेत्ता दोघंपि गिण्हावेइ २ ता आणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्वेति, तते णं तस्स दारगस्स अम्मापियरो ठिइवडियं चंदसूरदसणंच जागरियं महया इड्डीसक्कारसमुदएणं करेंति, ततेणं तस्स दारगस्स अम्मापियरो इक्कारसमे दिवसेनिव्वत्ते संपत्ते बारसमे दिवसेइममेयारूवं गोण्णं गुणनिप्फनं नामधेशं करेंति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org