________________
श्रुतस्कन्धः-१, अध्ययनं-७
‘मने'त्ति अहमेवं मन्ये नियगकुच्छिसंभूताईतिनिजापत्यानीत्यर्थ, स्तनदुग्धे लुब्धकानि यानि तानितथा, मधुरसमुल्लापकानि-मन्मनप्रजल्पितानिस्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानीति, पुनश्च कोमलं यत्कमलं तेनोपमा ययोस्ती तथा ताभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेशितानि ददति समुल्लापकान् सुमधुरान् शब्दतः पुनः पुनर्मक्षुलप्रभणितान्-- मञ्जुलानि-कोमलानि प्रभणितानि-भणनारम्भा येषु ते तथा तान्।
'अपुन्न'त्ति अविद्यमानपुण्या यतः 'अकयपुत्र'त्ति अविहितपुण्या अथवा 'अपुन्न'त्ति अपूर्णमनोरथत्वात् एत्तोति एतेषांबालकचेष्टितानाम् एगयरमवि' एकतरमपि अन्यतरदपीति, 'कलं' इत्त्यत्रयावत्करणात् 'पाउप्पभायाए रयणीए फुल्लुप्पलकमललोमलुम्मिलिए अहपंडुरे पभाए' इत्यादि ६श्यम् ‘उट्ठिए सहस्सरस्सिमि दिणयरे तेयसा जलंते' इत्येतदन्तं, तत्र प्रादुः प्रभातायां- प्रकाशेन प्रभातायां फुलं विकसितं यदुत्पलं-पद्मं तस्य कमलस्य च-हरिणस्य कोमलं-अकठोरम् उन्मीलितं-दलानां नयनयोश्चोन्मेषो यत्र तत्तथा तत्र, शेषं व्यक्तम् । 'जायं चत्तियागंपूजांयात्रां वा दायंच दानं भायंच' लाभस्यांशम् ‘अक्खयनिहिंच'त्तिदेवभाण्डागारम् 'अणुवड्डि-स्सामिति वृद्धिं नेष्यामि, 'इतिकट्ठ एवं कृत्वा 'ओवाइयंति उपयाचितम् ।
“उवाइणित्तए'त्ति उपयाचितुमिति, 'कयकोयमंगल'त्ति कौतुकानि-मषीपुण्ड्रकादीनि मङ्गलानि-दध्यक्षतादीनि 'उल्लपडासिय'त्तिपट:-प्रावरणंसाटको-निवसनं पम्हल'त्ति पम्हलसुकुमालगंधकासाइयाए गायलट्ठी ओलुहइत्ति द्रष्टव्यम् ‘एवं वत्ति एवं वयासीत्यर्थ ।
श्रुतस्कन्धः-१ अध्ययनं-७ समाप्तम्
(अध्ययनं-८ सौर्यदत्तः ) मू. (३२) जइ णं भंते ! अट्ठमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं सम० सोरियपुर नगरं सोरियवडेंसगं उजाणं सोरियो जक्खो सोरियदत्तो राया।
तस्सणं सोरियपुरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थणंएगेमच्छंघवाडए होत्या, तत्थणं समुद्ददत्तेनाम मच्छंधे परिवसतिअहम्मिएजाव दुप्पडियाणंदे, तस्सणंसमुद्ददत्तस्स समुद्ददत्ता नामंभारिया होत्था अहीण० पंचेदियसरीरे, तस्सणंसमुद्ददत्तसपुते समुद्ददत्ताभारियाए अत्तए सोरियदत्ते नामंदारए होत्था, अहीण० ।
तेणं कालेणं तेणं सम० सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं सम० जेठे सीसे जाव सोरियपुरे नगरे उच्चनीयमज्झिमकुलाइंअहापजत्तं समुदाणंगहाय सोरियपुराओ नगराओ पडिनिक्खमति, तस्स मच्छंघपाडगस्स अदूरसामंतेणं वीइवयमामे महतिमहालियाए मणुस्सपरिसाए मझगयंपासति एगपुरिसंसुकंभुक्खं निम्मंसं अद्विचम्मावणद्धं किडिकिडीभूयं नीलसाडगणियच्छंमच्छकंटएणं गलए अणुलग्गेणं कठ्ठाइंकलुणाइं विसराइंकूवेमाणं अभिक्खणं अभिक्खणं पूयकवले यरुहिरकवलेय किमिकवले यवम्ममाणं पासति, इमे अज्झथिए ५ पुरा पोराणाणं जाव विहरति, एवं संपेहेति जेणेव समणे भगवंजाव पुव्वभवपुचछा जाव वागरणं ।
एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे नंदिपुरे नाम |8141
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org