________________
विपाकश्रुताङ्गसूत्रम् १/७/२९ खहयरमंसेहि य सोल्लेहि य तलेहि य भिजेहिं सुरं च ६ आसाएमाणे विसाएमाणे विहरति ।
ततेणंसे धनंतरी विजेएयकम्मे सुबहुंपावं कम्मसमजिणित्ता बत्तीसंवाससयाइंपरमाउयं पालइत्ता कालमासे कालं किच्चा छडीए पुढवीए उक्कसेणं बावीससागरोवमा० उववन्ने।
ततेणं गंगदत्ता भारियाजायणिदुयायाविहोत्थाजायाजायादारगा विनिधायमावजंति, तते णं तीसे गंगदत्ताए सत्यवाहीए अन्नया कयाइं पुबरतावरत्तकालसमयसि कुडुंबजागरियं जागरमा० अयं अब्भथिए० समुप्पन्ने-एवंखलु अहंसागरदत्तेणं सत्यवाहेणंसद्धिं बहूईवासाई उरालाई मणुस्सगाई भोगभोगाइं जमाणी विहरामि।
नोचेवणं अहं दारगं वा दारियं वा पयामि, तंधण्णाओणं ताओ अम्मयाओ सपुत्राओ कयत्थाओ कयलक्खणाओ सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासिं मन्ने नियगकुच्छिसंभूगाईथणदुद्धलुद्धगाइं महुरसमुल्लावगाइंमम्मणं पयंपियाइंथणमूलकक्खदेसभागं अतिसरमाणगाति मुद्धगाइंपुणोय कोमलकमलोवमेहि य हत्येहिं गिण्हेऊण उच्छंगंनिवेसियाति दिति समुल्लावए सुमहुरे पुणो २ मंजुलप्पमणिते, अहंणं अदन्ना अपुत्रा अकयपुन्ना एतो एगमवि न पत्ता, तंसेयं खलु मम कल्ले जाव जलंते सागरदत्तं सत्यवाहं आपुच्छित्ता सुबहुं पुष्फवत्थगंधमल्लालंकारंगहाय बहुमित्तणनइनियगसयणसंबंधिपरिजनमहिलाहिं सद्धिं पाडलसंडाओनगराओ पडिनिक्खमित्ता बहिया जेणेव उंबरदत्तस्सजखस्सजक्खायतणे तेणेव उवागच्छइ उवागच्छित्ता तत्थ णं उंबरदत्तस्स जखस्स महारिहं पुप्फचणं करेइत्ता जाणुपायवडियाए ओयावित्तए।
__ जति णं अहं देवाणुप्पिया! दारगं वा दारियं वा पयामि तो णं अहं तुब्भं जायं च दायंच भायंच अक्खयनिहिं च अणुवड्वइस्सामित्तिकटुओवाइयं ओवाइणित्तए, एवं संपेहेइ २ ता कल्लं जाव जलंतेजेणेव सागरदत्तेसत्यवाहेतेणेव उवागच्छतिर तासागरदत्तंसत्यवाहंएवंवयासी-एवं खलु अहं देवाणुप्पिया ! तुब्भेहिं सद्धिं जाव न पत्ता, तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया जाव उवाइणित्तए।।
तए णं से सागरदत्ते गंगदत्तं भारियं एवं वयासी ममंपिणं देवाणु० एस चेव मनोरहे, कहणं तुमंदारगंवा दारियं वा पयाएजसि?, गंगदत्ताए भारियाएएयमट्ठ अणुजाणति, तते णं सा गंगदत्ता भारिया सागरदत्तसत्यवाहेणंएयमढ़ अब्मणुन्नायासमाणी सुबहुं पुष्फजावमहिलाहिं सद्धिं सयाओगिहाओपडिनिक्खमइपडिनिक्खमइत्ता पाडलसंडं नगरं मझमज्झेणं निग्गच्छति २ जेणेवपुक्खरिणी तेणेव उवागच्छति २ पुक्खरिणीएतीरे सुबहु पुप्फवस्थगंधमलालंकारं उवणेति २ पुस्खरिणी ओगाहेति २ जलमजणं करेति २ जलकीडं करेमाणी व्हाया कयकोउयमंगलपायच्छित्ता उल्लगपडसाडिया पुक्खरिणीओ पञ्चुत्तरति २ तं पुष्फ० गिण्हति २।
-जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति २ उंबरदत्तस्स जक्खस्स आलोएपणामंकरेति २ लोमहत्वं परामुसति २ उंबरदत्तंजकावलोमहत्येणं पमञ्जति २ दगधाराए अब्भोक्खेति २ पम्हल० गायलट्टी ओलूहेति २ सेयातिं वत्थाई परिहेति महरिहं पुप्फारुहणं वत्थारुहणंमल्लारुहणं गंधारुहणं चुन्नारुहणं करेतिर धूवं डहतिजाणुपायवडियाएवंवयति-जइ णं अहं देवाणुप्पिया! दारगंवा दारियं वा पयामि ते णं जाव उवातिणति २ ता जामेव दिसिं पाउन्भूया तामेव दिसंपडिगया।ततेणं से धनंतरी विज ताओ नरयाओ अनंतरं उबट्टित्ताइहेव
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org