________________
५६
विपाकश्रुताङ्गसूत्रम् १/९/३३
सिरीदेवीं निप्पाणं निचिट्ठ जीवियविप्पजढं पासंति २ हा हा अहो अकअमितिकट्ठ रोयमा० कंदमा० विलव० जेणेव पूसनंदी राया तेणेव उवागच्छति र त्ता पूसनंदी रायं एवं वयासी-एवं खलु सामी ! सिरीदेवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया।
ततेणं से पूसनंदीराया तदासिंदासचेडीणंअंतिएएयमद्वंसोमानिसम्म महयामातिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव चंपगवरपायवे घसत्ति धरणीतलंसि सव्वंगेहिं सन्नपडिते, तते णं से पूसनंदी राया मुहत्तंतरेण आसत्थे वीसत्ये समाणे बहूहिं राईसर जाव सत्यवाहेहि मित्तजाव परियणेण य सद्धिं रोयमाणे ३ सिरीए देवीए महया इडीए नीहरणं करेति २ ता आसुरुत्ते ४ देवदत्तं देविं पुरिसेहिं गिण्हावेति तेणे विहाणेणं वज्झं आणवेति, तं एवं खलु गोयमा! देवदत्ता देवी पुरापुराणाणं विहरति।
देवदत्ता गं भते ! देवी इओ कालमासे कालं किच्चा कहिं गमिहिति ? कहिं उववञ्जि हिति?, गोयमा! असीइं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववन्ने संसारो वणस्सति, ततो अनंतरं उव्वट्टित्ता गंगपुरे नगरे हंसत्ताए पञ्चायाहिति, सेणं तत्थ साउणितेहिं वधिए समाणे तळे गंगपुरे नगरे सेट्टिकुल० बोहिं सोहम्मे महाविदेहे वासे सिन्झिहिति, निम्खेवो।
वृ. 'अब्भुग्गयत्ति इदमेवम्-'अमुग्गयमूसियपहसिए चेव' अभ्युद्गतो- च्छितानिअत्यन्तोच्चानि प्रहसितानि च-हसितुमारब्धानि चेत्यर्थ, 'मणिकणगरयणचित्ते' इत्यादि, ‘एगं चणं महं भवणं करिति अनेगखंभसयसन्निविट्ठ'मित्यादि भवनवर्णकसूत्रं श्यम् । ‘पंचसयाओ दाओ'त्ति हिरण्यकोटिसुवर्णकोटिप्रभृतीनां प्रेषणकारिकान्तानां पदार्थानां पञ्चपञ्चशतानि सिंहसेनकुमाराय पितरौ दत्तवन्तावित्यर्थ, स च प्रत्येकं स्वजायाभ्यो दत्तवानिति । ‘महया' इत्यनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको दृश्यः।
भीयाजेण'त्ति भीया तत्थाजेणेव'त्यर्थः।२ ओहयजाव' इह यावत्करणादिदं दृश्यम्ओहयमणसंकप्पा भूमीगयदिहिया करतलपल्हत्थमुहीअट्टज्झाणोवगय'ति। उप्फेण-उप्फेणियंति सकोपोष्पवचनं यथा भवतीत्यर्थः । इतोऽनन्तरवाक्यस्यैकैकमक्षरं पुस्तकेषूपलभ्यते, तच्चैवमवगन्तव्यम्-“एवं खलु सामी! ममंएगूणगाणं पंचण्हं सवत्तीसयाणंएगणपंचमाइसयाई इमीसे कहाए लट्ठाई सवणयाए अन्नमन्नं सद्दावेंति अन्नमन्नं सद्दावेत्ता एवं वयासी-एवं खलु सीहसेने राया सामाए देवीए मुच्छिए अम्हं धूयाओ नो आढाइ नो परियाणाइ अणाढाएमाणे अपरियाणमाणे विहरइ ।' 'जा' इति यावत्करणात्, तच्चेदं दृश्य-'तं सेयं खलु अम्ह सामं देवी अग्गिपओगेण वा विसप्पओगेण वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए, एवं संपेहेइ संपेहित्ता ममं अंतराणि छिद्दाणि पडिजागरमाणीओविहरंति, तं न नञ्जइ सामी ! ममं केणइ कुमरणेणं मारिस्संतित्तिक? भीया' यावत्करणात् 'तत्था तसिया उद्विग्गा ओहयमणसंकप्पा भूमीगयदिट्ठीया' इत्यादि दृश्यं । 'घत्तिहामित्तियतिष्ये नस्थित्तिन भवत्ययं पक्षो यदुत कत्तोइ'ति कुतश्चिदपिशरीरकस्य आबाधा वा भविष्यति, तत्र आबाधः-ईषत्पीडाप्रबाधः-प्रकृष्टा पीडैव 'इतिकट्ठ'त्तिएवमभिधाय अनेगखंभिय'त्ति अनेकस्तम्भशतन्निविष्टमित्यर्थ, पासा' इत्यनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org