________________
विपाकश्रुताङ्गसूत्रम् १/३/२२
२ महत्थाई महग्घाई महरिहाई पाहुडाई पेसेइ अभंगसेणं चोरसेनावतिं विसंभमाणेति । बृ. 'अट्ठरादियाओ'त्ति, अस्यायमर्थ 'तए णं तस्स भग्गसेणस्स कुमारस्स अम्मापियरो अभग्गसेणं कुमारं सोहणंसि तिथिकरणनक्खत्तमुहुत्तंसि अट्ठहिं दारियाहिं सद्धिं एगदिवसेणं पाणि गिण्हाविंसु' त्ति, यावत्करणादिदं दृश्यं - 'तए णं तस्स अभग्गसेणस्स कुमारस्स अम्मापियरो इमं एयारूवं पीईदाणं दलयंति' त्ति 'अडओ दाओ' त्ति अष्ट परिमाणमस्येति अष्टको दायो-दानं वाच्य इति शेषः, स चैवम्- 'अट्ठ हिरण्णकोडीओ अड्ड सुवण्णकोडीओ' इत्यादि यावत् 'अट्ठ पेसणकारियाओ अन्नंच विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावएज' मिति, 'उष्पिं भुंजइ' त्ति अस्यायमर्थ 'तए णं से अभग्गसेणे कुमारे उपिं पासायवरगते फुट्टमाणेहिं मुयंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धेहिं नाडएहिं उवगिज्जमाणे विउले माणुस्सर कामभोगे पचणुब्भवमाणे विहरइ' त्ति ।
'महत्थं 'ति महाप्रयोजनं 'महग्घं' ति बहुमूल्यं 'महरिहं'ति महतो योग्यमिति । 'दंडं' ति दण्डनायकम् ।
'जीवगाहं गेण्हाहि 'त्ति जीवन्तं गृहाणेत्यर्थ: । 'भडचडगरेणं' ति योधवृन्देन ।
'मग्गइतेहिं' हस्तपाशितैः, यावत्करणात् 'फलिएही' त्यादि दृश्यम् । 'विसमदुग्गगहणं' ति विषमं निम्नेन्नतं दुर्ग- दुष्प्रवेशं गहनं वृक्षगह्वरम् । 'संपलग्गे' त्ति योद्धुं समारब्धः । 'हयमहिय'त्ति यावत्करणादेवं ध्श्यम्-'हयमहियपवरवीरघाइयविवडियचिंधधयपडागं' हतः सैन्यस्य हतत्वात् मथितो मानस्य मथनात् प्रवरवीराः - सुभटाः घातिताः - विनाशिता यस्य स तथा, विपतिताः चिह्नयुक्तकेतव पताकाश्च यस्य स तथा ततः पदचतुष्टयस्य कर्म्मधारयः, 'दिसोदिसिं विप्पडिसेहिति' त्ति सर्वतो रणान् निवर्त्तयति ।
३४
'अथामे 'ति तथाविधस्थावमर्जितः 'अबले 'त्ति शारीरबलवर्जितः 'अवीरिय'त्ति जीववीर्यरहितः 'अपुरिसक्कारपरक्कमे' त्ति पुरुषकारः - पौरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः तयोर्निषेधादपुरुषकारपराक्रमः 'अधारणिजमितिकट्टु' त्ति अधारणीयं धारयितुमशक्यं स्थातुं वाऽशक्यमिति कृत्वा हेतोः । 'उंरउरेणं' ति साक्षादित्यर्थः । 'सामेन य'त्ति साम-प्रेमोत्पादकं वचनं 'भेदेणय'त्ति भेदः -स्वामिनः पदातीनां च स्वामिन्यविश्वासोत्पादनम् 'उवप्पयाणेण यत्ति उपप्रदानं - अभिमतार्थदान् । 'जेवि य से अब्मिंतरगा सीसगभम' ति येऽपि च 'से' तस्याभग्नसेनस्याभ्यन्तरकाः- आसन्ना मन्त्रिप्रभृतयः, किंभूताः ? - 'सीसगभम' त्ति शिष्या एव शिष्यकास्तेषां भ्रमा भ्रान्तिर्येषु ते शिष्यकभ्रमाः, विनीततया शिष्यतुल्या इत्यर्थः, अथवा शीर्षकं-शिर एव शिरः कवचं वा तस्य भ्रमः - अव्यभिचारितया शरीररक्षत्वेन वा ते शीर्षभ्रमाः, इह तानिति शेषः, भिनत्तीति योगः । तथा 'मित्तनाइणियगे' त्यादि पूर्ववत् 'भिंदइ' त्ति चोरसेनापतौ स्नेहं मिनत्ति, आत्मनि प्रतिबद्धान् करोतीत्यर्थः ।
‘महत्थाई' ति महाप्रयोजनानि 'महग्घाई' ति महामूल्यानि 'महरिहाई' ति महतां योग्यानि महं वा-पूजामर्हन्ति महान् वाऽर्ह पूज्यो येषां तानि तथा, एवंविधानि च कानिचित्केषाञ्चिद्योग्यानि भवन्तीत्यत आह- 'रायारिहाई ति राज्ञामुचितानि ।
मू. (२३) तते णं से महब्बले राया अन्नया कयाइं पुरिमताले नगरे एवं महं महतिमहालियं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International