________________
३६
विपाकश्रुताङ्गसूत्रम् १/३/२३ ववरोविए समाणे तत्थेव वाणारसीए नयरीए सोडिकुलसि पुत्तत्ताए पच्चायाहिति, से णं तत्य उम्मुक्कबालभावे एवं जहा पढमे जाव अंतं काहिति । निक्खेवो ।।
वृ. महंमहइमहालियं कूडागारसालं ति महती-प्रशस्ता महती चासौ अतिमहालिका चगुर्वी महातिमहालिका ताम्, अत्यन्तगुरुकामित्यर्थः 'कूडागारसालं'ति कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा तथा स चासौ शाला चेति समासोऽतस्ताम्, 'अनेगखंभसयसन्निविट्ठ पासाईयं दरसणिज्जं अभिरूवं पडिरूवंति व्याख्या प्राग्वत् । ___'उस्सुक्कं ति अविद्यमानशुल्कग्रहणं, यावत्करणादिदं दृश्यम्-'उक्कर' क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् 'अभडप्पवेसं कौटुम्बिकगेहेषु राजवर्णवतांभटानामविद्यमानप्रवेशम् 'अडंडिमकुदंडिम' दण्डो-निग्रहस्तेन निर्वृत्तं राजदेयतया व्यवस्थापितं दण्डिमं कुदण्डःअसम्यग्निग्रहस्तेन निवृत्तं द्रव्यं कुदंडिमंतेअविद्यमानेयत्र प्रमोदेऽसावदण्डिमकुदण्डिमोऽतस्तम् 'अधरिमंति अविद्यमानं धरिमं-ऋणद्रव्यं यत्र स तथा तम् 'अधारणिज्ज' अविद्यमानाधमर्णम् 'अणुद्धयमुइंग' अनुभृता-आनुरूप्येण वादनार्थमुक्षिप्ताअनुद्भूतावा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गमा यत्र स तथा 'अमिलायमल्लदाम' अम्लानपुष्पमालं 'गणियावरनाडइज्जकलियं गणिकावरैर्नाटकीयैः-नाटकपात्रैः कलितो यः स तथा तम् अणेगतालाचराणुचरिय' अनेकैः प्रेक्षाकारिभिरासेवितमित्यर्थः, ‘पमुइयपक्कीलियाभिरामं प्रमुदितैः प्रक्रीडितैश्चजनैरमिरमणीयं जहारिहं'ति यथायोग्यम्। _ 'उदाहुसयमेवगच्छित्ता' उताहो स्यमेवगमिष्यसीत्यर्थ । 'नाइविगिटेहिं तिअनत्यन्तदीर्धे 'अद्धाणेहिं तिप्रयाणकैः ‘सुहेहिं तिसुखैः-सुखहेतुभि, 'बसहिपायरासेहि'ति वासिकप्रातभॊजनैः
'जएणविजएणंवद्धाइ तिजयेन विजयेनच रिपूणांवर्द्धस्वेत्येवमाशिषप्रयुकतेइत्यर्थः
ननुतीर्थकरा यत्र विहरन्ति तत्र देशे पञ्चविंशतेर्योजनानामादेशान्तरेण द्वादशानांमध्ये तीर्थकरातशयात् न वैरादयोऽनर्था भवन्ति, यदाह॥१॥ "पुव्वुप्पन्ना रोगा पसमंति इइवेरमारीओ।
अइवुट्ठी अणावुट्ठी न होइ दुभिक्ख डमरं च ।।" इति। तत्कथं शरीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभग्नसेनस्य पूर्ववर्णितो व्यतिकरःसंपन्नः? इति, अत्रोच्यते, सर्वमिदमनर्थानर्थजातंप्राणिनांस्वकृतकर्मणः सकाशादुपजायते, कर्म च द्वेधा-सोपक्रमं १ निरुपक्रमंच २, तत्र यानि वैरादीनि सोपक्रमकर्मसंपाद्यानि तान्येव जिनातिशयादुपशाम्यन्ति सदौषधात् साध्यव्याधिवत्, यानि तु निरुपक्रमकर्मसंपाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकारणविषयाणि असाध्यव्याधिवत्, अत एव सर्वातिशयसम्पत्समन्वितानांजिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान विहितवन्तः
श्रुतस्कन्धः-१ अध्ययन-३ समाप्तम्
(अध्ययनं-४-शकटं ) मू. (२४) जइ णं भंते ! चउत्थस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं साहजनीनामनयरीहोत्थारिद्धस्थिमियसमिद्धा, तीसेणंसाहंजणीए बहियाउत्तरपुरच्छिमेदिसीभाए Jain Education International For Private & Personal Use Only
www.jainelibrary.org