Book Title: Yogvinshika Prakaranam
Author(s): Haribhadrasuri, Yashovijay Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________ 120 योगविंशिका गाथा-१२ VNNNNNNA NNNNNNN एतद्रागात् सदनुष्ठानबहुमानात् इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं, सदनुष्ठानभावस्य तात्त्विकदेवपूजाद्याचारपरिणामस्य मुक्त्यद्वेषेण मनाग् मुक्त्यनुसारेण वा शुभभावलेशयोगात् श्रेष्ठो अवन्ध्यो, हेतुरिति योगविदो विदुः जानते / "जिनोदितमिति त्वाहु-र्भावसारमदः पुनः / संवेगगर्भमत्यन्त-ममृतं मुनिपुङ्गवाः / / 160 / / " स्वेष्टसांसारिकसुखविरोधित्वेनोत्कटोऽपि द्वेषस्तेषां मुक्तौ स्यादित्युत्तरार्धार्थः / / 19 / / समाधत्ते - सत्यं बीजं हि तद्वेतोरेतदन्यतरार्जितः / मुक्तयद्वेषो (क्रियारागो) न तेनातिप्रसङ्गः कोऽपि दृश्यते / / 20 / / वृ० - सत्यमिति / तद्धेतोरनुष्ठानस्य हि बीजं / एतयोर्मुक्तत्यद्वेषरागयोरन्यतरेणार्जितो जनितः क्रियारागः सदनुष्ठानरागः / तेनातिप्रसङ्गः कोऽपि न दृश्यते / अभव्यानामपि स्वर्गप्राप्तिहेतुमुक्तयद्वेषसत्त्वेऽपि तस्य सदनुष्ठानरागाप्रयोजकत्वाद् बाध्यफलापेक्षासहकृतस्य सदनुष्ठानरागानुबन्धित्वात् / / 20 / / अपि बाध्या फलापेक्षा सदनुष्ठानरागकृत् / सा च प्रज्ञापनाधीना मुक्तयद्वेषमपेक्षते / / 21 / / वृ० - अपीति / बाध्या बाधनीयस्वभावा / फलापेक्षाऽपि सौभाग्यादिफलवाञ्छापि / सदनुष्ठाने रागकृत् रागकारिणी सा च बाध्यफलापेक्षा च / प्रज्ञापनाधीना उपदेशायत्ता / मुक्तयद्वेषमपेक्षते कारणत्वेन / / 21 / / यतः - अबाध्या सा हि मोक्षार्थशास्त्रश्रवणघातिनी / मुक्तयद्वेषे तदन्यस्यां बुद्धिर्मार्गानुसारिणी / / 22 / / वृ० - अबाध्येति / अबाध्या हि सा फलापेक्षा / मोक्षार्थशास्त्रश्रवणघातिनी तत्र विरुद्धत्वबुद्ध्याधानाद् व्यापन्नदर्शनानां च तच्छ्रवणं न स्वारसिकमिति भावः / तत्तस्मान्मुक्तयद्वेषे सति अन्यस्यां वाध्यायां फलापे-क्षायां समुचितयोग्यतावशेन मोक्षार्थशास्त्रश्रवणस्वारस्योत्पन्नायां बुद्धिर्मार्गानुसारिणी मोक्षपथाभिमुखशालिनी भवतीति भवति तेषां तीव्रपापक्षयात् सदनुष्ठानरागः / / 22 || - द्वा. द्वा., 13 - मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका सवृत्तिः / / D - चतुर्थं चरमावर्ते, तस्माद्धर्मानुरागतः / अनुष्ठानं विनिर्दिष्टं, बीजादिक्रमसङ्गतम् / / 20 / / बीजं चेह जनान् दृष्ट्वा, शुद्धानुष्ठानकारिणः / बहुमान-प्रशंसाभ्यां, चिकीर्षा शुद्धगोचरा / / 21 / / तस्या एवानुबन्धश्चा-कलङ्कः कीर्त्यतेऽङ्कुरः / तद्धत्वन्वेषणा चित्रा, स्कन्धकल्पा च वर्णिता / / 22 / / प्रवृत्तिस्तेषु चित्रा च, पत्रादिसदृशी मता / पुष्पं च गुरुयोगादि-हेतुसम्पत्तिलक्षणम् / / 23 / / भावधर्मस्य सम्पत्तिा च सद्देशनादिना / फलं तदत्र विज्ञेयं, नियमान्मोक्षसाधकम् / / 24 / / - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / |8]- A - वृ० - जिनोदितं - जिननिरूपितं इति तु अनेनैवाभिप्रायेण विधीयमानं आहुर्बुवते भावसारं - शुद्धश्रद्धाप्रधानम् / अदोऽनुष्ठानं पुनः तथा संवेगगर्भमन्तःप्रवेशितनिर्वाणाभिलाषम् अत्यन्तमतीव अमृतममरणहेतुत्वादमृतसञ्ज्ञम्, 'मुनिपुङ्गवाः' - गौतमादिमहामुनय इति / / 160 / / - योगबिन्दुवृत्तिः / / तुला - xxx अमृतं तु स्याच्छ्रद्धया जैनवर्त्मनः / / 13 / / वृ० - xxx जैनवर्त्मनो जिनोदितमार्गस्य श्रद्धया इदमेव तत्त्वमित्यध्यवसायलक्षणया त्वनुष्ठानममृतं स्यात् अमरणहेतुत्वात् / तदुक्तं - “जिनोदितमिति त्वाहुर्भावसारमदः पुनः / संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः / / 1 / / " / / 13 / / - द्वा. द्वा., 13 - मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका सवृत्तिः / /

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214