Book Title: Yogvinshika Prakaranam
Author(s): Haribhadrasuri, Yashovijay Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________ योगविंशिका गाथा-१८ JNNNNNNNA 'व्यवहारंकाले वचनप्रतिसन्धाननिरपेक्षं दृढतरसंस्काराञ्चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतं जिनकल्पिकादीनां क्रियासेवनमसङ्गानुष्ठानम्-४ / आह च - 7“यत्त्वभ्यासातिशयात सात्मीभूतमिव चेष्ट्यते सद्भिः / तदसङ्गानुष्ठानं, भवति त्वेतत् तदावेधात् / / " [षो० 10-7] ___उ० तृतीयमाह - वचनेत्यादि / वचनात्मिकाऽऽगमार्थस्मरणाविनाभाविनी प्रवृत्तिः क्रियारूपा सर्वत्र सर्वस्मिन् धर्मव्यापारे शान्तिप्रत्युपेक्षादौ औचित्ययोगतो देशकालपुरुषव्यवहाराद्यानुकूल्येन या तु भवति इदमेवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः साधोर्नियोगेन नियमेन भवति तस्यैव भवदुर्गलङ्घनं षष्ठगुणस्थानावाप्तेस्तत्र च लोकसञ्ज्ञाभावान्नान्यस्य विपर्ययानिश्चयनयमतमेतद्व्यवहारतस्त्वन्यस्यापि मार्गानुसारिणो वचने प्रवर्त्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् / / 6 / / - षोडशक-१०, वृत्तिः / / 7- A -वृ० - य० - तुर्यस्वरूपमाह - यत्पुनरभ्यासातिशयादभ्यासप्रकर्षाद्भूयो भूयस्तदासेवनेन सात्मीभूतमिवात्मसाद्भुतमिव चन्दनगन्धन्यायेन चेष्ट्यते क्रियते सद्भिः सत्पुरुषैर्जिनकल्पिकादिभिस्तदेवंविधमसङ्गानुष्ठानं भवति त्वेतज्जायते पुनरेतत्तदावेधाद्वचनावेधादागमसंस्कारात् / / 7 / / . उ० तुर्यस्वरूपमाह - यत्त्वित्यादि / यत्तु यत्पुनरभ्यासातिशयाद्भूयो भूयस्तदासेवनेन संस्कारविशेषात् सात्मीभूतमिव चन्दनगन्धन्यायेनात्मसाद्भूतमिव चेष्ट्यते क्रियते सद्भिः सत्पुरुषैर्जिनकल्पिकादिभिस्तदेवंविधमसङ्गानुष्ठानं भवति त्वेतज्जायते पुनरेतत्तदावेधात् प्राथमिकवचनसंस्कारात् / / 7 / / -- षोडशक-१०, वृत्तिः / / B - सत्प्रवृत्तिपदं चेहाऽसङ्गानुष्ठानसंज्ञितम् / महापथप्रयाणं यदनागामिपदावहम् / / 175 / / वृ० - सत्प्रवृत्तिपदं चेह / सत्त्वमार्गे किमित्याह - ‘असङ्गानुष्ठानसज्ञितं' वर्तते तथास्वरसप्रवृत्तेः / महापथ-प्रयाणं यदसङ्गानुष्ठानम्, अनागामिपदावहं - नित्यपदप्रापकमित्यर्थः / / 175 / / असङ्गानुष्ठाननामान्याह - प्रशान्तवाहितासझं विसभागपरिक्षयः / शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः / / 176 / / वृ० - प्रशान्तवाहितासझं सांख्यानां, विसभागपरिक्षयो - बौद्धानां, शिववर्त्म - शैवानां, ध्रुवाध्वा - महाव्रतिकानां, इत्येवं योगिभिर्गीयते ह्यदोऽसङ्गाऽनुष्ठानमिति / / 176 / / एतत्प्रसाधयत्याशु यद्योग्यस्यां व्यवस्थितः / एतत्पदावहैषैव तत्तत्रैतद्विदां मता / / 177 / / वृ० - एतदसङ्गनुष्ठानं, प्रसाधयत्याशु - शीघ्रं, यद्योगी अस्यां - दृष्टौ व्यवस्थितः सन्, एतत्पदावहैषैव दृष्टिः तत्तत्रैतद्विदा मतेष्टेति / / 177 / / उक्ता सप्तमी दृष्टिः / अधुनानन्तरोच्यते / तदाह - समाधिनिष्ठा तु परा तदासङ्गविवर्जिता / सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च / / 178 / / वृ० - समाधिनिष्ठा तु पराऽष्टमी दृष्टिः, “समाधिस्तु ध्यानविशेषः", फलमित्यन्ये / यथोक्तं - “देशबन्धश्चित्तस्य धारणा” (3-1 पा०) “तत्र प्रत्ययैकतानता ध्यान” (3-2 पा०) “तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः” (3-3, पा०) इति / / तदासङ्गादिवर्जिता - समाध्यासङ्गविवर्जिता भूतप्रवृत्तिश्चैषा चन्दनगन्धन्यायेन

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214