Book Title: Yogvinshika Prakaranam
Author(s): Haribhadrasuri, Yashovijay Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 140
________________ योगविंशिका गाथा-१३ 123 wwwNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN त्यवधेयम् / वानां - धर्माचार्यपरमाराध्यानाम्, यथासमाधि - स्वसमाधानानतिक्रमेण, न पुनरसद्ग्रहणेन, वैयावृत्त्ये - व्यावृ(पृ)तभावे तत्कर्मणि वा, नियमो-नियोगोऽवश्यं मयैतद्गुरुकार्यं देवकार्य (वा) कर्तव्यमित्यभिनिवेशलक्षणो, गुणज्ञश्रद्धालु-मनुष्यचिन्तामणिवैयावृत्त्यनियमाधिकः, इह चशब्दो लुप्तो द्रष्टव्यः, किमित्याह - सम्यग्दृष्टेःअविरतसम्यग्दर्शनिनो जीवस्य लिङ्गानि लक्षणानि भवन्ति, ग्रन्थिभेदेन तत्त्वे तीव्रभावात्, इति गाथार्थः / / 5 / / मग्गणुसारी सड्डो पण्णवणिज्जो कियापरो चेव / गुणरागी सकारंभसंगओ तह य चारित्ती / / 6 / / वृ० - चारित्रिणः स्वरूपत आह - मग्गणुसारीत्यादि / मार्ग - तत्त्वपथमनुसरति - अनुयातीत्येवंशीलो मार्गानुसारी - निसर्गतस्तत्त्वानुकूलप्रवृत्तिश्चारित्रमोहनीयकर्मक्षयोपशमात्, एतञ्च तत्त्वावाप्तिं प्रत्यवन्ध्यकारणं, कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्ताव(कूपांथ)स्येव, तथा श्राद्धः - तत्त्वं प्रति श्रद्धावान् तत्प्रत्यनीकक्लेशह्रासातिशयादवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत्, विहितानुष्ठानरुचिर्वा तथा अत एव कारणद्वयात् प्रज्ञापनीयः -- कथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन सम्बोधयितुं शक्यस्तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेशः प्राप्तव्यमहानिधि-तद्ग्रहणान्यथाप्रवृत्तसुकरसम्बोधनरवत्, तथा - अत एव कारणाक्रियापरः . चारित्रमोहनीयकर्मक्षयोपशमान्मुक्तिसाधनानुष्ठानकरणपरायणः, तथाविधनिधानग्राहकवत्, च शब्द: समुच्चये, एव शब्दोऽवधारणे, एवं चानयोः प्रयोगः-क्रियापर एव, नाक्रियापरोऽपि, सत्क्रियारूपत्वाच्चारित्रस्य, तथा गुणरागी - विशुद्धाध्यवसायतया स्वगतेषु परगतेषु वा गुणेषु - ज्ञानादिषु रागः - प्रमोदो यस्यास्त्यसौ गुणरागी, निर्मत्सर इत्यर्थः, तथा शक्यारम्भसङ्गतः-कर्तुं शकनीयानुष्ठानयुक्तो, न शक्ये प्रमाद्यति न चाशक्यमारभत इति भावः, तथाति समुञ्चयार्थः, ततश्च मार्गानुसारितादिगुणयुक्तः शक्यारम्भसङ्गतश्चेति स्यात्, चारित्री - सर्वतो देशतो वा चारित्रयुक्तो भवतीति गम्यम्, इति गाथार्थः / / 6 / / एते अहिगारिणो इह ण उ सेसा दव्वओवि जं एसा / इयरीए जोग्गयाए सेसाण उ अप्पाहाणत्ति / / 7 / / ...वृ० - अपुनर्बन्धकादीनां स्वरूपमभिहितम्, अथ तेषामेव भाववन्दनायामधिकारितां शेषाणां चानधिकारितां दर्शयन्निदमाह - एते इत्यादि / एतेऽनन्तरोक्तस्वरूपा अपुनर्बन्धकादयः, अधिकारिणः - तद्योग्यत्वेनाधिकारवन्तः, इह भाववन्दनायाम्, न तु शेषा - न पुनरपुनर्बन्धकादिभ्योऽपरे मार्गाभिमुख-मार्गपतित-सकृद् बन्धकतदन्यमिथ्यादृशोऽधिकारिण इति प्रकृतम्, कुत एतदेवमित्याह - द्रव्यतोऽपि - भाव-व्यतिरिकेणापि, आस्तां भावतः, यद् - यस्मात्कारणात्, एषा वन्दना, द्रव्यवन्दनाऽपीत्यर्थः, इतरस्या - भावतो वन्दनायाः, योग्यतायाम् - अर्हतायां सत्यां भवति, नान्यथा, अतः कथं भाववन्दनाधिकारिणो भवन्तीति, ननु भाववन्दनाया अयोग्यानामपि केषाञ्चिāव्यवन्दनेष्यतेऽतः कथमुक्तं भाववन्दनानर्हाणां द्रव्यवन्दनाऽपि न भवतीत्यत्राह - शेषाणां तु - शेषाणां पुनरपुनर्बन्ध-कादिभ्योऽन्येषां सकृद्वन्धकादीनाम्, अप्रधाना-अनुत्तमा द्रव्यवन्दना भवति, न तु प्रधाना, भाववन्दनाया अकारणत्वात्तस्याः, इदमुक्तं भवति-द्रव्यशब्दो योग्यतायामप्राधान्ये च वर्तते, तत्र शेषाणां भाववन्दनाऽयोग्यत्वेन या प्रधाना द्रव्यवन्दना सा न भवति, तदयोग्यतया त्वप्रधानद्रव्यवन्दना स्यादपि, इति शब्दो वाक्यार्थसमाप्तौ / इति गाथार्थः / / 7 / / - पञ्चाशकम्, 3 - चैत्यवन्दनपञ्चाशकम्, सवृत्तिकम् / /

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214