Book Title: Yogvinshika Prakaranam
Author(s): Haribhadrasuri, Yashovijay Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 153
________________ 136 योगविंशिका गाथा-१७-१८, Wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwse अमं प्रसक्तम) सङ्क्षिपन् प्रकृतं निगमयन्नाह - कयमित्थ पसंगेणं, ठाणाइसु जत्तसङ्गयाणं तु / हियमेयं विन्नेयं, सदणुट्टाणत्तणेण तहा / / 17 / / (छाया : कृतं अत्र' प्रसङ्गेन' स्थानादिषु यत्नसङ्गतानां तु ___हितं एतत् विज्ञेयं सदनुष्ठानत्वेन' तथा / / ) कयमित्थ त्ति / कृतं पर्याप्तम्, अत्र प्रसङ्गेन प्ररूपणीयमध्ये स्मृतार्थविस्तारणेन, स्थानादिषु प्रदर्शितयोगभेदेषु, यत्नसङ्गतानां तु प्रयत्नवतामेव, एतत् चैत्यवन्दनाद्यनुष्ठानं हितं मोक्षसाधकं विज्ञेयम्, चैत्यवन्दनगोचरस्थानादियोगस्य मोक्षहेतुत्वे तस्यापि तत्प्रयोजकत्वादिति भावः / तथा इति. प्रकारान्तरसमुचये / सदनुष्ठानत्वेन योगपरिणामकृतपुण्यानुबन्धिपुण्यनिक्षेपाद्विशुद्धचित्तसंस्काररूपया प्रशान्तवाहितया सहितस्य चैत्यवन्दनादेः स्वातन्त्र्येणैव मोक्षहेतुत्वादिति भावः / 'प्रकारभेदोऽयं नयभेदकृत इति न कश्चिद्दोषः / / 17 / / सदनुष्ठानभेदानेव प्ररूपयंश्चरमतद्भेदे चरमयोगभेदमन्तर्भावयन्नाह - 'एयं च पीइभत्ता-गमाणुगं तह असंगयाजुत्तं / नेयं चउव्विहं खलु, एसो चरमो हवइ जोगो / / 18 / / (छाया : एतञ्च' प्रीतिभक्तयागमानुगं तथा असङ्गतायुक्तं ज्ञेयं चतुर्विधं खलु एषः चरमः भवति" योग: / / ) एयं च ति / एतच्च सदनुष्ठानं प्रीतिभक्त्यागमाननुगच्छति तत् प्रीतिभक्तयागमानुगं - प्रीत्यनुष्ठानं1 - यद्यप्येवं निश्चयतः परिशुद्धः सर्वोऽपि धर्मव्यापारो योगस्तथापि 'विशेषेण' तान्त्रिकसङ्केतव्यवहारकृतेनाऽसाधारण्येन स्थानादिगत एव धर्मव्यापारो योगः, स्थानाद्यन्यतम एव योगपदप्रवृत्तेः सम्मतत्त्वादिति ___ - इति योगविंशिका गाथा-१, वृत्तिप्रान्तभागः / / वृ० xxx व्यवस्थितश्चायं महापुरुषाणां क्षीणप्रायःकर्मणां विशुद्धाशयानां भावबहुमानिनामपुनर्बन्धकादीनामिति / अन्येषां पुनरिहानधिकार एव, शुद्धदेशनाऽनर्हत्वात् / xxx (पत्र-७) ___xxx (अपुनर्बन्धकप्रवृत्तिः सत्प्रवृत्तिः) एवम्भूतस्य या इह प्रवृत्तिः सा सर्वैव साध्वी / मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादिः, तदन्यस्यैवम्भूतगुणसम्पदोऽभावात् xxx (पत्र-११७) xxx 'नानिवृत्ताधिकारायां प्रकृतावेवम्भूत' इति कापिलाः / 'न अनवाप्तभवविपाक' इति च सौगताः / 'अपुनर्बन्धकास्त्वेवम्भूता' इति जैनाः / xxx (पत्र-११८) - ललितविस्तरावृत्तिः / / | 1] - तुला - A- प्रीतिभक्तिवचोऽसङ्गैरनुष्ठानं चतुर्विधम् / आद्यद्वये क्षमास्तिस्रोऽन्तिमे द्वे चान्तिमद्वये / / 8 / / भावः ||1||

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214