Book Title: Yogvinshika Prakaranam
Author(s): Haribhadrasuri, Yashovijay Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________ योगविंशिका गाथा-१२ 119 अनाभोगवतः कुत्रापि फलादावप्रणिहितमनसः, एतद् अनुष्ठानं अननुष्ठानं अनुष्ठानमेव न भवतीत्यर्थः / सम् इति समन्ततः प्रकर्षेण मुग्धं सन्निपातोपहतस्येवानध्यवसायापन्नं, मनोऽस्य, इतिः पादसमाप्तौ / यत एवं ततो यथोदितं तथैव / 7"एतद्रागादिदं हेतुः, श्रेष्ठो योगविदो विदुः / सदनुष्ठानभावस्य, शुभभावांशयोगतः / / 159 / / " न लोकं नापि सूत्रं नो गुरुवाचमपेक्षते / अनध्यवसितं किञ्चित्-कुरुते चौघसंज्ञया / / 10 / / शुद्धस्यान्वेषणे तीर्थो-च्छेदः स्यादिति वादिनाम् / लोकाचारादरश्रद्धा, लोकसझेति गीयते / / 11 / / तस्माद्गतानुगत्या यत्-क्रियते सूत्रवर्जितम् / ओघतो लोकतो वा, तदननुष्ठानमेव हि / / 15 / / अकामनिर्जराङ्गत्वं, कायकलेशादिहोदितम् / सकामनिर्जरा तु स्यात्, सोपयोगप्रवृत्तितः / / 16 / / - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / [7]- A - वृ० - एतद्रागात् सदनुष्ठानभावबहुमानात् इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं क्रियमाणम् हेतुः कारणम् श्रेष्ठो-ऽवन्ध्यो वर्तते एतद्योगविदो विदुःजानते, कस्य हेतुरित्याह ‘सदनुष्ठानभावस्य' - तात्त्विकदेवपूजाद्याचारपरिणामस्य ? कुत इत्याह शुभभावांशयोगतःमुक्त्यद्वेषेण मनाग्मुक्त्यनुरागेण वा शुभभावलेशसङ्गमात् / / 159 / / - योगबिन्दुवृत्तिः / / ___B - सदनुष्ठानरागेण, तद्धेतुर्मार्गगामिनाम् / एतच चरमावर्तेऽ-नाभोगादेविना भवेत् / / 17 / / - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / C- xxx सदनुष्ठानरागतः / तद्धेतुः xxx / / 13 / / वृ० xxx सदनुष्ठानरागतः तात्त्विकदेवपूजाद्याचारभावबहुमानादादिधार्मिककालभाविदेवपूजाद्यनुष्ठानं तद्धेतरुच्यते / मक्तयद्वेषेण मनाग मक्तयनरागेण वा शभभावलेशसङ्गमादस्य सदनष्ठानहेतत्वात xxx ||13 / / . नन्वद्वेषोऽथवा रागो मोक्षे तद्धेतुतोचितः / आये तत्स्यादभव्यानामन्त्ये न स्यात्तदद्विषाम् / / 17 / / वृ० - नन्विति / मुक्तयद्वेषप्रयुक्तानुष्ठानस्य तद्धेतुत्वेऽभव्यानुष्ठानविशेषेऽतिव्याप्तिः, नवमग्रैवेयकप्राप्तेमुक्त्यद्वेषप्रयुक्तत्वप्रदर्शनात् / मुक्तिरागप्रयुक्तानुष्ठानस्य तत्त्वे तु मनाग् रागप्राक्कालीनमुक्त्यद्वेषप्रयुक्तानुष्ठानेऽव्याप्तिरित्यर्थः / / 17 / / न चाद्वेषे विशेषस्तु कोऽपीति प्राग निदर्शितम् / ईषद्रागाद्विशेषश्चेदद्वेषोपक्षयस्ततः / / 18 / / वृ० - न चेति / अद्वेषे विशेषस्तु न च कोऽप्यस्ति अभावत्वादिति प्राक् पूर्वद्वात्रिंशिकायां निदर्शितं / ईषद्रागाचेद्विशेषस्तर्हि तत एवाद्वेषस्योपक्षयः / विशेषणेनैव कार्यसिद्धौ विशेष्यवैयर्थ्यात् / इत्थं च 'मुक्तयद्वेषेण मनाग मुक्तयनुरागेण वा तद्धेतुत्वमिति' वचनव्याघात इति भावः / / 18 / / उत्कटानुत्कटत्वाभ्यां प्रतियोगिकृतोऽस्त्वयम् / नैवं सत्यामुपेक्षायां द्वेषमात्रवियोगतः / / 19 / / वृ० - उत्कटेति / अभव्यानां मुक्तौ उत्कटद्वेषाभावेऽप्यनुत्कटद्वेषो भविष्यति / अन्येषां तु द्वेषमात्राभावादेवानुष्ठानं तद्धेतुः स्यादिति पूर्वार्धार्थः / नैवं, उपेक्षायां सत्यां द्वेषमात्रस्य वियोगतः / अन्यथा

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214