Book Title: Vyavaharsutram Bruhatkalpasutram Author(s): Ghasilal Maharaj Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti View full book textPage 5
________________ पत्रस विषयः 'पृष्ठसं. २६ परिहारफलपस्थितभिक्षुः स्वपात्रस्मानीताऽशनादेभोजनपाने विषिः ७२ २७ एवं स्थविरपात्रसमानीताशनादेर्भोजनपाने विधिप्रदर्शनम् । ७३-७५ ॥ इति व्यवहारसने द्वितीयोदेशकः ॥२॥ ।। अथ तृतीयोदेशकः ॥ ७६ ७८-८१ १ मिक्षोर्गणघारणविधिः । २ मिक्षोर्गणधारणेच्छायो स्थावराणानामामा -माजा अधिकृत्य विधिनिषेधप्रायश्चित्तप्रदर्शनम् । ३ त्रिवर्षपर्यायश्रमणनिम्रन्थस्य आचारकुशलत्वादिगुणवत्त्वे सति उपाध्यायपददानानुज्ञा | " एवं पूर्वोक्तगुणाभावे त्रिवर्षपर्यायश्रमणनिप्रथस्योपाध्याय पददाननिषेधः । ५ पञ्चवर्षपर्यायस्याचारकुशलादिगुणयुक्तस्य जघन्यतो दशाक ल्पव्यवहारघरस्याऽऽचार्योपाध्यायपददानानुशा। ६ एवं तद्विपरीतस्य पञ्चवर्षपर्यायस्यापि-आचार्योपाध्यायपददान निषेधः । ७ मष्टवर्षपर्या प्रस्याऽऽ चारकुशलादिगुणोपेतस्य जघन्यतः स्थानसमवायधरस्य भाचार्योपाध्याय-पणावपछेदकपददा नानुज्ञा । ८ एवं तद्विपरीतस्याऽष्टवर्षपर्यायस्यापि अल्पश्रुताल्पागमस्या sचार्यादिपददाननिषेधः । ९ निरुद्धपर्यायश्नमणनिम्रन्थस्याचार्योपाध्यायपददानविधिः । १० एवं निरुद्धवर्षपर्यायश्रमनिर्ग्रन्थस्याचार्योपाध्यायपद दानविधिः । ११ नवडहरतरुणनिम्रन्थस्याचार्योपाध्यायनिश्रामन्तरेण न स्थातव्यमिति तद्विधिः । ८५-८६Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 518