Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 4
________________ ५७-५८ ५९-६. त्रसं. विषयः पृष्ठसं. ५ परिहारकल्पस्थितभिः यत एकतमाकृत्यस्थान सेवने प्रायश्चित्तविधिः । ६ परिहारकल्पस्थितभिशोर नावाचायां गणावच्छेदकाय तन्नि कासननिषेधः, तस्य वैयापत्यपूर्वकं प्रायश्चित्तदानविधिः । ७ एवमनवस्थाप्यभिक्षुविषयकं सूत्रम् । ८ एवं पारावितभिक्षुविषयक सूत्रम् । ९ क्षिप्तचित्तभिक्षोलानावस्थायां गणावच्छेदकाय तन्निष्कासन. निषेधस्तस्य वैयावृत्त्यपूर्वकं प्रायश्चित्तदानविधिश्च । ---१३ ई -पक्षावितो-मादप्राप्तो-पसर्गप्राप्त-भिक्षु विषयेऽपि चत्वारि सूत्राणि । १४-१७ एवं साधिकरण-सप्रायश्चित्त - भक्तपानप्रत्याख्याता-ऽर्थजात. मिक्षुविषयेऽपि चत्वारि सूत्राणि | १८ मगृहीभूतानवस्थाप्यभिक्षोरुपस्थापने गणावच्छेदकाय निवेषः, गृहीभूतस्योपस्थापने चानुज्ञा । १९ एवं पाराञ्चितभिक्षुविषयकं सूत्रम् । २. गणस्य प्रतीतौ सत्यां गृहीभूताऽगृहीभूतयोरनवस्थाप्य पाराञ्चितयोरुपस्थापनानुज्ञा । २१ एकतो विहरसाधर्मिकस्यमध्यादेकेनाकृत्यस्थानप्रतिसेवि नालोचनाकालेऽन्योपरि मैथुनसेवनारोपे दत्ते सन्निर्णय. विषिः । ६४-६५ २२ गणादवक्रम्यावधाबने कछुर्यदि-अनवधावितो मवेत्तदाऽस्य पापप्रतिसेवनाअतिसेवनविषये निर्णयविधिः । २३ माचार्योपाध्याये मृते एकपाक्षिकस्य भिक्षोः पदवीदान विधिः । २४ बहुपारिहारिकापारिहारिकाणामेकत्र वासे विधिः । २५ परिहारकल्पस्थितभिक्षवे अशनादिदाने निषेषः, स्थविरामया ऽशनादिदानविधिश्च ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 518