Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 8
________________ एमसं. विषय ER. २१ चरिकाप्रविष्टस्य भिक्षोश्चतूरात्रपञ्चरात्रादपिकावधिकाऽऽकोचनादिविधिः । १२०-१२१ २२ चरिकानिवृत्तस्य भिक्षोश्रतूगत्रपञ्चरात्रावधिकाऽऽलोचनादिविधिः । १२२ २३ चरिकानिवृत्तस्य भिक्षोश्चतूरारुपञ्चरात्रादपिकावधिकाऽऽलोचनादि विधिः । १२२ २४ शैक्षरानिकोरेका विहरणे परिच्छिन्नस्यापि शैक्षस्य रालिक उपसंपदाईः। २५ एवं परिच्छिन्नरानिकस्य शक्षोपसम्पत्स्वीकारास्वीकारे तस्येच कारणम् । २६ योभिक्षुकयोरेकत्र विहरणे यथाराग्निकमुपसंपतिषिः । १२५ २७-३२ एवं योगेणावच्छेदकयोः, द्वयोराचार्योपाध्याययोः, एवं बहनां भिक्षणां, भइनां गणावच्छेदकाना, बहनामाचार्योपाध्यायानाम् , तथा प्रत्येक बहूना भिक्षु--गणावच्छेदका-चार्योपाध्यायेतित्रयाणां संमिलितानामेकत्र विहरणे पूर्वोक्तयथारानिकोपसंपविधिप्रदर्शकानि षद् सूत्राणि | १२५--१२७ ।। इति व्यवहारसूत्रे चतुर्थोदेशकः ॥४॥ १२३ || अथ पञ्चमोदेशकः ।। १-२ प्रवत्तिन्या आत्मद्वितीयाया हेमन्तग्रीष्मकाले विहरणनिषेषः । आत्मतृतीयायाश्चानुजा। १२८ ३-४ गणावच्छेदिन्या आत्मतृतीयाया हेमन्तप्रीमकाले विहरणनिषेधः, आत्मचतुर्यान विहरणानुज्ञा । १२९ ५-६ प्रवतिन्या आत्मतृतीयाया वर्षावासनिषेधः, आमचतुर्थ्याच वर्षावासानुज्ञा । १२९ ७-८ गणावोदिन्या आत्मचतुर्ष्या वर्षावासनिषेधः, आत्मपश्चन्याय वर्षावासानुज्ञा | ९ गइनामात्मतृतीयप्रवर्तिनौनां, बहनामात्मचतुर्थगणावच्छेदिनीनां

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 518