Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 18
________________ व्यवहार अथ त्रयाणामपि पदानां संक्षपप्ररूपणार्थमिदमाह-वबहारी इत्यादि । भाष्यम्-वहारी खलु फचा, वयहारो इचइ करणभूओ उ । बहरणिज्नं कर्ज, कुंभाइतिगस्स जह सिद्धी ॥२॥ छाया–व्यवहारी खलु कर्ता, व्यवहारो भवति करणभूतस्तु । व्यवहरणीय कार्य, कुम्मादिनिकस्य यथा सिद्धिः ॥२॥ अवचूरी—'यवहारी' इति मस्मिन् शाने 'खलु' सल निश्चयेन । 'चवहारी' व्यवहारी 'कचा' कर्ता कथ्यते। 'ववहारो उ' व्यवहारस्तु 'करणभूओ' करणभूतः करणरूपो भवति । स च करणभूतो व्यवहारः पञ्चविधः, तद्यथा-आगमः, श्रुतम् , भाज्ञा, धारणा, जीतं चेति । 'वबहरणिज्ज' व्यवहरणीयम् , फरणभूतेन पञ्चविघव्यवहारेण व्यवहरन् कर्ता यन्निष्पादयति तत् 'कज्ज इवई' कार्य भवति । ननु व्यवहारमहणेन व्यवहारी व्यवहरणीयं 'चेति । कथं गृह्यते ! नहि देवदत्तग्रहणेन यज्ञदत्तादयो गृह्यन्ते । इति चेत् अत्रोच्यते-"जह कुंभाइतिगस्स सिद्धी' यथा-कुम्भादित्रिकस्य सिद्धिौके भवति, तथाऽआऽपि इति । अयं भावः-कुम्भ इत्युक्ते, कुम्भ इति कार्य्यम् , कुलालस्तस्य कर्ता, मृदण्डचकादिकं करणं च सामाद् गृह्यते, कृतस्य कार्यस्य कतकरणव्यतिरेकेण चाइसंभवात् । एवं व्यबहार इत्युक्ते व्यवहारी व्यवहरणीय च गृहोते एक, कुत्रापि सकर्मफकियायाः साधकतम रूपस्य करणस्याऽपि कर्मकर्तृव्यतिरकेणाऽसंभवात् ॥२॥ तदेवं व्यवहार-व्यवहारि-व्यवहरणीयानां निरूपणं कृत्वा संप्रति सूत्रं व्याख्यातुमाइ'जे भिक्खू इत्यादि । सूत्रम् - जे भिक्खू मासियं परिहारद्वाणं पडिसेबित्ता आलोएज्जा । अपलिरंचिप आलोपमाणस्स मासिय, पलिउंचिय आलोएमाणस्स दोमासियं ।। सू० १॥ छाया--यो भिक्षुमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अपरिकु ट्यालोचयतो मासिकम् , प्रतिकुच्यालोचयतोवैमासिकम् ।। स्॥ १ ॥ मथास्य सूत्रस्य भाण्यरूपेण व्याल्या क्रियते, तल्लक्षणं चेदम् "संहिता च पदं चैत्र, पदार्थः पदविग्रहः ।। चालना प्रत्यवस्थान, व्याख्या सूत्रस्य पइविधा" ॥१॥ तत्र संहिता नाम-अस्खलितपदानां सामीप्येन उच्चारणम् १ । पदं च-पदच्छेदकरणम् , यथाऽवैव सूत्रे 'यः भिक्षुः मासिकं, परिहारस्थानं प्रतिसेव्य, आलोचयेत्' इत्यादि २। तथा पदार्थः -पदस्य वाच्यार्थः, यथा भिक्षुपदस्यार्थप्रतिपादनं, तथाहि-'भिक्ष याचने' इति धातोः भिक्षते यमनियमव्यवस्थितः कृतकारितानुमोदितपरिहारेण याचते इत्येवंशीलो भिक्षुः उ प्रत्यये भिक्षुरिति सिद्धम् ३ । पदविग्रहो-नाम-पदानां परस्परविश्लेषीकरणं, यथाऽत्रैव 'परिहा

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 518