Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 12
________________ ११ सं: विषयः १५ निर्ग्रन्थीनां व्यतिकृष्टकाले निर्मन्थनिश्रया स्वाध्यायाऽनुज्ञा । १६ निर्मन्थनिर्म-मीनामस्वाध्यायकाले स्वाध्यायनिषेधः । १७ निर्मन्थनिर्मन्थीनां स्वाध्यायकाले स्वाध्यायकरणानुज्ञा । १८ निर्ब्रन्यनिथीनां स्वात्मनोऽस्वाप्यायिके स्वाध्यायनिषेधः, अन्योन्यस्य वाचनादानस्य नुज्ञा च । १९. व्यवयित्रिवर्षपर्वाधिक श्रमणनिर्ग्रन्थ उपाध्यायो शनश्वेन कल्पते इति कथनम् । २० एवं षष्टिवर्षपयायिक निर्मन्याः पञ्चवर्षपर्यायिक श्रमणनिर्ग्रन्थ आचार्यो देशनाश्वेन कल्पते, इति कथनम् । २१ ग्रामानुग्रामं विहरतो भिक्षोर्मृतशरीरपरिष्ठापनविधिः । २४ पितृगृहवासि विषवदुहितुरपि - उपाश्रया जमदानेऽधिकारः । २५ मार्गेऽपि वृक्षाचथः पूर्वस्थित गृहस्येषु शय्यातरस्थापनविधिः । २६ संस्तुता (समर्था) दि विशेषणविशिष्टराज्यपरिवर्तेपु- अधमहस्य पूर्वानुज्ञापनैव । २७ एवम्-असंस्कृतादिविशेषणविशिष्ठ राज्यपरिवर्त्तेषु भिक्षुभावार्थ द्वितीयचारमय महस्यानुज्ञापना । ॥ इति व्यवहारे सप्तमोदेशकः समाप्तः ॥७॥ १७७ २२ अवक्रय (माटक) गृहीतोपाश्रयविषये शय्यातरस्थापनविषिः । १७८- १७९ २३ एवं विकतोपाश्रयविषये शय्यातरस्थापनविधिः । १८० १८१ १८२ ॥ अथाष्टमोदेशकः ॥ १ ऋतुबद्धकालप्राप्तव सर्तेरेकप्रदेशे स्थविराज्ञया शय्यासंस्तारकप्रणविधिः । २ हेमन्तग्रीष्मकालनिमितमन्यप्रामनयनार्थं शय्वसंस्तारकगवेषणविधिः । ३ - ४ एवं वर्षावास निमित्तं वृद्धावासनिमित्तं चान्यप्रामनयनार्थं शय्यासंस्तारकगवेषणे सूत्रयम् । ५ स्थविरभूमिप्राप्तस्थविराणां दण्डकाद्युपकरणजातमन्यगृहस्थ पृष्ठसं १७५ १७५ १७५ १७५ १७६ ૮૨ १८३-१८४ १८७-१८८ १८५ १८६

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 518