Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 10
________________ સરસ્વતિહેન મણીલાલ શાહ सूत्रसं. विषयः पृष्ठसं. ॥ अथ पनोरेशका ॥ १ भिक्षोः स्वजनमातापित्रादिगृहे गमनेच्छायां तद्विधिः । २ भिक्षोररूपश्रुताल्पागमस्प एकाकिनः स्वजनादिगृहे गमननिषेधः । १४७ ३ बहुश्रुतबहागमेन सार्च तत्र गमनानुज्ञा | १५७ ४ भिक्षोस्तत्र मिलिङ्ग (मसूर) दालि-तन्दुलोदफयोर्मध्ये पूर्वायुजपश्चादायुतमेदमाश्रित्य कन्याकम्प्यविधिः । १५८ ५ पूर्वायुक्तभिरिङ्गसूपमहणाऽनुशा । ११८ ६ पूर्वायुक्तयोईयोरपि पाहणेऽनुशा | ७ पथादायुक्तयोईयोरपि प्रणे निषेधः । १४९ ८-९ पूर्वायुक्तस्य प्रहणानुज्ञा, पश्चादायुक्तस्य ग्रहणनिषेध इति सूत्रयम् । १४९ १०-१४ आचार्योपाध्यायस्म स्वगणे पञ्चाविशेषप्रदर्शकाणि पञ्च सूत्राणि । १५-१६ गणावच्छेदकस्याविशेषतयप्रदर्शक सूत्रद्वयम् । १५२ १७ प्रामादिषु एफवगडैकद्वारकनिष्क्रमणप्रवेशवसतौ बह__ नामकृतश्रुतानामेकत्र वासावासविधौ प्रायश्चित्ताप्रायश्चित्तप्रकरणम् । १५३-१५१ १८ एवं प्रामादिषु अनेकवगडा-वार-निष्क्रमणप्रवेशवसतो तेषामेकत्र वासावासविषौ प्रायश्चित्ताप्रायश्चित्तप्रकरणम् | १५५ १९ भिक्षोरेकाकिनो प्रामादौ पूर्वप्रदर्शितवसतो बहुश्रुतबदा गमस्यापि वासनिषेधः । . २० प्रामादौ एकरगडा-द्वार-निष्क्रमणप्रवेश-वसतो बबागमबहुश्रुतस्य द्विकालं मिनभावं सावधं परिपालयत एकाकिनो भिक्षोर्वासानुशा । १५७ २१ बहुश्रीपुरुषमैथुनसेवनस्थाने श्रमणनिर्मन्यस्य वासे हस्तकर्म प्रतिसेवनप्राप्त प्रायश्चित्तम् । २२ एवं पूर्वोक्तस्थानबासे श्रमणनिन्थिस्य मैथुनसेवनप्रा प्रायश्चित्तम् । १५९ २३ निर्मन्थनिन्धीनामन्यगणागतक्षताचारादिविशिष्टनिन्थ्याः पापस्थानस्याऽऽलोचनादिकमन्तरेणोपस्थापनादिनिषेधः। १५९-१६० १५८

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 518