Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 9
________________ १३३ सूत्रसं. দি प्रामादिषु हेमन्तप्रीष्मकालेऽन्योन्यनिश्रया वासानुज्ञा । १३१ १. एवं प्रामादिषु भात्मचतुर्थबहुप्रवर्तिनीनाम् , आत्मपञ्चमबहुगणा वच्छेदिनीनां वर्षावासेऽन्योन्यनिश्रया वासानुजा । १३२ ११ निम्रन्थी यन्निश्या प्रामानुग्राम विहरति तस्यां कालगतायां तत्र तत्पदवीयोग्यान्यनिम्रन्ध्यभावेऽधीयानशेषकल्पपठनार्थ तस्या अपत्र गमने विधिः । १३३ १२ एवं निर्मन्धी यन्निश्रया वर्षावासे स्थिता तस्यां कालगतायो तन्त्र तत्पदयोग्यनिर्मन्ध्यभावेऽधीयानशेषकल्पपठनार्थ तस्या अन्यत्र गमने विधिः । १३ ग्लायमानप्रवर्तिनीसंकेतितनिम्रन्थ्याः प्रवत्तिनीमरणे पदवी. दानादाने विधिः । १५ मवडारतरुणनियस्याचारप्रकरणध्ययने परिभ्रष्टे तस्कारण पृच्छायामाचार्यादिपददामादानविषये विधिः । १६ एवमेव नवडहरसरुण्या निर्मथ्या माचारप्रकल्पाऽध्ययने परिभ्रष्टे कारणपृच्छायां प्रवर्तिन्यादियददानादानविषयक सूत्रम् । १३७ १७ स्थविरमिग्रामस्थविराणामाचारप्रकल्पाध्ययने परिभ्रष्टे तस्य संस्थापने संस्थापने वा भाचार्यादिपददानानुज्ञा | १३९ १८ एवं तेषां निषण्णादिविशेषणवतां परिभ्रष्टाचारप्रकल्पाध्ययनस्य वित्रिवारमपि प्रतिप्रच्छनप्रतिसारणानुज्ञा । १९ साम्मौगिकनिन्थनिन्थीनामन्योन्यान्तिके मालोचनानिषेधः, आलोचनाईसाधुसमीपे आलोचनानुज्ञा, तदमायेऽन्योन्यान्तिकेऽपि आलोचनानुज्ञा । १४०-१४३ २० निम्रन्थस्य निर्मन्ध्या वा रात्रौ विकाळे या सर्पदंशने निन्थी निन्थस्य, निन्धश्च निर्मन्प्या विषस्य स्वहस्तेनापमार्जने स्थविरकल्पिकानामनुज्ञा, जिनकल्पिकानां च निषेधः १४४-१४॥ ॥ इति व्यवहारस्त्रे पञ्चमोद्देशकः ॥५॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 518