Book Title: Vyavaharsutram Bruhatkalpasutram Author(s): Ghasilal Maharaj Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti View full book textPage 7
________________ पृष्ठसं. सूत्रसं. विषयः २९ एवं बहुश्रुतबहागम -बहुभिक्षु-बहुमणावस्छेक-बहाचायो पाध्याय-विषयेऽपि पूर्ववदेव यावजीवमाचार्यादिपददाननिषेधः । ॥ इति व्यवहारसूत्रे तृतीयोरेशकः ॥३॥ ॥ अथ चतुर्थो देशकः ॥ १-८ भाचार्योपाध्यायस्य हेमन्तप्रीष्मकालविहरणविषये सूत्रद्वयम् । १-२ एवं गणावच्छेदकस्य हेमन्तग्रीष्मकालयिहरणविषये सूत्रद्वयम् । ३-४ एवम्-आचार्योपाध्यायस्य वर्षाकालीबहरणविषये सूत्रश्यम् । ५-६ एवं गणावच्छेदकरूप हालविहागा गाये - ९ बहूनामाचार्योपाध्यायानामात्मद्वितीयानां, बहूनां गणावच्छेद कानामात्मतृतीयानां हेमन्त मामकाले प्रामादिषु विहरणानुज्ञा । १०६ १० एवं बहूनामाचार्योपाध्यायानामास्मतृतीयानाम् , हूनां गणावच्छेदकानामात्मचतुर्थानां प्रामादिषु वर्षावासानुज्ञा । १०७ ११ भिक्षुर्यन्निश्रया प्रामानुप्राम विहरति, तस्मिन् कालगते तत्र पद योग्यान्याभावेऽघीयमानशेषकल्पपठनार्थमन्यत्र उधोग्यमुनिपावें गमने विधिः । १०८-१०६ १२ एवं यन्निश्रया वर्षावासे स्थितस्तस्य मरणेऽपि पूर्वोक्तो विधिः। ११० १३ ग्लायमानाचार्योपाध्यायसतितसाघोराचार्योपाध्यायमरणे तस्पदवी दानादानविषये विधिप्रदर्शनम् । १४ एवमेवाऽवधायमानाचार्योपाध्यायसूत्रम् । १५ भाचार्योपाध्यायस्य स्मरतः कल्पाकोपस्थापने विधिः । ११३-११४ १६ आचार्योपाध्यायस्याऽस्मरतः कल्पाकोपस्थापने विधिः । ११५ १७ श्राचार्योपाध्यायस्य स्मरतोऽस्मरतः कल्पाकोपस्थापने विधिः । ११६ १८ गणादवकम्याऽन्यगणमुपसंपय विहरतो भिक्षोरन्यसाधर्मिकेण सह प्रश्नोत्तरम् । १९ बहूनां साधर्मिकाणायकवाभिनिचरिकाचरणे विधिप्रदर्शनम् । ११८ २० चरिकाप्रविष्टस्य भिक्षोश्चतगत्रपञ्चरात्रावधिकालोचनादिविधिः । ११९Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 518