Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
सूत्रसं
સ
विषयः
गृहे स्थापयित्वा भक्तपानार्थे गृहस्थगृहे प्रवेशाधनुज्ञा, प्रत्यावृत्तानामवप्रहानुज्ञापनापूर्वकं पुनस्तद्प्रहृणम् । व निर्मन्थनिर्मन्थनां द्वितीयवारं सागारिकाज्ञामन्तरेण सागारिकसत्कप्रातिहा रिकशय्या संस्तारकस्यान्यत्र नयने निषेधः । ७ एवं सागारिकाज्ञापूर्वकं तस्यान्यत्र नयनेऽनुज्ञा ।
८ निर्मन्थनिर्मन्थीनां प्रत्यर्पितशय्यासंस्तारकस्य सागारिकाज्ञामन्तरेण पुनरुपभोगनिषेधः, आज्ञापूर्वकं तदुपभोगानुज्ञा च । ९ निर्मन्थनिर्ब्रन्थीनां पीठफलकादिग्रहणानन्तरमाज्ञामहणे निषेधः । १० एवमाज्ञाग्रहणानन्तरं पीठफलका दिग्रहणेऽनुज्ञा । ११ निर्मन्थनिर्मन्थीनां प्रातिहारिकशम्यासंस्तारकस्य दुर्लभत्वे तम्पूर्व गृहीत्वा पश्चादवमहानुज्ञापनाया अनुज्ञा । तत्स्वामिनः प्रतिकूलत्वे चाचार्यस्यानुलोमवाक्यैः सान्त्वनानुज्ञा ।
१२ मिक्षार्थं गाथापतिकुलप्रविष्टनिर्मन्थस्य परिभ्रष्टोपकरणजातस्य लाये साधर्मिकेण किं कर्तव्यमिति तद्विधिः । १३ एवं बहिर्विचारभूमिविहार भूमिगतस्य परिभ्रष्टोपकरणविषये विचिप्रदर्शकसूत्रम् ।
१४ एवं प्रामानुप्रामं विहरतो निर्मन्थस्य परिभ्रष्टोपकरणविषये सूत्रम् ।
१५ निर्मन्थनिर्मन्थीनामतिरेकप्रतिग्रहस्यान्यान्यनिमित्त दूरावपरिवहनकल्पः, सदर्पणविधि ।
१६ कुक्कुटाण्डप्रमाणकवलानधिकृत्य निर्मन्थस्याल्पाहारादिकथनम् ।
॥ इति व्यवहारे अष्टमोदेशकः समाप्तः ॥ ८ ॥
पृचसं.
॥ नवोदेशकः ॥
१- ४ शय्यातरस्य प्राघूर्णकादिनिमित्त संपादिताहारस्य ग्रहणाग्रहणप्रकारबिषये चत्वारि सूत्राणि ।
१८८
१८९
१९०
१९०
१९१
१९१
१९२
१९३
१९४
१९५
१९६
१९७-१९९
२००-२०२
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 518