Book Title: Vyavaharsutram Bruhatkalpasutram Author(s): Ghasilal Maharaj Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti View full book textPage 3
________________ पटसं. ३०-३१ ३२ एस. विषयः १९ बहुशोऽपि सातिरेकचातुर्मासिक-पाचमासिकपरिहारस्थानप्रतिसेवने मप्रतिकुच्याऽऽलोचयतः प्रायश्चित्तविधिः । २५-२६ २० एवं प्रतिकुच्याऽऽलोचयतः प्रायश्चित्तविधिः ।। २७-२९ २१ पारिहारकाऽपारिहारिकानां स्वाध्यायार्थमेकत्र निषदनादौ __ स्थविराऽऽझामन्तरेण निषेधः | २२ परिहारकल्पस्थितभिक्षोहिः स्थविरवैयावृत्यार्थ गमने स्थविरस्मरणमाश्रित्य गमनप्रकारः । २३ एवं स्थविराऽस्मरणे गमनप्रकारः । २४ एरं विसरणामणे गमा : ' २५ भिक्षोर्गणादवक्रम्य एकाकिविहारप्रतिमा प्रतिपय विहरणे विधिः । ३७ २१-२७ एवं गणावच्छेदकाचार्योपाध्यायविषयकं सूत्रद्वयम् ।। २८ भिक्षोर्गणादवक्रम्य पार्श्वस्थविहार प्रतिमामुपसंपय विहरतस्तद्विधिः । ३९ २०-३२ एवं यथान्दविहारप्रतिमा - कुशीलविहारप्रतिमा-ऽक्सन्नविहार प्रतिमा-संसक्तविहारप्रतिमाविपये चत्वारि सुत्राणि । ३९-४१ ३३ भिक्षोर्गणादवक्रम्य परपापण्डपतिमामुपसपध विहरतस्तविधिः । ११-१२ ३४ भिक्षोर्गणादवक्रम्यावधावने तद्विधिः ।। ३५ भिक्षोः किमप्यकृष्यस्थानालिसेवनानन्तग्मालोचनेश्छायाम मालोचनाविषये प्रायश्चित्तविषये च षड़ विकल्पाः । ४४-४९ ॥ इति व्यवहारसूत्रे प्रथमोइशकः ॥१॥ ॥ अथ द्विनौयोद्देशकः ॥ १ एकतो विहरतोयोः सार्मिकयोर्मध्यादेकरयाकृत्यस्थान सेवने प्रायश्चित्तसेवनविधिः ।। २ एवं द्वयोर्मध्ये द्वयोरपि अफूल्यस्थानसेवने प्रायश्चित्तसेवनविधिः । ५१ ३ एकतो विहरता बहूनां साधर्मिकाणां मध्ये एकतमस्याकृष्यस्थान सेवने प्रायश्चित्तसेवनविधिः । ५ एवं बहूनां साधर्मिकाणां मध्ये सर्वेषामकृट्यस्थानसेवने प्रायश्चित्तविधिः । ५२Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 518