Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
स इति । विज्यं विसृष्टमौर्वीकं कृत्वा विनीतवेषप्रवेश्यत्वादाश्रमाणामाश्रममृगपक्ष्यादिभयनिवृत्त्यर्थं च विज्यकरणम् । अभ्यगच्छत् अभिमुखीभूय । गतः ॥ ९ ॥ दिव्येति । दिव्यं लोकविलक्षणं ज्ञानं तेन उपपन्ना अतीतानागतज्ञानवन्त इत्यर्थः । रामोऽयं रावणवधार्थमवतीर्णो विष्णुः, सीता लक्ष्मीः, लक्ष्मणश्च तदंश इति विज्ञाततदवताररहस्या इति यत ॥ १० ॥ तनिश्लोकी - दिव्यज्ञानोपपन्नाः अवताररहस्यरूपदिव्यज्ञानोपपन्नाः । " जन्म स दृष्ट्वा राघवः श्रीमान् तापसाश्रममण्डलम् । अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः ॥ ९ ॥ दिव्यज्ञानोप पन्नास्ते रामं दृष्ट्वा महर्षयः । अभ्यगच्छंस्तथा प्रीता वैदेहीं च यशस्विनीम् ॥ ३० ॥ ते तं सोममिवोद्यन्तं वा वै धर्मचारिणः । लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् । मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥ ११ ॥ कर्म च मे दिव्यम्" इति स्मृतेः । महर्षयः अलौकिकतत्त्वसाक्षात्कारसमर्थाः । प्रीताः भक्तिप्रेरिताः अभ्यगच्छन् प्रत्युत्थानं चकुः ॥ १० ॥ ते तमित्यादिसार्धश्लोक एकान्वयः । ते त्रिकालज्ञाः । तं राक्षसनिरासायावतीर्णे रामम् । उद्यन्तं सोममिव स्थितम् अन्धकारनिवर्तनप्रवृत्तं चन्द्रमिवस्थितम् । यद्वा उद्यन्तं सोममिव प्रतिपञ्चन्द्रमिवार्चनीयम् । यद्वा वनराज्यन्तः प्रादुर्भवत्तया मेधावृतमिन्दुमिवस्थितम् । धर्मचारिणों दृष्ट्वा स्वाचर्यमाणधर्माराध्यं साक्षा त्कृत्य । यद्वा इतः पूर्व धर्मवीर्येण पश्यन्ति सम्प्रति चक्षुषा साक्षात्कुर्वन्तीत्यर्थः । तथा लक्ष्मणं च वैदेहीं च दृड्डा मङ्गलानि प्रयुआनाः स्वापेक्षित रक्षाभ्यर्थनात् प्रागेव मङ्गलानि प्रयुआनाः । रामस्य सौन्दर्यसौकुमार्यादिकं दृष्ट्वा रक्षोभूयिष्ठेऽत्र वने किं भविष्यतीति व्याकुलहृदयतया तस्मै विरोधिनिर सनवचनानि प्रयुआनाः। दृढव्रताः अशिथिलतद्रक्ष्यत्वनियमाः सन्तः । प्रत्यगृह्णन् प्रतिगृहीतवन्तः । प्रत्युत्थानफलमदानाद्युपचारमकुर्वन्नित्यर्थः ॥ ११॥ रुक्तलक्षणैः । अन्वर्थब्राह्मणैस्तादृशैर्युक्तत्वादेव ब्रह्मभवनप्रख्यत्वमाश्रमस्य ॥ ८ ॥ स इति । विज्यम् अवरोपितगुणं कृत्येति श्राश्रमवर्तमृगपक्षित्रासनिवृत्त्यर्थं मिति शेषः ॥ ९ ॥ दिव्यज्ञानोपपन्नाः श्रीराम एव तारकं ब्रह्मेति ज्ञानवन्त इत्यर्थः । महर्षयः अलौकिकतत्त्वसाक्षात्कारसमर्थाः रामं दृष्ट्वा चकारालक्ष्मणं च तथा प्रीतास्सन्तः अभ्यगच्छन् आभिमुख्येन जग्मुरित्यर्थः ॥ १० ॥ त इतेि । रामं दृष्ट्वा लक्ष्मणं च वैदेहीं च दृट्टा मङ्गलानि भवान्वति आशीर्वचनानि प्रयुञ्जानाः उद्यन्तं सोममिव सकलजगदानन्दकरं तं राममेव स्वेष्टदेवतात्वेन प्रत्यगृह्णन् स्वीचकुरित्यर्थः ॥ ११ ॥
ति० उयन्तं सोममिव प्रियदर्शनम् " तस्मात्सोमराजानो ब्राह्मणाः " इति श्रुतेः स्वकुतरक्षकं सोममिव स्वरक्षकं धर्मचारिणं रामं दृष्ट्रा यशस्विनी पातिव्रत्ययशोवती रक्षःकुलहारहेतुत्वरूपशोवती वा सीतां च दृष्ट्वा अत एवाने रक्षणप्रार्थनोपपद्यते । मङ्गलानि आशीर्वादान् ॥ ११ ॥
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 699