Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सूर्यस्योदयनं प्रतीति कर्मप्रवचनीययोगे द्वितीया । "लक्षणेत्थम्भूताख्यान-" इत्यादिना प्रतेः कर्मप्रवचनीयत्वम् । उदयनं प्रति उदयकाले, प्रातःस्रानादि कावसान इत्यर्थः । वनमेवान्वगाहत नच तत्र स्थातुमेच्छदित्यर्थः॥१॥ नानामृगगणेत्यादिश्लोकद्वयमेकान्वयम् । ध्वस्तवृक्षलतागुल्मं तुङ्गकठिन विराधदेहसंपर्कादिति भावः। दुर्दर्शसलिलाशयमित्यत्रायेप्ययमेव हेतुः।निष्कूजनानाशकुनि निःशब्दनानाविधपक्षिकं, सुदूरमुड्डीयमानोपि पक्षी तस्मात् भिया निःशब्द लीयत इति भावः। झिल्लिकागणनादितं झिल्लिकाभिस्तु दुर्दर्शत्वात् सर्वदा शब्द्यत इत्यर्थः । नानेत्यादि सर्व वनमध्यविशेषणम् ॥२॥३॥
नानामृगगणाकीर्ण शार्दूलवृकसेवितम् । ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ २ ॥ निष्कूजनानाशकुनि झिल्लिकागणनादितम् । लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥३॥ सीतया सह काकुत्स्थस्तस्मिन् घोर मृगायुते । ददर्श गिरिगृङ्गाभं पुरुषादं महास्वनम् ॥४॥ गम्भीराक्षं महावक्त्रं विकटं विषमोदरम् । बीभत्सं विषमं दीर्घ विकृतं घोरदर्शनम् ॥५॥ वसानं चर्म वैयाघ्रं वसा, रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम् ॥६॥ त्रीन सिंहांश्चतुरो व्याघ्रान् द्रौ वृकौ पृषतान् दश। सविषाणं वसादिग्धं गजस्य च शिरो
महत् । अवसज्यायसे शूले विनदन्तं महास्वनम् ॥ ७॥ सीतया सहेत्यादि सार्घश्लोकचतुष्टयमेकान्वयम् । घोरमृगास्तरवादयः। पुरुषानत्ति भक्षयतीति पुरुषादः। पचायच । राक्षसमित्यर्थः। महास्वनं दृढकण्ठ ध्वनिकम् ॥ ४॥ गम्भीराक्षं निम्राक्षम् । महावकं पृथुतरमुखम् । विकटं विशालम् । विपमोदरं निनोन्नतोदरम् । बीभत्सं मांसरुधिरालिप्तशरीरतया कुत्सितम् । विपमं न्यूनाधिकावयवम् । विकृतम् उक्तप्रकारेण विकृतवेषम् अत एव घोरदर्शनम् ॥५॥ वसा मांसं तया आईम् । रुधिरोक्षितं रक्तसिक्तम् ।। व्यादितास्यं व्यात्तास्यम् । आर्ष इट् ॥६॥त्रीनित्यादि । भक्षणार्थमिति शेपः। पृषतान् बिन्दुमृगान् । आयसे अयोमये शूले। अवसज्य प्रोतान् वृक्षादिध्वंसे विराधकृतोपप्लवः कारणं दुर्दुर्शसलिलाशयमित्युक्तहेतोरेव । पक्षिणां साध्वसेन निकूजाः निश्शब्दा नानाविधाः शकुनयो यस्मिन् तत् ।। झिल्लिकागणनादितं रामो वनमध्यं ददर्शेति पूर्वेण सम्बन्धः ॥२॥३॥ गिरिशृङ्गामं गिरेःशृङ्ख आभा उपमा यस्य तम् ॥ ४॥ गम्भीराक्षं निम्रनयनम् । विकटं पावक्रम् । बीभत्सं कुत्सितम् । विषमं निस्रोन्नतम् । विकृतं वक्ष्यमाणधर्मवत्त्वाविपरीतवेषम् ॥ ५॥ वसाई चर्म वसानम् वसा मांसविशेषः ॥ ६॥ भक्षणार्थ सिंहादीन I
For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 699