Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Acharya Shri Kallassagarsun Gyanmandir
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
वा.रा.भ.
टी.आ.को .२
॥
६
॥
अतस्तेषां प्रपन्नानां यथोचितकैर्यप्रवृत्तिं दर्शयति-एवमित्यादि । ऋपयः एवमुक्त्वा सलक्ष्मणं राघवं वन्यैः पुष्पैः फलादिभिश्चापूजयन् । राघवमित्यनेन सीतापूजनमप्यसिद्धम् । मिथुनशेषित्वस्यैव स्वरूपत्वात् प्रभाप्रभावळ्यायेन तयोरपृथग्भावात् । अन्यैः सङ्कल्पसिद्धैः। विविधाहारैः मृष्टान्नादिभिः ॥२॥१ तथान्य इति । सिद्धाः सिद्धसाधननिष्ठाः। न्यायवृत्ताः न्यायानुगुणव्यापाराः, स्वरूपानुरूपकैकयवृत्तय इत्यर्थः । वैश्वानरोपमाः अस्पृष्टविरोधिनः स्वरूप
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् । अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥ २१ ॥ तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥ २२ ॥ इत्याचे श्रीरामायणे वाल्मी कीये आदिकाव्ये श्रीमदारण्यकाण्डे प्रथमः सर्गः ॥१॥
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ ३ ॥ विरुद्धनिषिद्धकाम्यकर्मान्तरत्यागिन इत्यर्थः । अन्ये पूर्वेभ्यो विलक्षणाः। तापसाः कायिककैङ्कशक्ता इत्यर्थः। ईश्वरं परमशेपिणं रामं यथान्यायं यथो चितं स्तुतिप्रणामादिभिस्तर्पयामासुरित्यर्थः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने प्रथमः सर्गः॥१॥ एवं प्रथमसर्गेण सिद्धसाधननिष्टानां मुमुक्षूणां मुनीनां तदीयपर्यन्तं विशिष्टविषयकैकय प्रतिपाद्य खरखधार्थिमुनिजनशरणागति वक्ष्यन् शरण्यत्वोपयोगिसामर्थ्य विराधवधकथनमुखेन बोधयितुमुपक्रमते-कृतातिथ्य इत्यादिना । अत एव संक्षेपे “विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह" इत्यत्र विराधवधोपहारमुखेन शरभङ्गं दृष्टवानिति व्याख्यातम् । तुशब्देन अत्र्यादिकृतातिथ्या लक्षण्यमुच्यते । अनन्यप्रयोजनदत्तं हि भगवतः परम भोग्य पत्रं पुष्पमित्यादि । अथशब्दः कृत्सवाची, कात्स्न्येन कृतातिथ्य इत्यर्थः। भक्तैर्यत् किञ्चिद्दत्तमपि तत् सर्वातिथ्यत्वेन हि भगवान् स्वीकरोति । इत्यर्थः ॥ २०॥ अन्पैनीवारादिभिः ॥ २१॥ सिद्धाः भरद्वाजादिवसिद्धसङ्कल्पाः । न्यायवृत्ताः न्यायो भगवपासनादिरूपधर्मः स पर पतं शीलं येषां ते तथा कृताभ्यवहारमीश्वरं सकल जगत्स्वामिनं नीराजनमङ्गलस्तुत्यादिभिर्यथान्यायं यथाविधि तर्पयामासुः ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां प्रथमः सर्गः ॥१॥ कृत इति । सूर्यस्योदयनं प्रति उदयकाल इत्यर्थः । अवगाहत प्राषिशत् ॥१॥
स०-सलक्ष्मण लक्ष्मणेन श्रीवासचिन वैदेया सहितमिति यावत् । एतेन पूर्व रामलक्ष्मणाभ्यां सह दृष्टापासीतापाः कवनस्पमिति शङ्का परास्ता ॥ २१ ॥
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 699