Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ०६॥ www.kobatirth.org कृत्वा महास्वनं यथा भवति तथा विनदन्तं विनादं कुर्वन्तम् ॥ ७ ॥ काल संहारकाले । प्रजा उद्दिश्य अन्तको यथा चावति तथा अभ्य धावत ॥ ८ ॥ अङ्केन कार्टप्रदेशन ॥ ९ ॥ सभार्याविति भार्याशब्दो योषिन्मात्रवाचीत्येकं वदन्ति । अन्ये तु यथा प्राणभृत उपदधाति इत्यत्र प्राणभृच्छन्दः प्राणभृदप्राणभृत्साधारणः यथाच "ऋतं पिवन्तौ" इत्यत्र पानकर्त्रकर्तृसाधारणां जीवेश्वरयोः पिवच्छच्दप्रयोगः तथा छत्रिन्याय नात्रापि सभार्यावित्युक्तमित्याहुः । तथापि ध्वनिदोषोऽवर्जनीयः । वस्तुतस्तु द्वयोरेका भार्यास्तीति दुर्बुद्धिनैवमुक्तमिति सम्यक् । क्षीण स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् । अभ्यधावत संक्रुद्धः प्रजाः काल इवान्तकः ॥ ८ ॥ सकृत्वा भैरवं नादं चालयन्निव मेदिनीम् । अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् ॥ ९ ॥ युवां जटाचीरघरौ सभायें क्षीण जीवितौ । प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ॥ १० ॥ कथं तापसयोर्वी च वासः प्रमदया सह । अधर्म चारिणौ पापौ कौ युवां मुनिदूषकौ ॥ ११ ॥ 1 Acharya Shri Kailassagarsun Gyanmandir जीवितौ मद्धस्ते पतनादिति भावः । यद्वा क्षीणजीवितौ प्रविष्टौ क्षीणजीवितत्वादेव प्रविष्टौ । अत्र प्रविष्टानां जीवितं दुर्लभमिति भावः ॥ ३० ॥ वस्तुतो विपरीताचारौ युवां मम वध्यावेवेत्याशयेनाह कथमिति । वां युवयोः प्रमदया सह वासश्च कथं विरुद्ध इत्यर्थः । "न चवाहा-" इति निषेधेपि वामादेशः आयसे शूले अवसज्य निधाय प्रोतं कृत्वा महास्वनं यथा तथा विनदन्तमेवंविधं विराधं दद्दशैति पूर्वेण सम्बन्धः ॥ ७ ॥ स इति । सः विराधः । काले युगान्त काले । क्रुद्धोऽन्तकः प्रजा उद्दिश्य यथा धावति ॥ ८ ॥ अङ्केन कटिप्रदेशेनेति यावत् ॥ ९ ॥ युवामित्यादि । सभार्याविति भार्याशब्दस्तु घोषिन्मात्रवाची । एकया ज्योषिता सहितौ । सभार्यशब्दः छत्रिणो गच्छन्तीतिवल्लाक्षणिको वा ॥ १०॥ कथमिति । वां युवयोः । मुनिषको मुनिवेषशरचापासिधारणात् अत एव पापौ ॥ ११ ॥ For Private And Personal Use Only टी..कां टी०-अत्र विराधेन सीतामहणं स्वापीपारिहारार्थमेव नतु दाबुषा । तदुक्तं स्कान्दे-" सोपि तां जानकी वा शीघ्र सञ्जातविक्रमः । इयं यस महाशयिं स्वर्गस्य कारणम् । अस्या विशेधो मोज्ञपि कारण बन्धनेपिच । तस्मादिमा मजिष्यामि दिष्टधा प्राप्तं हि दर्शनम् । इति दर्शनमात्रेण विमुक्ताचपरः । मक्तियुक्तो जहरेिनां सीतां चैतन्यरूपिणीम् ॥ " इति ॥ ९ ॥ सभायां सभायामाय समार्थी ॥ सत्य०- समाय भार्यासहितौ । सीताया उमयभार्यात्वभ्रमेणेयमुक्तिः द्वयोरेकप्रियत्वं प्रमाणविक सदपि तदनुमतं चेन्ममापि सा मार्या भवति त्रमममियमुनि एक रोहा मम भार्या भविष्यति इति वक्ष्यमाणं युकं भवति । छत्रिन्यायेन वा ॥ १० ॥ | ॥ ६ ॥ नारी बरा

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 699