Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
टी.आ.की.
बा.रा.भू.
। पूज्यत्वे हेत्वन्तरमाह-इन्द्रस्येति । इह भूस्वर्गे । इन्द्रस्य चतुर्भागः चतुर्थीशः राजा प्रजा रक्षति तस्माद्धेतोः वरान् श्रेष्ठान् भोगान् भुङ्गे अनुभवति ।। ॥ ४ ॥ इन्द्रस्येति लोकपालान्तराणामुपलक्षणम् । " अष्टाभिर्लोकपालानां मात्राभिः कल्पितो नृपः " इति वचनात्। वस्तुतस्तु इन्द्रशब्दोऽयं परमात्मपरः । स० १ "इदि परमैश्वर्ये " इतिधातोस्तत्रैव मुख्यवृत्तत्वात् “इन्द्रो मायाभिः पुरुरूप ईयते” इति श्रौतप्रयोगाच्च । इन्द्रस्य परमात्मनः चतुर्भागः चतुर्थीशः तदव
इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव । राजा तस्माद्वरान् भोगान भुङ्क्ते लोकनमस्कृतः ॥ १८ ॥
ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥ १९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तारभूते व्यक्तिचतुष्टये एकव्यक्तिभूतः भवान् भोगान् भुङ्ग इत्यर्थः । पूर्वापरश्लोकानुगुण्याच्चायमेवार्थः, नान्यस्मै ऋपयः प्राञ्जलयो भवन्ति नचाश्रमं निवेदयन्ति नापि गर्भभूतत्त्वं वदन्ति ॥ १८ ॥ भवता रक्ष्यत्वे त्वदेशवासित्वमेव निष्प्रमादो हेतुः, नोपासनादिकमित्याहुः - ते वयमिति । ते वयम् आर्त्ता वयम् । भवता रक्ष्याः आर्तरक्षणदीक्षितेन त्वया रक्षितुमहः। किमुपासन बलेनैवमुच्यते ? नेत्याहुः भवद्विषयवासिन इति । भवदेशवासित्वमेव भवद्रक्ष्यत्वे हेतुः, नान्यः । तत्र प्रमादादिसंभवात् देशवासित्वे तदभावादिति भावः । भवतु तथैव रक्षिष्यामः यदा रक्षणप्रदेशे स्थास्याम इत्यत्राहुः नगरस्थ इति । नगरस्थः सिंहासनस्थो वा । वनस्थः तद्रहितो वा । त्वं स्वतः सिद्धसर्वशक्तिकः निरुपाधिकसर्वशेषी च त्वम् । नः अस्माकं राजा रक्षकः । तत्र हेतुमाह जनेश्वर इति । निरुपाधिकसर्वशेषीत्यर्थः ॥ १९ ॥ तनि० - ते पूर्वोक्तप्रकारेण आत्मात्मीयभर समर्पकाः । वयम् उपायशून्यत्वापायबहुलत्वादिमन्तः । भवता निरुपाधिकसर्व लोकशरण्येन रक्ष्याः । अतिप्रसङ्गपरिहारार्थमाह भवद्विषय वासिन इति । भवद्विषयवासित्वात् साकेतसम्भवचराचरजन्तु न्यायेन प्रपत्तिनिरपेक्षमेव रक्षणमित्येकः पक्षः । पूर्वोत्तरश्लोकपर्यालोचनया प्रपतिद्वारकमित्यन्यः पक्षः । न च पूर्वकतात्मात्मीयरक्षाभरसमर्पणेनैव प्रयोजने सिद्धे विषयवासित्वकथनं व्यर्थमिति शङ्कयम् । रक्षके पश्यति तत्सन्निधाने रक्ष्यविनाशस्य दोषभूयस्त्वकथनार्थत्वात् । विषयवासित्वस्य निरपेक्षहेतुत्व निर्बन्धेपि मोक्षव्यतिरिक्तरक्षणोपायस्थाविरोधात् । न ह्यत्र महर्षयो तमेव कैमुतिकन्यायेन दृहयति इन्द्रस्येति । दिक्पालचतुष्टयात्प्रत्येकं चतुर्थाशो राजनि संक्रामतीतिन्यायेनेन्द्रस्य त्वन्नियम्यस्य पुरन्दरस्य चतुर्थांशभूतो राजापि प्रजा धर्मेण रक्षति तस्माद्रक्षणाद्वरानध्यान भोगान्भुङ्क्ते च लोकनमस्कृतःश्चेति सम्बन्धः । यद्येवंविधस्य राज्ञोप्येवं प्रभावः सकलजगद्रक्षणायावतीर्णस्पे श्वरस्य तव तु धर्मपालकत्वशरण्यत्वादिकमस्तीति किमु वक्तव्यमिति भावः ॥ १७ ॥ १८ ॥ अस्तु, प्रकृते किमायातमित्यत आह-ते वयमिति । ननु नगरं विहा यागतेन चतुरङ्गबलरहितेन वनस्थेन मया भवन्तः कथं रक्ष्या इत्यत आह नगरस्थ इति । यतस्त्वं नगरस्थो वनस्थो वा राजा अनस्ते भवदेकशरणा वयं भवता
For Private And Personal Use Only
॥ ४ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 699